Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism, linguistic speculation, mantra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9748
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha paramarahasyo 'yaṃ cakrāṇāṃ bhaṇyate 'bhyudayaḥ // (1.1) Par.?
ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate / (2.1) Par.?
bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām // (2.2) Par.?
vidadhatparasaṃvittāvupāya iti varṇitam / (3.1) Par.?
yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam // (3.2) Par.?
ekānusaṃdhiyatnena citraṃ yantrodayaṃ bhajet / (4.1) Par.?
ekānusaṃdhānabalājjāte mantrodaye 'niśam // (4.2) Par.?
tanmantradevatā yatnāttādātmyena prasīdati / (5.1) Par.?
khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake // (5.2) Par.?
trike sapta sahasrāṇi dviśatītyudayo mataḥ / (6.1) Par.?
catuṣke tu sahasrāṇi pañca caiva catuḥśatī // (6.2) Par.?
pañcārṇe 'bdhisahasrāṇi triśatī viṃśatistathā / (7.1) Par.?
ṣaṭke sahasratritayaṃ ṣaṭśatī codayo bhavet // (7.2) Par.?
saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam / (8.1) Par.?
śataistu saptaviṃśatyā varṇāṣṭakavikalpite // (8.2) Par.?
caturviṃśatiśatyā tu navārṇeṣūdayo bhavet / (9.1) Par.?
adhiṣaṣṭyekaviṃśatyā śatānāṃ daśavarṇake // (9.2) Par.?
ekānnaviṃśatiśataṃ catuḥṣaṣṭiḥ śivārṇake / (10.1) Par.?
aṣṭādaśa śatāni syurudayo dvādaśārṇake // (10.2) Par.?
trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa / (11.1) Par.?
tricatvāriṃśatā pañcadaśeti bhuvanārṇake // (11.2) Par.?
caturdaśaśatī khābdhiḥ syātpañcadaśavarṇake / (12.1) Par.?
trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate // (12.2) Par.?
śatadvādaśikā saptadaśārṇe saikasaptatiḥ / (13.1) Par.?
aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ // (13.2) Par.?
caturviṃśatisaṃkhyāke cakre navaśatī bhavet / (14.1) Par.?
saptaviṃśatisaṃkhyāte tūdayo 'ṣṭaśatātmakaḥ // (14.2) Par.?
dvātriṃśake mahācakre ṣaṭśatī pañcasaptatiḥ / (15.1) Par.?
dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm // (15.2) Par.?
udayaṃ piṇḍayogajñaḥ piṇḍamantreṣu lakṣayet / (16.1) Par.?
catuṣpañcāśake cakre śatānāṃ tu catuṣṭayam // (16.2) Par.?
saptatriṃśatsahārdhena triśatyaṣṭāṣṭake bhavet / (17.1) Par.?
ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet // (17.2) Par.?
ekāśītipade cakre udayaḥ prāṇacāragaḥ / (18.1) Par.?
cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet // (18.2) Par.?
aṣṭottaraśate cakre dviśatastūdayo bhavet / (19.1) Par.?
krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā // (19.2) Par.?
tato 'pi dviguṇe 'ṣṭāṃśasyārdhamadhyardhamekakam / (20.1) Par.?
tato 'pi sūkṣmakuśalair ardhārdhādiprakalpane // (20.2) Par.?
bhāgaṣoḍaśakasthityā sūkṣmaścāro 'bhilakṣyate / (21.1) Par.?
evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ // (21.2) Par.?
krameṇa prāṇacārasya grāsa evopajāyate / (22.1) Par.?
prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ // (22.2) Par.?
saṃvidekaiva pūrṇā syājjñānabhedavyapohanāt / (23.1) Par.?
tathā hi prāṇacārasya navasyānudaye sati // (23.2) Par.?
na kālabhedajanito jñānabhedaḥ prakalpate / (24.1) Par.?
saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat // (24.2) Par.?
kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ / (25.1) Par.?
saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ // (25.2) Par.?
anyathā na sa nirvaktuṃ nipuṇairapi pāryate / (26.1) Par.?
jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate // (26.2) Par.?
tadabhāvaśca no tāvadyāvattatrākṣavartmani / (27.1) Par.?
arthe vātmapradeśe vā na saṃyogavibhāgitā // (27.2) Par.?
sā cedudayate spandamayī tatprāṇagā dhruvam / (28.1) Par.?
bhavedeva tataḥ prāṇaspandābhāve na sā bhavet // (28.2) Par.?
tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ / (29.1) Par.?
na cāsau vastuto dīrghā kālabhedavyapohanāt // (29.2) Par.?
vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet / (30.1) Par.?
ata ekaiva saṃvittirnānārūpe tathātathā // (30.2) Par.?
vindānā nirvikalpāpi vikalpo bhāvagocare / (31.1) Par.?
spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ // (31.2) Par.?
tāvāneko vikalpaḥ syādvividhaṃ vastu kalpayan / (32.1) Par.?
ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate // (32.2) Par.?
sa hyeko na bhavetkaścit trijagatyapi jātucit / (33.1) Par.?
śabdārūṣaṇayā jñānaṃ vikalpaḥ kila kathyate // (33.2) Par.?
sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet / (34.1) Par.?
ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau // (34.2) Par.?
na vikalpaśca ko 'pyasti yo mātrāmātraniṣṭhitaḥ / (35.1) Par.?
na ca jñānasamūho 'sti teṣāmayugapatsthiteḥ // (35.2) Par.?
tenāsaṃgata evaiṣa vyavahāro vikalpajaḥ / (36.1) Par.?
tasmātspandāntaraṃ yāvannodiyāttāvadekakam // (36.2) Par.?
vijñānaṃ tadvikalpātmadharmakoṭīrapi spṛśet / (37.1) Par.?
ekāśītipadodāraśaktyāmarśātmakas tataḥ // (37.2) Par.?
vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ / (38.1) Par.?
yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet // (38.2) Par.?
cakracāragatādyatnāttadvattaccakragaiva dhīḥ / (39.1) Par.?
japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ // (39.2) Par.?
siddhāmate kuṇḍalinīśaktiḥ prāṇasamonmanā / (40.1) Par.?
uktaṃ ca yoginīkaule tadetatparameśinā // (40.2) Par.?
padamantrākṣare cakre vibhāgaṃ śaktitattvagam / (41.1) Par.?
padeṣu kṛtvā mantrajño japādau phalabhāgbhavet // (41.2) Par.?
dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam / (42.1) Par.?
iti śaktisthitā mantrā vidyā vā cakranāyakāḥ // (42.2) Par.?
padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye / (43.1) Par.?
nityodaye mahātattve udayasthe sadāśive // (43.2) Par.?
ayuktāḥ śaktimārge tu na japtāścodayena ye / (44.1) Par.?
te na sidhyanti yatnena japtāḥ koṭiśatairapi // (44.2) Par.?
mālāmantreṣu sarveṣu mānaso japa ucyate / (45.1) Par.?
upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet // (45.2) Par.?
padamantreṣu sarveṣu yāvattatpadaśaktigam / (46.1) Par.?
śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ // (46.2) Par.?
tāvatī teṣu vai saṃkhyā padeṣu padasaṃjñitā / (47.1) Par.?
tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt // (47.2) Par.?
dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet / (48.1) Par.?
udayastaddhi sacatuścatvāriṃśacchataṃ bhavet // (48.2) Par.?
ṣoḍaśākhye dvādaśite dvānavatyadhike śate / (49.1) Par.?
cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam // (49.2) Par.?
ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ / (50.1) Par.?
udayo dviśataṃ taddhi ṣaṭpañcāśatsamuttaram // (50.2) Par.?
cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ / (51.1) Par.?
aṣṭāṣṭake dvādaśite pādārdhaṃ viṃśatiṃ vasūn // (51.2) Par.?
udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ / (52.1) Par.?
eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ // (52.2) Par.?
nirudhya mānasīrvṛttīścakre viśrāntimāgataḥ / (53.1) Par.?
vyutthāya yāvadviśrāmyettāvaccārodayo hyayam // (53.2) Par.?
pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ / (54.1) Par.?
traya ityata evoktaḥ siddhau madhyodayo varaḥ // (54.2) Par.?
ādyantodayanirmuktā madhyamodayasaṃyutāḥ / (55.1) Par.?
mantravidyācakragaṇāḥ siddhibhājo bhavanti hi // (55.2) Par.?
mantracakrodayajñastu vidyācakrodayārthavit / (56.1) Par.?
kṣipraṃ sidhyediti proktaṃ śrīmaddviṃśatike trike // (56.2) Par.?
dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā / (57.1) Par.?
tattvodayayutaṃ nityaṃ pṛthagbhūtaṃ japetsadā // (57.2) Par.?
piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam / (58.1) Par.?
bahvakṣarastu yo mantro vidyā vā cakrameva vā // (58.2) Par.?
śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamo'ntagaḥ / (59.1) Par.?
asmiṃstattvodaye tasmādahorātrastriśastriśaḥ // (59.2) Par.?
vibhajyate vibhāgaśca punareva triśastriśaḥ / (60.1) Par.?
pūrvodaye tu viśramya dvitīyenollasedyadā // (60.2) Par.?
viśeccārdhardhikāyogāt tadoktārdhodayo bhavet / (61.1) Par.?
yadā pūrṇodayātmā tu samaḥ kālastrike sphuret // (61.2) Par.?
praveśaviśrāntyullāse syātsvatryaṃśodayastadā / (62.1) Par.?
etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ // (62.2) Par.?
sa spade khe sa taccityāṃ tenāsyāṃ viśvaniṣṭhitiḥ / (63.1) Par.?
ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau // (63.2) Par.?
śaktyante 'dhvani tatspandāsaṃkhyātā vāstavī tataḥ / (64.1) Par.?
uktaṃ śrīmālinītantre gātre yatraiva kutracit // (64.2) Par.?
vikāra upajāyeta tattattvaṃ tattvamuttamam / (65.1) Par.?
prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ // (65.2) Par.?
dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate / (66.1) Par.?
citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ // (66.2) Par.?
sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam / (67.1) Par.?
śrīsvacchande 'ta evoktaṃ yathā parṇaṃ svatantubhiḥ // (67.2) Par.?
vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ / (68.1) Par.?
pādāṅguṣṭhādikordhvasthabrahmakuṇḍalikāntagaḥ // (68.2) Par.?
kālaḥ samastaścaturaśītāvevāṅguleṣvitaḥ / (69.1) Par.?
dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ // (69.2) Par.?
ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam / (70.1) Par.?
atra madhyamasaṃcāriprāṇodayalayāntare // (70.2) Par.?
viśve sṛṣṭilayāste tu citrā vāyvantarakramāt / (71.1) Par.?
ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo 'nubhavaśāstradṛśā mayoktaḥ // (71.2) Par.?
Duration=0.23067378997803 secs.