Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9759
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ // (1.1) Par.?
yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ / (2.1) Par.?
tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane // (2.2) Par.?
tathāhi kālasadanādvīrabhadrapurāntagam / (3.1) Par.?
dhṛtikāṭhinyagarimādyavabhāsāddharātmatā // (3.2) Par.?
evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive / (4.1) Par.?
svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe // (4.2) Par.?
āste sāmānyakalpena tananād vyāptṛbhāvataḥ / (5.1) Par.?
tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ // (5.2) Par.?
dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet / (6.1) Par.?
śrīmanmataṅgaśāstrādau taduktaṃ parameśinā // (6.2) Par.?
tatraiṣāṃ darśyate dṛṣṭaḥ siddhayogīśvarīmate / (7.1) Par.?
kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ // (7.2) Par.?
vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ / (8.1) Par.?
asvatantrasya kartṛtvaṃ nahi jātūpapadyate // (8.2) Par.?
svatantratā ca cinmātravapuṣaḥ parameśituḥ / (9.1) Par.?
svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate // (9.2) Par.?
jāḍyaṃ pramātṛtantratvaṃ svātmasiddhimapi prati / (10.1) Par.?
na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate // (10.2) Par.?
tasminsati hi tadbhāva ityapekṣaikajīvitam / (11.1) Par.?
nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham // (11.2) Par.?
sa pūrvamatha paścātsa iti cetpūrvapaścimau / (12.1) Par.?
svabhāve 'natiriktau cetsama ityavaśiṣyate // (12.2) Par.?
bījamaṅkura ityasmin satattve hetutadvatoḥ / (13.1) Par.?
ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim // (13.2) Par.?
bījamaṅkurapatrāditayā pariṇameta cet / (14.1) Par.?
atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate // (14.2) Par.?
sa tatsvabhāva iti cet tarhi bījāṅkurā nije / (15.1) Par.?
tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt // (15.2) Par.?
tataśca citrākāro 'sau tāvānkaścitprasajyate / (16.1) Par.?
astu cet na jaḍe 'nyonyaviruddhākārasaṃbhavaḥ // (16.2) Par.?
krameṇa citrākāro 'stu jaḍaḥ kiṃ nu virudhyate / (17.1) Par.?
kramo 'kramo vā bhāvasya na svarūpādhiko bhavet // (17.2) Par.?
tathopalambhamātraṃ tau upalambhaśca kiṃ tathā / (18.1) Par.?
upalabdhāpi vijñānasvabhāvo yo 'sya so 'pi hi // (18.2) Par.?
kramopalambharūpatvāt krameṇopalabheta cet / (19.1) Par.?
tasya tarhi kramaḥ ko 'sau tadanyānupalambhataḥ // (19.2) Par.?
svabhāva iti cennāsau svarūpādadhiko bhavet / (20.1) Par.?
svarūpānadhikasyāpi kramasya svasvabhāvataḥ // (20.2) Par.?
svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam / (21.1) Par.?
itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate // (21.2) Par.?
kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam / (22.1) Par.?
tathāvabhāsanaṃ cāsti kāryakāraṇabhāvagam // (22.2) Par.?
yathā hi ghaṭasāhityaṃ paṭasyāpyavabhāsate / (23.1) Par.?
tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā // (23.2) Par.?
ato yanniyamenaiva yasmādābhātyanantaram / (24.1) Par.?
tattasya kāraṇaṃ brūmaḥ sati rūpānvaye 'dhike // (24.2) Par.?
niyamaśca tathārūpabhāsanāmātrasārakaḥ / (25.1) Par.?
bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā // (25.2) Par.?
yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ / (26.1) Par.?
iṣṭe tathāvidhākāre niyamo bhāsate yataḥ // (26.2) Par.?
svapne ghaṭapaṭādīnāṃ hetutadvatsvabhāvatā / (27.1) Par.?
bhāsate niyamenaiva bādhāśūnyena tāvati // (27.2) Par.?
tato yāvati yādrūpyānniyamo bādhavarjitaḥ / (28.1) Par.?
bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā // (28.2) Par.?
tathābhūte ca niyame hetutadvattvakāriṇi / (29.1) Par.?
vastutaścinmayasyaiva hetutā taddhi sarvagam // (29.2) Par.?
ata eva ghaṭodbhūtau sāmagrī heturucyate / (30.1) Par.?
sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ // (30.2) Par.?
hetubhedānna bhedaḥ syāt phale taccāsamañjasam / (31.1) Par.?
yadyasyānuvidhatte tāmanvayavyatirekitām // (31.2) Par.?
tattasya hetu cetso 'yaṃ kuṇṭhatarko na naḥ priyaḥ / (32.1) Par.?
samagrāśca yathā daṇḍasūtracakrakarādayaḥ // (32.2) Par.?
dūrāśca bhāvinaścetthaṃ hetutveneti manmahe / (33.1) Par.?
yadi tatra bhavenmerurbhaviṣyanvāpi kaścana // (33.2) Par.?
na jāyeta ghaṭo nūnaṃ tatpratyūhavyapohitaḥ / (34.1) Par.?
yathā ca cakraṃ niyate deśe kāle ca hetutām // (34.2) Par.?
yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ / (35.1) Par.?
tathā ca teṣāṃ hetūnāṃ saṃyojanaviyojane // (35.2) Par.?
niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt / (36.1) Par.?
kumbhakārasya yā saṃvit cakradaṇḍādiyojane // (36.2) Par.?
śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā / (37.1) Par.?
kaumbhakārī tu saṃvittiravacchedāvabhāsanāt // (37.2) Par.?
bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ / (38.1) Par.?
tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ // (38.2) Par.?
karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ / (39.1) Par.?
ata eva tathābhānaparamārthatayā sthiteḥ // (39.2) Par.?
kāryakāraṇabhāvasya loke śāstre ca citratā / (40.1) Par.?
māyāto 'vyaktakalayoriti rauravasaṃgrahe // (40.2) Par.?
śrīpūrve tu kalātattvādavyaktamiti kathyate / (41.1) Par.?
tata eva niśākhyānātkalībhūtādaliṅgakam // (41.2) Par.?
iti vyākhyāsmadukte 'sminsati nyāye 'tiniṣphalā / (42.1) Par.?
loke ca gomayātkīṭāt saṃkalpātsvapnataḥ smṛteḥ // (42.2) Par.?
yogīcchāto dravyamantraprabhāvādeśca vṛścikaḥ / (43.1) Par.?
anya eva sa cet kāmaṃ kutaścitsvaviśeṣataḥ // (43.2) Par.?
sa tu sarvatra tulyastatparāmarśaikyamasti tu / (44.1) Par.?
tata eva svarūpe 'pi krame 'pyanyādṛśī sthitiḥ // (44.2) Par.?
śāstreṣu yujyate citrāt tathābhāvasvabhāvataḥ / (45.1) Par.?
puṃrāgavitkalākālamāyā jñānottare kramāt // (45.2) Par.?
niyatirnāsti vairiñce kalordhve niyatiḥ śratā / (46.1) Par.?
puṃrāgavittrayādūrdhvaṃ kalāniyatisaṃpuṭam // (46.2) Par.?
kālo māyeti kathitaḥ kramaḥ kiraṇaśāstragaḥ / (47.1) Par.?
pumānniyatyā kālaśca rāgavidyākalānvitaḥ // (47.2) Par.?
ityeṣa krama uddiṣṭo mātaṅge pārameśvare / (48.1) Par.?
kāryakāraṇabhāvīye tattve itthaṃ vyavasthite // (48.2) Par.?
śrīpūrvaśāstre kathitāṃ vacmaḥ kāraṇakalpanām / (49.1) Par.?
śivaḥ svatantradṛgrūpaḥ pañcaśaktisunirbharaḥ // (49.2) Par.?
svātantryabhāsitabhidā pañcadhā pravibhajyate / (50.1) Par.?
cidānandeṣaṇājñānakriyāṇāṃ susphuṭatvataḥ // (50.2) Par.?
śivaśaktisadeśānavidyākhyaṃ tattvapañcakam / (51.1) Par.?
ekaikatrāpi tattve 'smin sarvaśaktisunirbhare // (51.2) Par.?
tattatprādhānyayogena sa sa bhedo nirūpyate / (52.1) Par.?
tathāhi svasvatantratvaparipūrṇatayā vibhuḥ // (52.2) Par.?
niḥsaṃkhyairbahubhī rūpairbhātyavacchedavarjanāt / (53.1) Par.?
śāṃbhavāḥ śaktijā mantramaheśā mantranāyakāh // (53.2) Par.?
mantrā iti viśuddhāḥ syuramī pañca gaṇāḥ kramāt / (54.1) Par.?
svasminsvasmin gaṇe bhāti yadyadrūpaṃ samanvayi // (54.2) Par.?
tadeṣu tattvamityuktaṃ kālāgnyāderdharādivat / (55.1) Par.?
tena yatprāhurākhyānasādṛśyena viḍambitāḥ // (55.2) Par.?
gurūpāsāṃ vinaivāttapustakābhīṣṭadṛṣṭayaḥ / (56.1) Par.?
brahmā nivṛttyadhipatiḥ pṛthaktattvaṃ na gaṇyate // (56.2) Par.?
sadāśivādyāstu pṛthag gaṇyanta iti ko nayaḥ / (57.1) Par.?
brahmaviṣṇuhareśānasuśivānāśritātmani // (57.2) Par.?
ṣaṭke kāraṇasaṃjñe 'rdhajaratīyamiyaṃ kutaḥ / (58.1) Par.?
iti tanmūlato dhvastaṃ gaṇitaṃ nahi kāraṇam // (58.2) Par.?
yathā pṛthivyadhipatirnṛpastattvāntaraṃ nahi / (59.1) Par.?
tathā tattatkaleśānaḥ pṛthak tattvāntaraṃ katham // (59.2) Par.?
tadevaṃ pañcakamidaṃ śuddho 'dhvā paribhāṣyate / (60.1) Par.?
tatra sākṣācchivecchaiva kartryābhāsitabhedikā // (60.2) Par.?
īśvarecchāvaśakṣubdhabhogalolikacidgaṇān / (61.1) Par.?
saṃvibhaktumaghoreśaḥ sṛjatīha sitetaram // (61.2) Par.?
aṇūnāṃ lolikā nāma niṣkarmā yābhilāṣitā / (62.1) Par.?
apūrṇaṃmanyatājñānaṃ malaṃ sāvacchidojjhitā // (62.2) Par.?
yogyatāmātramevaitadbhāvyavacchedasaṃgrahe / (63.1) Par.?
malastenāsya na pṛthaktattvabhāvo 'sti rāgavat // (63.2) Par.?
niravacchedakarmāṃśamātrāvacchedatastu sā / (64.1) Par.?
rāgaḥ puṃsi dhiyo dharmaḥ karmabhedavicitratā // (64.2) Par.?
apūrṇamanyatā ceyaṃ tathārūpāvabhāsanam / (65.1) Par.?
svatantrasya śivasyecchā ghaṭarūpo yathā ghaṭaḥ // (65.2) Par.?
svātmapracchādanecchaiva vastubhūtastathā malaḥ / (66.1) Par.?
yathaivāvyatiriktasya dharāderbhāvitātmatā // (66.2) Par.?
tathaivāsyeti śāstreṣu vyatiriktaḥ sthito malaḥ / (67.1) Par.?
vyatiriktaḥ svatantrastu na ko 'pi śakaṭādivat // (67.2) Par.?
tatsadvitīyā sāśuddhiḥ śivamuktāṇugā na kim / (68.1) Par.?
malasya roddhrī kāpyasti śaktiḥ sa cāpyamuktagā // (68.2) Par.?
iti nyāyojjhito vādaḥ śraddhāmātraikakalpitaḥ / (69.1) Par.?
roddhrī śaktirjaḍasyāsau svayaṃ naiva pravartate // (69.2) Par.?
svayaṃ pravṛttau viśvaṃ syāttathā ceśanikā pramā / (70.1) Par.?
malasya roddhrīṃ tāṃ śaktimīśaścetsaṃyunakti tat // (70.2) Par.?
kīdṛśaṃ pratyaṇumiti praśne nāstyuttaraṃ vacaḥ / (71.1) Par.?
malaścāvaraṇaṃ tacca nāvāryasya viśeṣakam // (71.2) Par.?
upalambhaṃ vihantyetadghaṭasyeva paṭāvṛtiḥ / (72.1) Par.?
malenāvṛtarūpāṇāmaṇūnāṃ yatsatattvakam // (72.2) Par.?
śiva eva ca tatpaśyettasyaivāsau malo bhavet / (73.1) Par.?
vibhorjñānakriyāmātrasārasyāṇugaṇasya ca // (73.2) Par.?
tadabhāvo malo rūpadhvaṃsāyaiva prakalpate / (74.1) Par.?
dharmāddharmiṇi yo bhedaḥ samavāyena caikatā // (74.2) Par.?
na tadbhavadbhiruditaṃ kaṇabhojanaśiṣyavat / (75.1) Par.?
nāmūrtena na mūrtena prāvarītuṃ ca śakyate // (75.2) Par.?
jñānaṃ cākṣuṣaraśmīnāṃ tathābhāve saratyapi / (76.1) Par.?
sa eva ca malo mūrtaḥ kiṃ jñānena na vedyate // (76.2) Par.?
sarvageṇa tataḥ sarvaḥ sarvajñatvaṃ na kiṃ bhajet / (77.1) Par.?
yaśca dhvāntātprakāśasyāvṛtistatpratighātibhiḥ // (77.2) Par.?
mūrtānāṃ pratighastejo 'ṇūnāṃ nāmūrta īdṛśam / (78.1) Par.?
na ca cetanamātmānamasvatantro malaḥ kṣamaḥ // (78.2) Par.?
āvarītuṃ na cācyaṃ ca madyāvṛtinidarśanam / (79.1) Par.?
uktaṃ bhavadbhirevetthaṃ jaḍaḥ kartā nahi svayam // (79.2) Par.?
svatantrasyeśvarasyaitāḥ śaktayaḥ prerikāḥ kila / (80.1) Par.?
ataḥ karmavipākajñaprabhuśaktibaleritam // (80.2) Par.?
madyaṃ sūte madaṃ duḥkhasukhamohaphalātmakam / (81.1) Par.?
na ceśapreritaḥ puṃso mala āvṛṇuyādyataḥ // (81.2) Par.?
nirmale puṃsi neśasya prerakatvaṃ tathocitam / (82.1) Par.?
tulye nirmalabhāve ca prerayeyurna te katham // (82.2) Par.?
tamīśaṃ prati yuktaṃ yad bhūyasāṃ syātsadharmatā / (83.1) Par.?
tena svarūpasvātantryamātraṃ malavijṛmbhitam // (83.2) Par.?
nirṇītaṃ vitataṃ caitanmayānyatretyalaṃ punaḥ / (84.1) Par.?
malo 'bhilāṣaścājñānamavidyā lolikāprathā // (84.2) Par.?
bhavadoṣo 'nuplavaśca glāniḥ śoṣo vimūḍhatā / (85.1) Par.?
ahaṃmamātmatātaṅko māyāśaktirathāvṛtiḥ // (85.2) Par.?
doṣabījaṃ paśutvaṃ ca saṃsārāṅkurakāraṇam / (86.1) Par.?
ityādyanvarthasaṃjñābhistatra tatraiṣa bhaṇyate // (86.2) Par.?
asmin sati bhavati bhavo duṣṭo bhedātmaneti bhavadoṣaḥ / (87.1) Par.?
mañcavadasmin duḥkhasroto 'ṇūn vahati yatplavastena // (87.2) Par.?
śeṣāstu sugamarūpāḥ śabdāstatrārthamūhayeducitam / (88.1) Par.?
saṃsārakāraṇaṃ karma saṃsārāṅkura ucyate // (88.2) Par.?
caturdaśavidhaṃ bhūtavaiciatryaṃ karmajaṃ yataḥ / (89.1) Par.?
ata eva sāṃkhyayogapāñcarātrādiśāsane // (89.2) Par.?
ahaṃmameti saṃtyāgo naiṣkarmyāyopadiśyate / (90.1) Par.?
niṣkarmā hi sthite mūlamale 'pyajñānanāmani // (90.2) Par.?
vaicitryakāraṇābhāvānnordhva sarati nāpyadhaḥ / (91.1) Par.?
kevalaṃ pārimityena śivābhedamasaṃspṛśan // (91.2) Par.?
vijñānakevalī proktaḥ śuddhacinmātrasaṃsthitaḥ / (92.1) Par.?
sa punaḥ śāṃbhavecchātaḥ śivābhedaṃ parāmṛśan // (92.2) Par.?
kramānmantreśatannetṛrūpo yāti śivātmatām / (93.1) Par.?
nanu kāraṇametasya karmaṇaścenmalaḥ katham // (93.2) Par.?
sa vijñānākalasyāpi na sūte karmasaṃtatim / (94.1) Par.?
maivaṃ sa hi malo jñānākale didhvaṃsiṣuḥ katham // (94.2) Par.?
hetuḥ syāddhvaṃsamānatvaṃ svātantryādeva codbhavet / (95.1) Par.?
didhvaṃsiṣudhvaṃsamānadhvastākhyāsu tisṛṣvatha // (95.2) Par.?
daśāsvantaḥ kṛtāvasthāntarāsu svakramasthiteḥ / (96.1) Par.?
vijñānākalamantreśatadīśāditvakalpanā // (96.2) Par.?
tataśca supte turye ca vakṣyate bahubhedatā / (97.1) Par.?
ataḥ pradhvaṃsanaunmukhyakhilībhūtasvaśaktikaḥ // (97.2) Par.?
karmaṇo hetutāmetu malaḥ kathamivocyatām / (98.1) Par.?
kiṃ ca karmāpi na malādyataḥ karma kriyātmakam // (98.2) Par.?
kriyā ca kartṛtārūpāt svātantryānna punarmalāt / (99.1) Par.?
yā tvasya karmaṇaścitraphaladatvena karmatā // (99.2) Par.?
prasiddhā sā na saṃkocaṃ vinātmani malaśca saḥ / (100.1) Par.?
vicitraṃ hi phalaṃ bhinnaṃ bhogyatvenābhimanyate // (100.2) Par.?
bhoktaryātmani teneyaṃ bhedarūpā vyavasthitiḥ / (101.1) Par.?
iti svakāryaprasave sahakāritvamāśrayan // (101.2) Par.?
sāmarthyavyañjakatvena karmaṇaḥ kāraṇaṃ malaḥ / (102.1) Par.?
nanvevaṃ karmasadbhāvānmalasyāpi sthiteḥ katham // (102.2) Par.?
vijñānākalatā tasya saṃkoco hyasti tādṛśaḥ / (103.1) Par.?
maivamadhvastasaṃkoco 'pyasau bhāvanayā dṛḍham // (103.2) Par.?
nāhaṃ karteti manvānaḥ karmasaṃskāramujjhati / (104.1) Par.?
phaliṣyatīdaṃ karmeti yā dṛḍhā vṛttirātmani // (104.2) Par.?
sa saṃskāraḥ phalāyeha na tu smaraṇakāraṇam / (105.1) Par.?
apradhvaste 'pi saṃkoce nāhaṃ karteti bhāvanāt // (105.2) Par.?
na phalaṃ kṣīvamūḍhādeḥ prāyaścitte 'tha vā kṛte / (106.1) Par.?
yanmayādya tapastaptaṃ tadasmai syāditi sphuṭam // (106.2) Par.?
abhisaṃdhimataḥ karma na phaledabhisandhitaḥ / (107.1) Par.?
tathābhisaṃdhānākhyāṃ tu mānase karma saṃskriyām // (107.2) Par.?
phaloparaktāṃ vidadhatkalpate phalasampade / (108.1) Par.?
yastu tatrāpi dārḍhyena phalasaṃskāramujjhati // (108.2) Par.?
sa tatphalatyāgakṛtaṃ viśiṣṭaṃ phalamaśnute / (109.1) Par.?
anayā paripāṭyā yaḥ samastāṃ karmasaṃtatim // (109.2) Par.?
anahaṃyutayā projjhet sasaṃkoco 'pi so 'kalaḥ / (110.1) Par.?
nanvitthaṃ duṣkṛtaṃ kiṃcidātmīyamabhisaṃdhitaḥ // (110.2) Par.?
parasmai syānna vijñātaṃ bhavatā tāttvikaṃ vacaḥ / (111.1) Par.?
tasya bhoktustathā cetsyādabhisaṃdhiryathātmani // (111.2) Par.?
tadavaśyaṃ parasyāpi satastadduṣkṛtaṃ bhavet / (112.1) Par.?
parābhisaṃdhisaṃvittau svābhisaṃdhirdṛḍhībhavet // (112.2) Par.?
abhisaṃdhānavirahe tvasya no phalayogitā / (113.1) Par.?
na me duṣkṛtamityeṣā rūḍhistasyāphalāya sā // (113.2) Par.?
parābhisandhivicchede svātmanānabhisaṃhitau / (114.1) Par.?
dvayorapi phalaṃ na syānnāśahetuvyavasthiteḥ // (114.2) Par.?
sukhahetau sukhe cāsya sāmānyādabhisaṃdhitaḥ / (115.1) Par.?
nirviśeṣādapi nyāyyā dharmādiphalabhoktṛtā // (115.2) Par.?
duḥkhaṃ me duḥkhaheturvā stādityeṣa punarna tu / (116.1) Par.?
sāmānyo 'pyabhisaṃdhiḥ syāttadadharmasya nāgamaḥ // (116.2) Par.?
prakṛtaṃ brūmahe jñānākalasyoktacarasya yat / (117.1) Par.?
anahaṃyutayā sarvā vilīnāḥ karmasaṃskriyāḥ // (117.2) Par.?
tasmādasya na karmāsti kasyāpi sahakāritām / (118.1) Par.?
malaḥ karotu tenāyaṃ dhvaṃsamānatvamaśnute // (118.2) Par.?
apadhvastamalastvantaḥśivāveśavaśīkṛtaḥ / (119.1) Par.?
ahaṃbhāvaparo 'pyeti na karmādhīnavṛttitām // (119.2) Par.?
uktaṃ śrīpūrvaśāstre ca tadetatparameśinā / (120.1) Par.?
malamajñānamicchanti saṃsārāṅkurakāraṇam // (120.2) Par.?
dharmādharmātmakaṃ karma sukhaduḥkhādilakṣaṇam / (121.1) Par.?
lakṣayetsukhaduḥkhādi svaṃ kārya hetubhāvataḥ // (121.2) Par.?
nahi hetuḥ kadāpyāste vinā kārya nijaṃ kvacit / (122.1) Par.?
hetutā yogyataivāsau phalānantaryabhāvitā // (122.2) Par.?
pūrvakasya tu hetutvaṃ pāramparyeṇa kiṃ ca tat / (123.1) Par.?
lakṣyate sukhaduḥkhādyaiḥ samāne dṛṣṭakāraṇe // (123.2) Par.?
citrairhetvantaraṃ kiṃcittacca karmeha darśanāt / (124.1) Par.?
svāṅge prasādaraukṣyādi jāyamānaṃ svakarmaṇā // (124.2) Par.?
dṛṣṭamityanyadehasthaṃ kāraṇaṃ karma kalpyāte / (125.1) Par.?
ihāpyanyānyadehasthe sphuṭaṃ karmaphale yataḥ // (125.2) Par.?
kṛṣikarma madhau bhogaḥ śaradyanyā ca sā tanuḥ / (126.1) Par.?
anusaṃdhāturekasya saṃbhavastu yatastataḥ // (126.2) Par.?
tasyaiva tatphalaṃ citraṃ karma yasya purātanam / (127.1) Par.?
kṣīvo 'pi rājā sūdaṃ cedādiśetprātarīdṛśam // (127.2) Par.?
bhojayetyanusaṃdhānādvinā prāpnoti tatphalam / (128.1) Par.?
itthaṃ janmāntaropāttakarmāpyadyānusaṃdhinā // (128.2) Par.?
vinā bhuṅkte phalaṃ hetustatra prācyā hyakampatā / (129.1) Par.?
ata eva kṛtaṃ karma karmaṇā tapasāpi vā // (129.2) Par.?
jñānena vā nirudhyeta phalapākeṣvanunmukham / (130.1) Par.?
ārabdhakāryaṃ dehe 'smin yatpunaḥ karma tatkatham // (130.2) Par.?
ucchidyatāmantyadaśaṃ niroddhuṃ nahi śakyate / (131.1) Par.?
tatraiva dehe yattvanyadadyagaṃ vā purātanam // (131.2) Par.?
karma tajjñānadīkṣādyaiḥ śaṇḍhīkartuṃ prasahyate / (132.1) Par.?
tathā saṃskāradārḍhya hi phalāya dṛḍhatā punaḥ // (132.2) Par.?
yadā yadā vinaśyeta karmadhvastaṃ tadā tadā / (133.1) Par.?
ato mohaparādhīno yadyapyakṛta kiṃcana // (133.2) Par.?
tathāpi jñānakāle tatsarvameva pradahyate / (134.1) Par.?
uktaṃ ca śrīpare 'hānādānaḥ sarvadṛgulvaṇaḥ // (134.2) Par.?
muhūrtānnirdahetsarva dehasthamakṛtaṃ kṛtam / (135.1) Par.?
dehasthamiti dehena saha tādātmyamāśritā // (135.2) Par.?
svācchandyātsaṃvidevoktā tatrasthaṃ karma dahyate / (136.1) Par.?
dehaikyavāsanātyāgāt sa ca viśvātmatāsthiteḥ // (136.2) Par.?
akālakalite vyāpinyabhinne yā hi saṃskriyā / (137.1) Par.?
saṃkoca eva sānena so 'pi dehaikatāmayaḥ // (137.2) Par.?
etatkārmamalaṃ proktaṃ yena sākaṃ layākalāḥ / (138.1) Par.?
syurguhāgahanāntaḥsthāḥ suptā iva sarīsṛpāḥ // (138.2) Par.?
tataḥ prabuddhasaṃskārāste yathocitabhāginaḥ / (139.1) Par.?
brahmādisthāvarānte 'smin saṃsranti punaḥ punaḥ // (139.2) Par.?
ye punaḥ karmasaṃskārahānyai prārabdhabhāvanāḥ / (140.1) Par.?
bhāvanāpariniṣpattimaprāpya pralayaṃ gatāḥ // (140.2) Par.?
mahāntaṃ te tathāntaḥsthabhāvanāpākasauṣṭhavāt / (141.1) Par.?
mantratvaṃ pratipadyante citrāccitraṃ ca karmataḥ // (141.2) Par.?
asya kārmamalasyeyanmāyāntādhvavisāriṇaḥ / (142.1) Par.?
pradhānaṃ kāraṇaṃ proktamajñānātmāṇavo malaḥ // (142.2) Par.?
kṣobho 'sya lolikākhyasya sahakāritayā sphuṭam / (143.1) Par.?
tiṣṭhāsāyogyataunmukhyamīśvarecchāvaśācca tat // (143.2) Par.?
na jaḍaścidadhiṣṭhānaṃ vinā kvāpi kṣamo yataḥ / (144.1) Par.?
aṇavo nāma naivānyatprakāśātmā maheśvaraḥ // (144.2) Par.?
cidacidrūpatābhāsī pudgalaḥ kṣetravitpaśuḥ / (145.1) Par.?
cidrūpatvācca sa vyāpī nirguṇo niṣkriyastataḥ // (145.2) Par.?
yogopāyepsako nityo mūrtivandhyaḥ prabhāṣyate / (146.1) Par.?
acittvādajñatā bhedo bhogyādbhoktrantarādatha // (146.2) Par.?
teṣāmaṇūnāṃ sa mala īśvarecchāvaśādbhṛśam / (147.1) Par.?
prabudhyate tathā coktaṃ śāstre śrīpūrvanāmani // (147.2) Par.?
īśvarecchāvaśādasya bhogecchā saṃprajāyate / (148.1) Par.?
bhogecchorupakārārthamādyo mantramaheśvaraḥ // (148.2) Par.?
māyāṃ vikṣobhya saṃsāraṃ nirmimīte vicitrakam / (149.1) Par.?
māyā ca nāma devasya śaktiravyatirekiṇī // (149.2) Par.?
bhedāvabhāsasvātantryaṃ tathāhi sa tayā kṛtaḥ / (150.1) Par.?
ādyo bhedāvabhāso yo vibhāgamanupeyivān // (150.2) Par.?
garbhīkṛtānantabhāvivibhāsā sā parā niśā / (151.1) Par.?
sā jaḍā bhedarūpatvāt kāryaṃ cāsyā jaḍaṃ yataḥ // (151.2) Par.?
vyāpinī viśvahetutvāt sūkṣmā kāryaikakalpanāt / (152.1) Par.?
śivaśaktyavinābhāvānnityaikā mūlakāraṇam // (152.2) Par.?
acetanamanekātma sarva kārya yathā ghaṭaḥ / (153.1) Par.?
pradhānaṃ ca tathā tasmāt kārya nātmā tu cetanaḥ // (153.2) Par.?
ata evādhvani proktā pūrvaṃ māyā dvidhā sthitā / (154.1) Par.?
yathā ca māyā devasya śaktirabhyeti bhedinam // (154.2) Par.?
tattvabhāvaṃ tathānyo 'pi kalādistattvavistaraḥ / (155.1) Par.?
niruddhaśakteryā kiṃcitkartṛtodvalanātmikā // (155.2) Par.?
nāthasya śaktiḥ sādhastātpuṃsaḥ kṣeptrī kalocyate / (156.1) Par.?
evaṃ vidyādayo 'pyete dharāntāḥ paramārthataḥ // (156.2) Par.?
śivaśaktimayā eva proktanyāyānusārataḥ / (157.1) Par.?
tathāpi yatpṛthagbhānaṃ kalāderīśvarecchayā // (157.2) Par.?
tato jaḍatve kāryatve pṛthaktattvasthitau dhruvam / (158.1) Par.?
upādānaṃ smṛtā māyā kvacittatkāryameva ca // (158.2) Par.?
tathāvabhāsacitraṃ ca rūpamanyonyavarjitam / (159.1) Par.?
yadbhāti kila saṃkalpe tadasti ghaṭavadvahiḥ // (159.2) Par.?
khapuṣpādyastitāṃ brūmastato na vyabhicāritā / (160.1) Par.?
khapuṣpaṃ kāladiṅmātṛsāpekṣaṃ nāstiśabdataḥ // (160.2) Par.?
dharādivat tathātyantābhāvo 'pyevaṃ vivicyatām / (161.1) Par.?
yatsaṃkalpyaṃ tathā tasya bahirdeho 'sti cetanaḥ // (161.2) Par.?
caitravatsauśivāntaṃ tat sarva tādṛśadehavat / (162.1) Par.?
yasya deho yathā tasya tajjātīyaṃ puraṃ bahiḥ // (162.2) Par.?
ataḥ suśivaparyantā siddhā bhuvanapaddhatiḥ / (163.1) Par.?
ātmanām tatpuraṃ prāpyaṃ deśatvādanyadeśavat // (163.2) Par.?
ātmanāmadhvabhoktṛtvaṃ tato 'yatnena siddhyati / (164.1) Par.?
sā māyā kṣobhamāpannā viśvaṃ sūte samantataḥ // (164.2) Par.?
daṇḍāhatevāmalakī phalāni kila yadyapi / (165.1) Par.?
tathāpi tu tathā citrapaurvāparyāvabhāsanāt // (165.2) Par.?
māyākārye 'pi tattvaughe kāryakāraṇatā mithaḥ / (166.1) Par.?
sā yadyapyanyaśāstreṣu bahudhā dṛśyate sphuṭam // (166.2) Par.?
tathāpi mālinīśāstradṛśā tāṃ saṃpracakṣmahe / (167.1) Par.?
kalādivasudhāntaṃ yanmāyāntaḥ saṃpracakṣate // (167.2) Par.?
pratyātmabhinnamevaitat sukhaduḥkhādibhedataḥ / (168.1) Par.?
ekasyāmeva jagati bhogasādhanasaṃhatau // (168.2) Par.?
sukhādīnāṃ samaṃ vyakterbhogabhedaḥ kuto bhavet / (169.1) Par.?
na cāsau karmabhedena tasyaivānupapattitaḥ // (169.2) Par.?
tasmāt kalādiko vargo bhinna eva kadācana / (170.1) Par.?
aikyametīśvarecchāto nṛttagītādivādane // (170.2) Par.?
eṣāṃ kalāditattvānāṃ sarveṣāmapi bhāvinām / (171.1) Par.?
śuddhatvamasti teṣāṃ ye śaktipātapavitritāḥ // (171.2) Par.?
kalā hi śuddhā tattādṛk karmatvaṃ saṃprasūyate / (172.1) Par.?
mitamapyāśu yenāsmāt saṃsārādeṣa mucyate // (172.2) Par.?
rāgavidyākālayatiprakṛtyakṣārthasaṃcayaḥ / (173.1) Par.?
itthaṃ śuddha iti procya gururmānastutau vibhuḥ // (173.2) Par.?
evameṣā kalādīnāmutpattiḥ pravivicyate / (174.1) Par.?
māyātattvāt kalā jātā kiṃcitkartṛtvalakṣaṇā // (174.2) Par.?
māyā hi cinmayādbhedaṃ śivādvidadhatī paśoḥ / (175.1) Par.?
suṣuptatāmivādhatte tata eva hyadṛkkriyaḥ // (175.2) Par.?
kalā hi kiṃcitkartṛtvaṃ sūte svāliṅganādaṇoḥ / (176.1) Par.?
tasyāścāpyaṇunānyonyaṃ hyañjane sā prasūyate // (176.2) Par.?
sadyonirvāṇadīkṣotthapuṃviśleṣe hi sā satī / (177.1) Par.?
śliṣyantyapi ca no sūte tathāpi svaphalaṃ kvacit // (177.2) Par.?
ucchūnateva prathamā sūkṣmāṅkurakaleva ca / (178.1) Par.?
bījasyāmbvagnimṛtkambutuṣayogāt prasūtikṛt // (178.2) Par.?
kalā māyāṇusaṃyogajāpyeṣā nirvikārakam / (179.1) Par.?
nāṇuṃ kuryādupādānaṃ kiṃtu māyāṃ vikāriṇīm // (179.2) Par.?
malaścāvārako māyā bhāvopādānakāraṇam / (180.1) Par.?
karma syāt sahakāryeva sukhaduḥkhodbhavaṃ prati // (180.2) Par.?
ataḥ saṃcchannacaitanyasamudbalanakāryakṛt / (181.1) Par.?
kalaivānantanāthasya śaktyā saṃpreritā jaḍā // (181.2) Par.?
na ceśaśaktirevāsya caitanyaṃ balayiṣyati / (182.1) Par.?
tadupodbalitaṃ taddhi na kiṃcitkartṛtāṃ vrajet // (182.2) Par.?
seyaṃ kalā na karaṇaṃ mukhyaṃ vidyādikaṃ yathā / (183.1) Par.?
puṃsi kartari sā kartrī prayojakatayā yataḥ // (183.2) Par.?
alakṣyāntarayoritthaṃ yadā puṃskalayorbhavet / (184.1) Par.?
māyāgarbheśaśaktyāderantarajñānamāntaram // (184.2) Par.?
tadā māyāpuṃvivekaḥ sarvakarmakṣayādbhavet / (185.1) Par.?
vijñānākalatā māyādhastānno yātyadhaḥ pumān // (185.2) Par.?
dhīpuṃviveke vijñāte pradhānapuruṣāntare / (186.1) Par.?
api na kṣīṇakarmā syāt kalāyāṃ taddhi saṃbhavet // (186.2) Par.?
ataḥ sāṃkhyadṛśā siddhaḥ pradhānādho na saṃsaret / (187.1) Par.?
kalāpuṃsorviveke tu māyādho naiva gacchati // (187.2) Par.?
malādviviktamātmānaṃ paśyaṃstu śivatāṃ vrajet / (188.1) Par.?
sarvatra caiśvaraḥ śaktipāto 'tra sahakāraṇam // (188.2) Par.?
māyāgarbhādhikārīyo dvayorantye tu nirmalaḥ / (189.1) Par.?
seyaṃ kalā kāryabhedādanyaiva hyanumīyate // (189.2) Par.?
anyathaikaṃ bhavedviśvaṃ kāryāyetyanyanihnavaḥ / (190.1) Par.?
iti mataṅgaśāstrādau yā proktā sā kalā svayam // (190.2) Par.?
kiṃcidrūpatayākṣipya kartṛtvamiti bhaṅgitaḥ / (191.1) Par.?
kiṃcidrūpaviśiṣṭaṃ yat kartṛtvaṃ tatkathaṃ bhavet // (191.2) Par.?
ajñasyeti tataḥ sūte kiṃcijjñatvātmikāṃ vidam / (192.1) Par.?
buddhiṃ paśyati sā vidyā buddhidarpaṇacāriṇaḥ // (192.2) Par.?
sukhādīn pratyayān mohaprabhṛtīn kāryakāraṇe / (193.1) Par.?
karmajālaṃ ca tatrasthaṃ vivinakti nijātmanā // (193.2) Par.?
buddhistu guṇasaṃkīrṇā vivekena kathaṃ sukham / (194.1) Par.?
duḥkhaṃ mohātmakaṃ vāpi viṣayaṃ darśayedapi // (194.2) Par.?
svacchāyāṃ dhiyi saṃkrāmanbhāvaḥ saṃvedyatāṃ katham / (195.1) Par.?
tayā vinaiti sāpyanyatkaraṇaṃ puṃsi kartari // (195.2) Par.?
nanu cobhayataḥ śubhrādarśadaśīyadhīgatāt / (196.1) Par.?
puṃsprakāśādbhāti bhāvaḥ maivaṃ tatpratibimbanam // (196.2) Par.?
jaḍameva hi mukhyo 'tha puṃsprakāśo 'sya bhāsanam / (197.1) Par.?
bahiḥsthasyaiva tasyāstu buddheḥ kiṃkalpanā kṛtā // (197.2) Par.?
abhedabhūmireṣā ca bhedaśceha vicāryate / (198.1) Par.?
tasmādbuddhigato bhāvo vidyākaraṇagocaraḥ // (198.2) Par.?
bhāvānāṃ pratibimbaṃ ca vedyaṃ dhīkalpanā tataḥ / (199.1) Par.?
kiṃcittu kurute tasmānnūnamastyaparaṃ tu tat // (199.2) Par.?
rāgatattvamiti proktaṃ yattatraivoparañjakam / (200.1) Par.?
na cāvairāgyamātraṃ tattatrāpyāsaktivṛttitaḥ // (200.2) Par.?
viraktāvapi tṛptasya sūkṣmarāgavyavasthiteḥ / (201.1) Par.?
kālastuṭyādibhiścaitat kartṛtvaṃ kalayatyataḥ // (201.2) Par.?
kāryāvacchedi kartṛtvaṃ kālo 'vaśyaṃ kaliṣyati / (202.1) Par.?
niyatiryojanāṃ dhatte viśiṣṭe kāryamaṇḍale // (202.2) Par.?
vidyā rāgo 'tha niyatiḥ kālaścaitaccatuṣṭayam / (203.1) Par.?
kalākāryaṃ bhoktṛbhāve tiṣṭhadbhoktṛtvapūritam // (203.2) Par.?
māyā kalā rāgavidye kālo niyatireva ca / (204.1) Par.?
kañcukāni ṣaḍuktāni saṃvidastatsthitau paśuḥ // (204.2) Par.?
dehapuryaṣṭakādyeṣu vedyeṣu kila vedanam / (205.1) Par.?
etatṣaṭkasasaṃkocaṃ yadavedyamasāvaṇuḥ // (205.2) Par.?
uktaṃ śivatanuśāstre tadidaṃ bhaṅgyantareṇa punaḥ / (206.1) Par.?
āvaraṇaṃ sarvātmagamaśuddhiranyāpyananyarūpeva // (206.2) Par.?
śivadahanakiraṇajālairdāhyatvāt sā yato 'nyarūpaiva / (207.1) Par.?
anidaṃpūrvatayā yadrañjayati nijātmanā tato 'nanyā // (207.2) Par.?
sahajāśuddhimato 'ṇorīśaguhābhyāṃ hi kañcukastrividhaḥ / (208.1) Par.?
tasya dvitīyacitiriva svacchasya niyujyate kalā ślakṣṇā // (208.2) Par.?
anayā vidvasya paśorupabhogasamarthatā bhavati / (209.1) Par.?
vidyā cāsya kalātaḥ śaraṇāntardīpakaprabhevābhūt // (209.2) Par.?
sukhaduḥkhasaṃvidaṃ yā vivinakti paśorvibhāgena / (210.1) Par.?
rāgaśca kalātattvācchucivastrakaṣāyavat samutpannaḥ // (210.2) Par.?
tyaktuṃ vāñchati na yataḥ saṃsṛtisukhasaṃvidānandam / (211.1) Par.?
evamavidyāmalinaḥsamarthitastriguṇakañcukabalena // (211.2) Par.?
gahanopabhogagarbhe paśuravaśamadhomukhaḥ patati / (212.1) Par.?
etena malaḥ kathitaḥ kambukavadaṇoḥ kalādikaṃ tuṣavat // (212.2) Par.?
evaṃ kalākhyatattvasya kiṃcitkartṛtvalakṣaṇe / (213.1) Par.?
viśeṣabhāge kartṛtvaṃ carcitaṃ bhoktṛpūrvakam // (213.2) Par.?
viśeṣaṇatayā yo 'tra kiñcidbhāgastadotthitam / (214.1) Par.?
vedyamātraṃ sphuṭaṃ bhinnaṃ pradhānaṃ sūyate kalā // (214.2) Par.?
samameva hi bhogyaṃ ca bhoktāraṃ ca prasūyate / (215.1) Par.?
kalā bhedābhisaṃdhānādaviyuktaṃ parasparam // (215.2) Par.?
bhoktṛbhogyātmatā na syādviyogācca parasparam / (216.1) Par.?
vilīnāyāṃ ca tasyāṃ syānmāyāsyāpi na kiṃcana // (216.2) Par.?
nanu śrīmadrauravādau rāgavidyātmakaṃ dvayam / (217.1) Par.?
sūte kalā hi yugapattato 'vyaktamiti sthitiḥ // (217.2) Par.?
uktamatra vibhātyeṣa kramaḥ satyaṃ tathā hyalam / (218.1) Par.?
rajyamāno veda sarva vidaṃścāpyatra rajyate // (218.2) Par.?
tathāpi vastusatteyamihāsmābhirnirūpitā / (219.1) Par.?
tasyāṃ ca na kramaḥ ko 'pi syādvā so 'pi viparyayāt // (219.2) Par.?
tasmādvipratipattiṃ no kuryācchāstrodite vidhau / (220.1) Par.?
evaṃ saṃvedyamātraṃ yat sukhaduḥkhavimohataḥ // (220.2) Par.?
bhotsyate yattataḥ proktaṃ tatsāmyātmakamāditaḥ / (221.1) Par.?
sukhaṃ sattvaṃ prakāśatvāt prakāśo hlāda ucyate // (221.2) Par.?
duḥkhaṃ rajaḥ kriyātmatvād kriyā hi tadatatkramaḥ / (222.1) Par.?
mohastamo varaṇakaḥ prakāśābhāvayogataḥ // (222.2) Par.?
ta ete kṣobhamāpannā guṇāḥ kārya pratanvate / (223.1) Par.?
akṣubdhasya vijātīyaṃ na syāt kāryamadaḥ purā // (223.2) Par.?
uktameveti śāstre 'smin guṇāṃstattvāntaraṃ viduḥ / (224.1) Par.?
bhuvanaṃ pṛthagevātra darśitaṃ guṇabhedataḥ // (224.2) Par.?
īśvarecchāvaśakṣubdhalolikaṃ puruṣaṃ prati / (225.1) Par.?
bhoktṛtvāya svatantreśaḥ prakṛtiṃ kṣobhayed bhṛśam // (225.2) Par.?
tena yaccodyate sāṃkhyaṃ muktāṇuṃ prati kiṃ na sā / (226.1) Par.?
sūte puṃso vikāritvāditi tannātra bādhakam // (226.2) Par.?
guṇebhyo buddhitattvaṃ tat sarvato nirmalaṃ tataḥ / (227.1) Par.?
puṃsprakāśaḥ sa vedyo 'tra pratibimbatvamārchati // (227.2) Par.?
viṣayapratibimbaṃ ca tasyāmakṣakṛtaṃ bahiḥ / (228.1) Par.?
ataddvāraṃ samutprekṣāpratibhādiṣu tādṛśī // (228.2) Par.?
vṛttirbodho bhavedbuddheḥ sā cāpyālambanaṃ dhruvam / (229.1) Par.?
ātmasaṃvitprakāśasya bodho 'sau tajjaḍo 'pyalam // (229.2) Par.?
buddherahaṃkṛt tādṛkṣe pratibimbitapuṃskṛteḥ / (230.1) Par.?
prakāśe vedyakaluṣe yadahaṃmananātmatā // (230.2) Par.?
tayā pañcavidhaścaiṣa vāyuḥ saṃrambharūpayā / (231.1) Par.?
prerito jīvanāya syādanyathā maraṇaṃ punaḥ // (231.2) Par.?
ata eva viśuddhātmasvātantryāhaṃsvabhāvataḥ / (232.1) Par.?
akṛtrimādidaṃ tvanyadityuktaṃ kṛtiśabdataḥ // (232.2) Par.?
ityayaṃ karaṇaskandho 'haṃkārasya nirūpitaḥ / (233.1) Par.?
tridhāsya prakṛtiskandhaḥ sāttvarājasatāmasaḥ // (233.2) Par.?
sattvapradhānāhaṃkārādbhoktraṃśasparśinaḥ sphuṭam / (234.1) Par.?
manobuddhyakṣaṣaṭkaṃ tu jātaṃ bhedastu kathyate // (234.2) Par.?
mano yatsarvaviṣayaṃ tenātra pravivakṣitam / (235.1) Par.?
sarvatanmātrakartṛtvaṃ viśeṣaṇamahaṃkṛteḥ // (235.2) Par.?
buddhyahaṃkṛnmanaḥ prāhurbodhasaṃrabhaṇaiṣaṇe / (236.1) Par.?
karaṇaṃ bāhyadevairyannaivāpyantarmukhaiḥ kṛtam // (236.2) Par.?
prāṇaśca nāntaḥkaraṇaṃ jaḍatvāt preraṇātmanaḥ / (237.1) Par.?
prayatnecchāvibodhāṃśahetutvāditi niścitam // (237.2) Par.?
avasāyo 'bhimānaśca kalpanā ceti na kriyā / (238.1) Par.?
ekarūpā tatastritvaṃ yuktamantaḥkṛtau sphuṭam // (238.2) Par.?
na ca buddhirasaṃvedyā karaṇatvānmano yathā / (239.1) Par.?
pradhānavadasaṃvedyabuddhivādastadujjhitaḥ // (239.2) Par.?
śabdatanmātrahetutvaviśiṣṭā yā tvahaṃkṛtiḥ / (240.1) Par.?
sā śrotre karaṇaṃ yāvadghrāṇe gandhatvabhoditā // (240.2) Par.?
bhautikatvamato 'pyastu niyamādviṣayeṣvalam / (241.1) Par.?
ahaṃ śṛṇomi paśyāmi jighrāmītyādisaṃvidi // (241.2) Par.?
ahaṃtānugamādāhaṃkārikatvaṃ sphuṭaṃ sthitam / (242.1) Par.?
karaṇatvamato yuktaṃ kartraśaspṛktvayogataḥ // (242.2) Par.?
karturvibhinnaṃ karaṇaṃ preryatvāt karaṇaṃ kutaḥ / (243.1) Par.?
karaṇāntaravāñchāyāṃ bhavettatrānavasthitiḥ // (243.2) Par.?
tasmāt svātantryayogena kartā svaṃ bhedayan vapuḥ / (244.1) Par.?
karmāśasparśinaṃ svāṃśaṃ karaṇīkurute svayam // (244.2) Par.?
karaṇīkṛtatatsvāṃśatanmayībhāvanāvaśāt / (245.1) Par.?
karaṇīkurute 'tyantavyatiriktaṃ kuṭhāravat // (245.2) Par.?
tenāśuddhaiva vidyāsya sāmānyaṃ karaṇaṃ purā / (246.1) Par.?
jñaptau kṛtau tu sāmānyaṃ kalā karaṇamucyate // (246.2) Par.?
nanu śrīmanmataṅgādau kalāyāḥ kartṛtoditā / (247.1) Par.?
tasyāṃ satyāṃ hi vidyādyāḥ karaṇatvārhatājuṣaḥ // (247.2) Par.?
ucyate kartṛtaivoktā karaṇatve prayojikā / (248.1) Par.?
tayā vinā tu nānyeṣāṃ karaṇānāṃ sthitiryataḥ // (248.2) Par.?
ato 'sāmānyakaraṇavargāt tatra pṛthak kṛtā / (249.1) Par.?
vidyāṃ vinā hi nānyeṣāṃ karaṇānāṃ nijā sthitiḥ // (249.2) Par.?
kalāṃ vinā na tasyāśca kartṛtve jñātṛtā yataḥ / (250.1) Par.?
kalāvidye tataḥ puṃso mukhyaṃ tatkaraṇaṃ viduḥ // (250.2) Par.?
ata eva vihīne 'pi buddhikarmendriyaiḥ kvacit / (251.1) Par.?
andhe paṅgau rūpagatiprakāśo na na bhāsate // (251.2) Par.?
kiṃtu sāmānyakaraṇabalādvedye 'pi tādṛśi / (252.1) Par.?
rūpasāmānya evāndhaḥ pratipattiṃ prapadyate // (252.2) Par.?
tata eva tvahaṃkārāt tanmātrasparśino 'dhikam / (253.1) Par.?
karmendriyāṇi vākpāṇipāyūpasthāṅghri jajñire // (253.2) Par.?
vacmyādade tyajāmyāśu visṛjāmi vrajāmi ca / (254.1) Par.?
iti yāhaṃkriyā kāryakṣamā karmendriyaṃ tu tat // (254.2) Par.?
tena cchinnakarasyāsti hastaḥ karmendriyātmakaḥ / (255.1) Par.?
tasya pradhānādhiṣṭhānaṃ paraṃ pañcāṅguliḥ karaḥ // (255.2) Par.?
mukhenāpi yadādānaṃ tatra yat karaṇaṃ sthitam / (256.1) Par.?
sa pāṇireva karaṇaṃ vinā kiṃ saṃbhavet kriyā // (256.2) Par.?
tathābhāve tu buddhyakṣairapi kiṃ syātprayojanam / (257.1) Par.?
darśanaṃ karaṇāpekṣaṃ kriyātvāditi cocyate // (257.2) Par.?
parairgamau tu karaṇaṃ neṣyate ceti vismayaḥ / (258.1) Par.?
gamanotkṣepaṇādīni mukhyaṃ karmopalambhanam // (258.2) Par.?
punarguṇaḥ kriyā tveṣā vaiyākaraṇadarśane / (259.1) Par.?
kriyā karaṇapūrveti vyāptyā karaṇapūrvakam // (259.2) Par.?
jñānaṃ nādānamityetat sphuṭamāndhyavijṛmbhitam / (260.1) Par.?
tasmāt karmendriyāṇyāhustvagvadvyāptṝṇi mukhyataḥ // (260.2) Par.?
tatsthāne vṛttimantīti mataṅge guravo mama / (261.1) Par.?
nanvanyānyapi karmāṇi santi bhūyāṃsi tatkṛte // (261.2) Par.?
karaṇānyapi vācyāni tathā cākṣeṣvaniṣṭhitiḥ / (262.1) Par.?
nanvetat kheṭapālādyairnirākāri na karmaṇām // (262.2) Par.?
yatsādhanaṃ tadakṣaṃ syāt kiṃtu kasyāpi karmaṇaḥ / (263.1) Par.?
etannāsmatkṛtapraśnatṛṣṇāsaṃtāpaśāntaye // (263.2) Par.?
nahyasvacchamitaprāyairjalaistṛpyanti barhiṇaḥ / (264.1) Par.?
ucyate śrīmatādiṣṭaṃ śaṃbhunātra mamottaram // (264.2) Par.?
svacchasaṃvedanodāravikalāprabalīkṛtam / (265.1) Par.?
iha karmānusaṃdhānabhedādekaṃ vibhidyate // (265.2) Par.?
tatrānusaṃdhiḥ pañcātmā pañca karmendriyāṇyataḥ / (266.1) Par.?
tyāgāyādānasaṃpattyai dvayāya dvitayaṃ vinā // (266.2) Par.?
svarūpaviśrāntikṛte caturdhā karma yadbahiḥ / (267.1) Par.?
pāyupāṇyaṅghrijananaṃ karaṇaṃ taccaturvidham // (267.2) Par.?
antaṃ prāṇāśrayaṃ yattu karmātra karaṇaṃ hi vāk / (268.1) Par.?
uktāḥ samāsataścaiṣāṃ citrāḥ kāryeṣu vṛttayaḥ // (268.2) Par.?
tadetadvyatiriktaṃ hi na karma kvāpi dṛśyate / (269.1) Par.?
tatkasyārthe prakalpyeyamindriyāṇāmaniṣṭhitiḥ // (269.2) Par.?
etatkartavyacakraṃ tadasāṃkaryeṇa kurvate / (270.1) Par.?
akṣāṇi sahavṛttyā tu buddhyante saṃkaraṃ jaḍāḥ // (270.2) Par.?
ukta indriyavargo 'yamahaṃkārāt tu rājasāt / (271.1) Par.?
tamaḥpradhānāhaṃkārād bhoktraṃśacchādanātmanaḥ // (271.2) Par.?
bhūtādināmnastanmātrapañcakaṃ bhūtakāraṇam / (272.1) Par.?
manobuddhyakṣakarmākṣavargastanmātravargakaḥ // (272.2) Par.?
ityatra rājasāhaṃkṛdyogaḥ saṃśleṣako dvaye / (273.1) Par.?
anye tvāhurmano jātaṃ rājasāhaṃkṛteryataḥ // (273.2) Par.?
samastendriyasaṃcāracaturaṃ laghu vegavat / (274.1) Par.?
anye tu sāttvikāt svāntaṃ buddhikarmendriyāṇi tu // (274.2) Par.?
rājasādgrāhakagrāhyabhāgasparśīni manvate / (275.1) Par.?
kheṭapālāstu manyante karmendriyagaṇaḥ sphuṭam // (275.2) Par.?
rājasāhaṃkṛterjāto rajasaḥ karmatā yataḥ / (276.1) Par.?
śrīpūrvaśāstre tu mano rājasāt sāttvikātpunaḥ // (276.2) Par.?
indriyāṇi samastāni yuktaṃ caitadvibhāti naḥ / (277.1) Par.?
tathāhi bāhyavṛttīnāmakṣāṇāṃ vṛttibhāsane // (277.2) Par.?
ālocane śaktirantaryojane manasaḥ punaḥ / (278.1) Par.?
uktaṃ ca guruṇā kuryānmano 'nuvyavasāyi sat // (278.2) Par.?
taddvayālambanā mātṛvyāpārātmakriyā iti / (279.1) Par.?
tānmātrastu gaṇo dhvāntapradhānāyā ahaṃkṛteḥ // (279.2) Par.?
atrāvivādaḥ sarvasya grāhyopakrama eva hi / (280.1) Par.?
pṛthivyāṃ saurabhānyādivicitre gandhamaṇḍale // (280.2) Par.?
yatsāmānyaṃ hi gandhatvaṃ gandhatanmātranāma tat / (281.1) Par.?
vyāpakaṃ tata evoktaṃ sahetutvāttu na dhruvam // (281.2) Par.?
svakāraṇe tirobhūtirdhvaso yattena nādhruvam / (282.1) Par.?
evaṃ rasādiśabdāntatanmātreṣvapi yojanā // (282.2) Par.?
viśeṣāṇāṃ yato 'vaśyaṃ daśā prāgaviśeṣiṇī / (283.1) Par.?
kṣubhitaṃ śabdatanmātraṃ citrākārāḥ śratīrdadhat // (283.2) Par.?
nabhaḥ śabdo 'vakāśātmā vācyādhyāsasaho yataḥ / (284.1) Par.?
tadetatsparśatanmātrayogāt prakṣobhamāgatam // (284.2) Par.?
vāyutāmeti tenātra śabdasparśobhayātmatā / (285.1) Par.?
anye tvāhurdhvaniḥ khaikaguṇastadapi yujyate // (285.2) Par.?
yato vāyurnijaṃ rūpaṃ labhate na vināmbarāt / (286.1) Par.?
uttarottarabhūteṣu pūrvapūrvasthitiryataḥ // (286.2) Par.?
tata eva marudvyomnoraviyogo mithaḥ smṛtaḥ / (287.1) Par.?
śabdasparśau tu rūpeṇa samaṃ prakṣobhamāgatau // (287.2) Par.?
tejastattvaṃ tribhirdharmaiḥ prāhuḥ pūrvavadeva tat / (288.1) Par.?
taistribhiḥ sarasairāpaḥ sagandhairbhūriti kramaḥ // (288.2) Par.?
tatra pratyakṣataḥ siddho dharādiguṇasaṃcayaḥ / (289.1) Par.?
nahi gandhādidharmaughavyatiriktā vibhāti bhūḥ // (289.2) Par.?
yathā guṇaguṇidvaitavādināmekamapyadaḥ / (290.1) Par.?
citraṃ rūpaṃ paṭe bhāti kramāddharmāstathā bhuvi // (290.2) Par.?
yathā ca vistṛte vastre yugapadbhāti citratā / (291.1) Par.?
tathaiva yogināṃ dharmasāmastyenāvabhāti bhūḥ // (291.2) Par.?
gandhādiśabdaparyantacitrarūpā dharā tataḥ / (292.1) Par.?
upāyabhedādbhātyeṣā kramākramavibhāgataḥ // (292.2) Par.?
tata eva kramavyaktikṛto dhībheda ucyate / (293.1) Par.?
ṣaṣṭhīprayogo dhībhedādbhedyabhedakatā tathā // (293.2) Par.?
tena dharmātirikto 'tra dharmī nāma na kaścana / (294.1) Par.?
tatrānekaprakārāḥ syurgandharūparasāḥ kṣitau // (294.2) Par.?
saṃsparśaḥ pākajo 'nuṣṇāśītaḥ śabdo vicitrakaḥ / (295.1) Par.?
śauklyaṃ mādhuryaśītatve citrāḥ śabdāśca vāriṇi // (295.2) Par.?
śuklabhāsvaratoṣṇatvaṃ citrāḥ śabdāśca pāvake / (296.1) Par.?
apākajaścāśītoṣṇo dhvaniścitraśca mārute // (296.2) Par.?
varṇātmako dhvaniḥ śabdapratibimbānyathāmbare / (297.1) Par.?
yattu na sparśavaddharmaḥ śabda ityādi bhaṇyate // (297.2) Par.?
kāṇādaistatsvapratītiviruddhaṃ kena gṛhyatām / (298.1) Par.?
paṭahe dhvanirityeva bhātyabādhitameva yat // (298.2) Par.?
na ca hetutvamātreṇa tadādānatvavedanāt / (299.1) Par.?
śrotraṃ cāsmanmate 'haṃkṛtkāraṇaṃ tatra tatra tat // (299.2) Par.?
vṛttibhāgīti taddeśaṃ śabdaṃ gṛhṇātyalaṃ tathā / (300.1) Par.?
yastvāha śrotramākāśaṃ karṇasaṃyogabheditam // (300.2) Par.?
śabdajaḥ śabda āgatya śabdabuddhiṃ prasūyate / (301.1) Par.?
tasya mande 'pi murajadhvanāvākarṇake sati // (301.2) Par.?
amutra śrutireṣeti dūre saṃvedanaṃ katham / (302.1) Par.?
nahi śabdajaśabdasya dūrādūraravoditeḥ // (302.2) Par.?
śrotrākāśagatasyāsti dūrādūrasvabhāvatā / (303.1) Par.?
na cāsau prathamaḥ śabdastāvadvyāpīti yujyate // (303.2) Par.?
tatrasthaiḥ saha tīvrātmā śrūyamāṇastvanena tu / (304.1) Par.?
kathaṃ śrūyeta mandaḥsannahi dharmāntarāśrayaḥ // (304.2) Par.?
etaccānyairapākāri bahudheti vṛthā punaḥ / (305.1) Par.?
nāyastaṃ patitāghātadāne ko hi na paṇḍitaḥ // (305.2) Par.?
amīṣāṃ tu dharādīnāṃ yāvāṃstattvagaṇaḥ purā / (306.1) Par.?
guṇādhikatayā tiṣṭhan vyāptā tāvān prakāśate // (306.2) Par.?
vyāpyavyāpakatā yaiṣā tattvānāṃ darśitā kila / (307.1) Par.?
sā guṇādhikyataḥ siddhā na hetutvānna lāghavāt // (307.2) Par.?
ahetunāpi rāgo hi vyāpto vidyādinā sphuṭam / (308.1) Par.?
tadvinā na bhavedyattadvyāptamityucyate yataḥ // (308.2) Par.?
na lāghavaṃ ca nāmāsti kiṃcidatra svadarśane / (309.1) Par.?
guṇādhikyādato jñeyā vyāpyavyāpakatā sphuṭā // (309.2) Par.?
yo hi yasmādguṇotkṛṣṭaḥ sa tasmādūrdhva ucyate / (310.1) Par.?
ūrdhvatā vyāptṛtā śrīmanmālinīvijaye sphuṭā // (310.2) Par.?
ataḥ śivatvātprabhṛti prakāśatāsvarūpamādāya nijātmani dhruvam / (311.1) Par.?
samastatattvāvalidharmasaṃcayairvibhāti bhūrvyāptṛtayā sthitairalam // (311.2) Par.?
evaṃ jalāderapi śaktitattvaparyantadhāmno vapurasti tādṛk / (312.1) Par.?
kiṃ tūttaraṃ śaktitayaiva tattvaṃ pūrva tu taddharmatayeti bhedaḥ // (312.2) Par.?
anuttaraprakriyāyāṃ vaitatyena pradarśitam / (313.1) Par.?
etat tasmāt tataḥ paśyedvistarārthī vivecakaḥ // (313.2) Par.?
iti tattvasyarūpasya kṛtaṃ samyak prakāśanam // (314.1) Par.?
Duration=1.4697620868683 secs.