Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca / (1.1) Par.?
teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti // (1.2) Par.?
vajrahemārkasūtābhralohabhasma kramottaram / (2.1) Par.?
sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham // (2.2) Par.?
tadruddhvā kācakūpyantarvālukāyāṃ tryahaṃ pacet / (3.1) Par.?
tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ // (3.2) Par.?
dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet / (4.1) Par.?
yāmāduddhṛtya saṃcūrṇyaṃ sitākṛṣṇātrijātakaiḥ // (4.2) Par.?
samaiḥ samaṃ vimiśryātha māṣaikaṃ bhakṣayetsadā / (5.1) Par.?
māgadhī musalī yaṣṭī vānarībījakaṃ samam // (5.2) Par.?
cūrṇaṃ sitājyagokṣīraiḥ palārdhaṃ pāyayedanu / (6.1) Par.?
kāminīnāṃ sahasraikaṃ ramamāṇo na muhyati / (6.2) Par.?
sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ // (6.3) Par.?
śuddhasūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / (7.1) Par.?
yāmaṃ mardyaṃ punargandhaṃ sārdhaṃ tatra vinikṣipet // (7.2) Par.?
pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ / (8.1) Par.?
dattvā tadvaddinaṃ mardyaṃ kācakūpyāṃ nirodhayet // (8.2) Par.?
dinaikaṃ vālukāyantre pakvamuddhṛtya cūrṇayet / (9.1) Par.?
bhūkuṣmāṇḍīkaṣāyeṇa bhāvayeddinasaptakam // (9.2) Par.?
chāyāyāṃ tatsitātulyaṃ niṣkaikaṃ bhakṣayetsadā / (10.1) Par.?
śaṇamūlaṃ sabījaṃ ca musalī śarkarā samam // (10.2) Par.?
gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet / (11.1) Par.?
anantaṃ vardhate vīryaṃ raso'yaṃ madanodayaḥ // (11.2) Par.?
śuddhasūtasamaṃ gandhaṃ badarīcitrakadravaiḥ / (12.1) Par.?
mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam // (12.2) Par.?
sadyo hatājamāṃsasya piṇḍe nyastaṃ ca sīvayet / (13.1) Par.?
tatpiṇḍaṃ tilatailena lohapātre śanaiḥ pacet // (13.2) Par.?
yāvanmāṃsaṃ raktavarṇaṃ tataḥ sūtaṃ samuddharet / (14.1) Par.?
tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam // (14.2) Par.?
niṣkaikaṃ bhakṣayennityaṃ raso'yaṃ madaneśvaraḥ / (15.1) Par.?
vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet // (15.2) Par.?
ramayetstrīśataṃ nityaṃ tattyāgādandhatāṃ vrajet / (16.1) Par.?
mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam // (16.2) Par.?
musalītriphalākvāthair vājigandhākaṣāyakaiḥ / (17.1) Par.?
kadalīkandajair drāvaistadgolaṃ cāndhitaṃ puṭet // (17.2) Par.?
bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet / (18.1) Par.?
dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet // (18.2) Par.?
punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet / (19.1) Par.?
śālmalījātaniryāsaistulyaṃ śarkarayā saha // (19.2) Par.?
khādenniṣkadvayaṃ nityaṃ drāvayedvanitāśatam / (20.1) Par.?
gokṣīrairmarkaṭībījaṃ palārdhaṃ pāyayedanu // (20.2) Par.?
sarvāṅgodvartanaṃ kuryāt sayavaiḥ śālmalīdravaiḥ / (21.1) Par.?
rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām // (21.2) Par.?
mṛtasūtaṃ trayo bhāgā bhāgaikaṃ hāṭakaṃ mṛtam / (22.1) Par.?
kadalīkandajairdrāvaiḥ śālmalījadravairdinam // (22.2) Par.?
gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ / (23.1) Par.?
tanmadhye śarkarāṃ drākṣāṃ dhātrīṃ rambhāphalaṃ madhu // (23.2) Par.?
gokṣīraṃ musalīṃ māṣān kokilākṣasya bījakam / (24.1) Par.?
sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ // (24.2) Par.?
tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet / (25.1) Par.?
niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu // (25.2) Par.?
maithune dṛḍhaliṅgaḥ syāddrāvayedvanitākulam / (26.1) Par.?
prārambharajasā strīṇāṃ mardayed bhasmasūtakam // (26.2) Par.?
mṛtaṃ tāmraṃ ca tāraṃ ca gandhakaṃ ca samaṃ dinam / (27.1) Par.?
sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ // (27.2) Par.?
ratikāmaraso nāma kāminīramaṇe hitaḥ / (28.1) Par.?
vānarīmūlagodhūmaṃ kokilākṣasya bījakam // (28.2) Par.?
māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ / (29.1) Par.?
tenaiva vaṭakāḥ kāryā nityaṃ khādeddvayaṃ dvayam // (29.2) Par.?
anupānamidaṃ siddhaṃ sevanādramayecchatam / (30.1) Par.?
śuddhasūtasamaṃ gandhaṃ tryahaṃ kahlārajairdravaiḥ // (30.2) Par.?
marditaṃ cāndhitaṃ pacyādyāmaṃ vālukayantrake / (31.1) Par.?
raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam // (31.2) Par.?
niṣkamātraṃ sadā khādedraso'yaṃ madavardhanaḥ / (32.1) Par.?
ajasya vṛṣaṇaṃ kṣīre pakvaṃ tilasitāyutam // (32.2) Par.?
yatheṣṭaṃ bhakṣayeccānu ramayetkāminīśatam / (33.1) Par.?
paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ śubham // (33.2) Par.?
karṣaikaṃ māritaṃ svarṇaṃ palaikaṃ mṛtatāmrakam / (34.1) Par.?
raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam // (34.2) Par.?
mardyaṃ ruddhvā dinaṃ pacyādbhūdhare taṃ samuddharet / (35.1) Par.?
piṣṭvā pañcāmṛtaiḥ khādedvaṭikāṃ badarākṛtim // (35.2) Par.?
anaṅgasundarī khyātā rāmāṇāṃ ramate śatam / (36.1) Par.?
śālmalīmūlacūrṇaṃ tu madhuśarkarayānvitam // (36.2) Par.?
palaikaṃ bhakṣayeccānu sitākṣīraṃ tu pāyayet / (37.1) Par.?
śālmalyutthairdravairmardyaḥ pakṣaikaṃ śuddhapāradaḥ // (37.2) Par.?
śuddhagandhaṃ trisaptāhaṃ taddravairmardayetpṛthak / (38.1) Par.?
samāv etau punarmardyau ghṛtairyāmacatuṣṭayam // (38.2) Par.?
tadgolaṃ bandhayedvastre ghṛtairyāmadvayaṃ pacet / (39.1) Par.?
tatastaṃ śālmalīdrāvairmardayeddivasatrayam // (39.2) Par.?
nikṣipetkācakūpyantarvālukāyantragaṃ pacet / (40.1) Par.?
kṣipecchālmalijaṃ drāvaṃ kūpyā garbhe dināvadhi // (40.2) Par.?
sārdrameva samuddhṛtya miśryaṃ tatsitayā samam / (41.1) Par.?
niṣkamātraṃ sadā khādedraso'yaṃ kāmanāyakaḥ // (41.2) Par.?
musalīṃ sasitāṃ kṣīraiḥ palaikāṃ pāyayedanu / (42.1) Par.?
kāminīnāṃ sahasraṃ tu kṣobhayennimiṣāntare // (42.2) Par.?
śuddhasūtatrayo bhāgā bhāgaikaṃ tāmracūrṇakam / (43.1) Par.?
kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ // (43.2) Par.?
mṛlliptaṃ śoṣitaṃ pacyāddinaikaṃ karīṣāgninā / (44.1) Par.?
evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam // (44.2) Par.?
uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe / (45.1) Par.?
kṣudraśambūkamāṃsāktachāgīraktagataṃ pacet // (45.2) Par.?
dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ / (46.1) Par.?
guḍūcyā gajapippalyā kadalyā kokilākṣakaiḥ // (46.2) Par.?
gokṣurīvānarīmūlajātīmūlasya ca dravaiḥ / (47.1) Par.?
pācayettatkaṣāyairvā dolāyantre dinatrayam // (47.2) Par.?
tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi / (48.1) Par.?
uddhṛtya musalīkvāthairmardyaṃ yāmacatuṣṭayam // (48.2) Par.?
rasaḥ pūrṇendunāmāyaṃ khādenmāṃsaṃ sitāyutam / (49.1) Par.?
gokṣuro vānarībījaṃ guḍūcī gajapippalī // (49.2) Par.?
kokilākṣasya bījāni majjā kārpāsabījajā / (50.1) Par.?
śatāvarī ca rambhāyāḥ phalaṃ sarvaṃ samaṃ bhavet // (50.2) Par.?
sarvatulyā sitā yojyā madhunā loḍitaṃ lihet / (51.1) Par.?
palārdhamanupānaṃ syāttataḥ peyaṃ gavāṃ payaḥ // (51.2) Par.?
kāminīnāṃ sahasraikaṃ ramate kāmadevavat / (52.1) Par.?
padmabījaṃ kaseruṃ ca kandaṃ nālaṃ ca karṇikām // (52.2) Par.?
musalī bhṛṅgarāṭ drākṣā pakvaṃ śleṣmātakaṃ phalam / (53.1) Par.?
vijayā markaṭī māṣāḥ śaṇabījāni vai tilāḥ // (53.2) Par.?
kokilākṣasya bījāni bhūkuṣmāṇḍī śatāvarī / (54.1) Par.?
śṛṅgāṭaṃ cirbhiṭaṃ phañjībījāni cāśvagandhikā // (54.2) Par.?
etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak / (55.1) Par.?
pādāṃśasyāṣṭamāṃśena śuddhaṃ sūtaṃ vimiśrayet // (55.2) Par.?
pāradādaṣṭamāṃśaṃ ca karpūraṃ tatra nikṣipet / (56.1) Par.?
cāturjātakamekaikaṃ karpūrāddviguṇaṃ bhavet // (56.2) Par.?
sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam / (57.1) Par.?
tadgolaṃ ḍāmare yantre kramavṛddhāgninā pacet // (57.2) Par.?
dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham / (58.1) Par.?
marditaṃ sitayā tulyaṃ māṣaikaṃ bhakṣayetsadā // (58.2) Par.?
raso madanakāmo'yaṃ balavīryavivardhanaḥ / (59.1) Par.?
divyarūpā bhajedrāmāḥ kāmākulakalānvitāḥ // (59.2) Par.?
bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam / (60.1) Par.?
kulīramāṃsacchāgāṇḍacaṭakāṇḍāni vai pṛthak // (60.2) Par.?
pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ / (61.1) Par.?
tatsarvaṃ cālayan pacyād yāvatpiṇḍatvamāgatam // (61.2) Par.?
prasārya kāṣṭhapātrāntaśchāyāśuṣkaṃ vicūrṇayet / (62.1) Par.?
asya cūrṇasya karpūraṃ catuḥṣaṣṭyaṃśakaṃ kṣipet // (62.2) Par.?
cāturjātakacūrṇaṃ tu kṣipeddvātriṃśadaṃśataḥ / (63.1) Par.?
sarvatulyā sitā yojyā rakṣayennūtane ghaṭe // (63.2) Par.?
karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet / (64.1) Par.?
niṣekaṃ māritaṃ cābhraṃ khādeccharkarayā samam // (64.2) Par.?
śālmalīmūlacūrṇaṃ tu bhṛṅgarājasya mūlakam / (65.1) Par.?
palaikaṃ sitayā cānu seveta kāminīśatam // (65.2) Par.?
vānarīkokilākṣasya bījāni tilamāṣakāḥ / (66.1) Par.?
vāsāgokṣurayormūlaṃ sarvaṃ cūrṇaṃ samaṃ bhavet // (66.2) Par.?
cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā / (67.1) Par.?
etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ // (67.2) Par.?
tailena pakvaṃ caṭakaṃ khādetpūrvaṃ tu bhojanāt / (68.1) Par.?
bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam // (68.2) Par.?
aśvagandhāśatāvaryoḥ śālmalyāścitrakasya ca / (69.1) Par.?
mūlaṃ musalījaṃ kandaṃ kokilākṣasya bījakam // (69.2) Par.?
vidārīpadminīkandaṃ vānarībījakaṃ samam / (70.1) Par.?
etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam // (70.2) Par.?
palārdhaṃ pāyayetkṣīraiḥ khādetkukkuṭamāṃsakam / (71.1) Par.?
kṣīrapānaṃ tataḥ kṛtvā ramayetkāminīśatam // (71.2) Par.?
dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ / (72.1) Par.?
ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ // (72.2) Par.?
tatpādāṃśaṃ mṛtaṃ lohaṃ madhvājyaśarkarānvitam / (73.1) Par.?
palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu // (73.2) Par.?
dhātrīlohaprabhāvena ramayet kāminīśatam / (74.1) Par.?
punarnavā nāgabalā vājigandhā śatāvarī // (74.2) Par.?
gokṣuraṃ musalīkandaṃ mṛtaṃ sūtaṃ samaṃ samam / (75.1) Par.?
cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ // (75.2) Par.?
taṇḍulaṃ vānarībījaṃ cūrṇayetsitayā samam / (76.1) Par.?
āloḍayedgavāṃ kṣīraistena pacyādapūpikām // (76.2) Par.?
tāṃ ghṛtairbhakṣayeccānu ramayetkāminīkulam / (77.1) Par.?
vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam // (77.2) Par.?
nālikerodakair bhāvyaṃ yāmānte peṣayettataḥ / (78.1) Par.?
viṃśatyaṃśena piṣṭasya mṛtamabhraṃ vimiśrayet // (78.2) Par.?
ghṛtaistadvaṭakaṃ paktvā madhvājyābhyāṃ tu bhakṣayet / (79.1) Par.?
kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam // (79.2) Par.?
vālukāsambhavaṃ matsyaṃ supakvaṃ bhakṣayedghṛtaiḥ / (80.1) Par.?
ṣaṇḍho'pi jāyate kāmī vīryastambhaḥ prajāyate // (80.2) Par.?
ūrṇanābhiṃ samaṃ kṣaudraiḥ piṣṭvā nābhiṃ pralepayet / (81.1) Par.?
mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu // (81.2) Par.?
svayamagnirasaṃ cātra triniṣkaṃ bhakṣayetsadā / (82.1) Par.?
ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ // (82.2) Par.?
sitājyasaṃyutā bhakṣyā vīryavṛddhikarā hy alam / (83.1) Par.?
kṣaṇe kṣaṇe bhajedrāmāṃ yathā pārāvato dhruvam // (83.2) Par.?
samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimusalīgokaṇṭakekṣurakām / (84.1) Par.?
rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam // (84.2) Par.?
bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ / (85.1) Par.?
śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat // (85.2) Par.?
karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām / (86.1) Par.?
śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // (86.2) Par.?
kāsaśvāsamahātisāraśamano mandāgnisaṃdīpano hy arśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut / (87.1) Par.?
nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam // (87.2) Par.?
abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām // (88) Par.?
ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam / (89.1) Par.?
bhuktottaraṃ sevitamāśu kāmināṃ vidagdharāmākulavaśyakārakam // (89.2) Par.?
Duration=0.38844799995422 secs.