Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): worship
Show parallels Show headlines
Use dependency labeler
Chapter id: 8224
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam / (1.2) Par.?
prāṇāyāmatrayaṃ kṛtvā sandhyāsnānamupakramet // (1.3) Par.?
sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha / (2.1) Par.?
triḥ paṭhed āyatapraṇaḥ prāṇāyāmaḥ sa ucyate // (2.2) Par.?
manovākkāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ / (3.1) Par.?
tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet // (3.2) Par.?
sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet / (4.1) Par.?
āpaḥ punantu madhyāhne upaspṛśya yathāvidhi // (4.2) Par.?
āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ / (5.1) Par.?
praṇavena tu saṃyuktaṃ kṣipedvāri pade pade // (5.2) Par.?
rajastamaḥsvamohotthāñ jāgratsvapnasuṣuptijān / (6.1) Par.?
vāṅmanaḥkarmajān doṣān navaitān navabhir dahet // (6.2) Par.?
samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet / (7.1) Par.?
tripaḍaṣṭau dvādaśadhā vartayedaghamarpaṇam // (7.2) Par.?
udutyañcitram ityābhyām upatiṣṭheddivākaram / (8.1) Par.?
divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt // (8.2) Par.?
pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca / (9.1) Par.?
mahāvyāhṛtisaṃyuktāṃ gāyattrīṃ praṇavānvitām // (9.2) Par.?
daśabhirjanmajanitaṃ śatena tu purā kṛtam / (10.1) Par.?
triyugaṃ tu sahasreṇa gāyattrī hanti duṣkṛtam // (10.2) Par.?
raktā bhavati gāyattrī sāvitrī śuklavarṇikā / (11.1) Par.?
kṛṣṇā sarasvatī jñeyā saṃdhyātrayamudāhṛtam // (11.2) Par.?
oṃ bhūrvinyasya hṛdaye oṃ bhuvaḥ śirasi nyaset / (12.1) Par.?
oṃ svariti śikhāyāṃ ca gāyattryāḥ prathamaṃ padam // (12.2) Par.?
vinyasetkavace vidvāndvitīyaṃ netrayornyaset / (13.1) Par.?
tṛtīyenāṅgavinyāsaṃ caturthaṃ sarvato nyaset // (13.2) Par.?
saṃdhyākāle tu vinyasya japedvai vedamātaram / (14.1) Par.?
tripadā yā tu gāyattrī brahmaviṣṇumaheśvarī / (15.1) Par.?
viniyogamṛṣicchando jñātvā tu japamārabhet // (15.2) Par.?
sarvapāpavinirmukto brahmalokamavāpnuyāt / (16.1) Par.?
parorajasi sāvadoṃ turīyapadamīritam // (16.2) Par.?
taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ / (17.1) Par.?
turīyasya padasyāpi ṛṣirnirmala eva ca // (17.2) Par.?
chandastu devī gāyattrī paramātmā ca devatā // (18.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ // (19.1) Par.?
Duration=0.25562286376953 secs.