Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9754
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ // (1.1) Par.?
yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam / (2.1) Par.?
anuyatparato bhinnaṃ tattvaṃ nāmeti bhaṇyate // (2.2) Par.?
tathā teṣvapi tattveṣu svavarge 'nugamātmakam / (3.1) Par.?
vyāvṛttaṃ paravargācca kaleti śivaśāsane // (3.2) Par.?
kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā / (4.1) Par.?
tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā // (4.2) Par.?
atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ / (5.1) Par.?
anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat // (5.2) Par.?
anye vadanti dīkṣādau sukhasaṃgrahaṇārthataḥ / (6.1) Par.?
śivena kalpito vargaḥ kaleti samayāśrayaḥ // (6.2) Par.?
kṛtaśca devadevena samayo 'paramārthatām / (7.1) Par.?
na gacchatīti nāsatyo na cānyasamayodayaḥ // (7.2) Par.?
nivṛttiḥ pṛthivītattve pratiṣṭhāvyaktagocare / (8.1) Par.?
vidyā niśānte śāntā ca śaktyante 'ṇḍamidaṃ catuḥ // (8.2) Par.?
śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ / (9.1) Par.?
nahyatra vargīkaraṇaṃ samayaḥ kalanāpi vā // (9.2) Par.?
yujyate sarvatodikkaṃ svātantryollāsadhāmani / (10.1) Par.?
svātantryāttu nijaṃ rūpaṃ boddhṛdharmādavicyutam // (10.2) Par.?
upadeśatadāveśaparamārthatvasiddhaye / (11.1) Par.?
bodhyatāmānayandevaḥ sphuṭameva vibhāvyate // (11.2) Par.?
yato 'taḥ śivatattve 'pi kalāsaṃgatirucyate / (12.1) Par.?
aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam // (12.2) Par.?
prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi / (13.1) Par.?
yadyapi prāk śivākhye 'pi tattve bhuvanapaddhatiḥ // (13.2) Par.?
uktā tathāpyapratighe nāsmin āvṛtisaṃbhavaḥ / (14.1) Par.?
nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ // (14.2) Par.?
api cāpratighatve 'pi kathamaṇḍasya saṃbhavaḥ / (15.1) Par.?
atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam // (15.2) Par.?
pratyakṣamidamābhāti tato 'nyannāsti kiṃcana / (16.1) Par.?
meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ // (16.2) Par.?
kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam / (17.1) Par.?
triṃśattattvaṃ vibhedātma tadabhedo niśā matā // (17.2) Par.?
kāryatvakaraṇatvādivibhāgagalane sati / (18.1) Par.?
vikāsotkasvatantratve śivāntaṃ pañcakaṃ jaguḥ // (18.2) Par.?
śrīmatkālottarādau ca kathitaṃ bhūyasā tathā / (19.1) Par.?
pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat // (19.2) Par.?
pañcamantratanau tena sadyojātādi bhaṇyate / (20.1) Par.?
īśānāntaṃ tatra tatra dharādigaganāntakam // (20.2) Par.?
śivatattvamataḥ śūnyātiśūnyaṃ syādanāśritam / (21.1) Par.?
yattu sarvāvibhāgātma svatantraṃ bodhasundaram // (21.2) Par.?
saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham / (22.1) Par.?
tasyāpyuktanayādvedyabhāve 'tra parikalpite // (22.2) Par.?
yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate / (23.1) Par.?
na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ // (23.2) Par.?
yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate / (24.1) Par.?
tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate // (24.2) Par.?
tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ / (25.1) Par.?
cidānandasvatantraikarūpaṃ taditi deśane // (25.2) Par.?
saptatriṃśaṃ samābhāti tatrākāṅkṣā ca nāparā / (26.1) Par.?
taccāpi kᄆptavedyatvaṃ yatra bhāti sa cinmayaḥ // (26.2) Par.?
aṣṭātriṃśattamaḥ so 'pi bhāvanāyopadiśyate / (27.1) Par.?
yadi nāma tataḥ saptatriṃśa eva punarbhavet // (27.2) Par.?
avibhāgasvatantratvacinmayatvādidharmatā / (28.1) Par.?
samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ // (28.2) Par.?
dharāyāṃ guṇatattvānte māyānte kramaśaḥ sthitāḥ / (29.1) Par.?
gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu // (29.2) Par.?
iti sthite naye śaktitattvānte 'pyasti saukṣmyabhāk / (30.1) Par.?
sparśaḥ ko 'pi sadā yasmai yoginaḥ spṛhayālavaḥ // (30.2) Par.?
tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī / (31.1) Par.?
yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām // (31.2) Par.?
ato bindurato nādo rūpamasmādato rasaḥ / (32.1) Par.?
ityuktaṃ kṣobhakatvena spande sparśastu no tathā // (32.2) Par.?
mataṃ caitanmaheśasya śrīpūrve yadabhāṣata / (33.1) Par.?
dhārikāpyāyinī boddhrī pavitrī cāvakāśadā // (33.2) Par.?
ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ / (34.1) Par.?
pañcatattvavidhiḥ proktastritattvamadhunocyate // (34.2) Par.?
vijñānākalaparyantamātmā vidyeśvarāntakam / (35.1) Par.?
śeṣe śivastritattve syādekatattve śivaḥ param // (35.2) Par.?
imau bhedāvubhau tattvabhedamātrakṛtāviti / (36.1) Par.?
tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ // (36.2) Par.?
prakṛt pumānyatiḥ kālo māyā vidyeśasauśivau / (37.1) Par.?
śivaśca navatattve 'pi vidhau tattvādhvarūpatā // (37.2) Par.?
evamaṣṭādaśākhye 'pi vidhau nyāyaṃ vadetsudhīḥ / (38.1) Par.?
yatra yatra hi bhogecchā tatprādhānyopayogataḥ // (38.2) Par.?
anyāntarbhāvanātaśca dīkṣānantavibhedabhāk / (39.1) Par.?
tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet // (39.2) Par.?
tattvādhvaiva sa devena prokto vyāsasamāsataḥ / (40.1) Par.?
ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati // (40.2) Par.?
śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ / (41.1) Par.?
bhedaṃ visphārya visphārya śaktyā svacchandarūpayā // (41.2) Par.?
svātmanyabhinne bhagavānnityaṃ viśramayan sthitaḥ / (42.1) Par.?
itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ // (42.2) Par.?
meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ / (43.1) Par.?
adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate // (43.2) Par.?
yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam / (44.1) Par.?
padaṃ hyavagamātmatvasamāveśāt tad ucyate // (44.2) Par.?
tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā / (45.1) Par.?
guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ // (45.2) Par.?
tathāpi na vimarśātma rūpaṃ tyajati tena saḥ / (46.1) Par.?
pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu // (46.2) Par.?
mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane / (47.1) Par.?
abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param // (47.2) Par.?
audāsīnyaparityāge prakṣobhānavarohaṇe / (48.1) Par.?
varṇādhvā mātṛbhāge syāt pūrvaṃ yā kathitā pramā // (48.2) Par.?
sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ / (49.1) Par.?
tata ekaikavarṇatvaṃ tattve tattve kṣamāditaḥ // (49.2) Par.?
kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ / (50.1) Par.?
tatra śaktiparispandastāvān prāk ca nirūpitaḥ // (50.2) Par.?
saṃkalayyocyate sarvamadhunā sukhasaṃvide / (51.1) Par.?
padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ / (51.2) Par.?
tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā // (51.3) Par.?
munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā / (52.1) Par.?
agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā // (52.2) Par.?
ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam / (53.1) Par.?
abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ // (53.2) Par.?
so 'yaṃ samasta evādhvā bhairavābhedavṛttimān / (54.1) Par.?
tatsvātantryātsvatantratvamaśnuvāno 'vabhāsate // (54.2) Par.?
tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ / (55.1) Par.?
tathāhi cidvimarśena grastā vācyadaśā yadā // (55.2) Par.?
śivajñānakriyāyattamananatrāṇatatparā / (56.1) Par.?
aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt // (56.2) Par.?
cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā / (57.1) Par.?
pramāṇarūpatāmetya prayātyadhvā padātmatām // (57.2) Par.?
tathā hi māturviśrāntirvarṇānsaṃghaṭya tānbahūn / (58.1) Par.?
saṃghaṭṭanaṃ ca kramikaṃ saṃjalpātmakameva tat // (58.2) Par.?
vikalpasya svakaṃ rūpaṃ bhogāveśamayaṃ sphuṭam / (59.1) Par.?
ataḥ pramāṇatārūpaṃ padamasmadgururjagau // (59.2) Par.?
pramāṇarūpatāveśam aparityajya meyatām // (60.1) Par.?
gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ / (61.1) Par.?
śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini // (61.2) Par.?
tattvādhvabhuvanādhvatve krameṇānusaredguruḥ / (62.1) Par.?
prameyamānamātṝṇāṃ yadrūpamupari sthitam // (62.2) Par.?
pramātmātra sthito 'dhvāyaṃ varṇātmā dṛśyatāṃ kila / (63.1) Par.?
ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ // (63.2) Par.?
sarvābhidhānasāmarthyād aniyantritaśaktayaḥ / (64.1) Par.?
sṛṣṭāḥ svātmasahotthe 'rthe dharāparyantabhāgini // (64.2) Par.?
āmṛśantaḥ svacidbhūmau tāvato 'rthānabhedataḥ / (65.1) Par.?
varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam // (65.2) Par.?
bālāstiryakpramātāro ye 'py asaṃketabhāginaḥ / (66.1) Par.?
te 'pyakṛtrimasaṃskārasārāmenāṃ svasaṃvidam // (66.2) Par.?
bhinnabhinnāmupāśritya yānti citrāṃ pramātṛtām / (67.1) Par.?
asyāṃ cākṛtrimānantavarṇasaṃvidi rūḍhatām // (67.2) Par.?
saṃketā yānti cette 'pi yāntyasaṃketavṛttitām / (68.1) Par.?
anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ // (68.2) Par.?
aviśrāntatayā kuryuranavasthāṃ duruttarām / (69.1) Par.?
bālo vyutpādyate yena tatra saṃketamārgaṇāt // (69.2) Par.?
aṅgulyādeśane 'pyasya nāvikalpā tathā matiḥ / (70.1) Par.?
vikalpaḥ śabdamūlaśca śabdaḥ saṃketajīvitaḥ // (70.2) Par.?
tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ / (71.1) Par.?
saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate // (71.2) Par.?
yata eva ca māyīyā varṇāḥ sūtiṃ vitenire / (72.1) Par.?
ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ // (72.2) Par.?
saṃketanirapekṣāste prameti parigṛhyatām / (73.1) Par.?
tathā hi paravākyeṣu śruteṣvāvriyate nijā // (73.2) Par.?
pramā yasya jaḍo 'sau no tatrārthe 'bhyeti mātṛtām / (74.1) Par.?
śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk // (74.2) Par.?
svātantryalābhataḥ svavākyapramālābhe tu boddhṛtā / (75.1) Par.?
yasya hi svapramābodho vipakṣodbhedanigrahāt // (75.2) Par.?
vākyādivarṇapuñje sve sa pramātā vaśībhavet / (76.1) Par.?
yathā yathā cākṛtakaṃ tadrūpamatiricyate // (76.2) Par.?
tathā tathā camatkāratāratamyaṃ vibhāvyate / (77.1) Par.?
ādyāmāyīyavarṇāntarnimagne cottarottare // (77.2) Par.?
saṃkete pūrvapūrvāṃśamajjane pratibhābhidaḥ / (78.1) Par.?
ādyodrekamahattve 'pi pratibhātmani niṣṭhitāḥ // (78.2) Par.?
dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ / (79.1) Par.?
yāvaddhāmani saṃketanikārakalanojjhite // (79.2) Par.?
viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā / (80.1) Par.?
ata eva hi vāksiddhau varṇānāṃ samupāsyatā // (80.2) Par.?
sarvajñatvādisiddhau vā kā siddhiryā na tanmayī / (81.1) Par.?
taduktaṃ varadena śrīsiddhayogīśvarīmate // (81.2) Par.?
tena guptena guptāste śeṣā varṇāstviti sphuṭam / (82.1) Par.?
evaṃ māmātṛmānatvameyatvair yo 'vabhāsate // (82.2) Par.?
ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṃ so 'dhvādhigacchati / (83.1) Par.?
ekena vapuṣā śuddhau tatraivānyaprakāratām // (83.2) Par.?
antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ / (84.1) Par.?
anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet // (84.2) Par.?
tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim / (85.1) Par.?
śodhanaṃ bahudhā tattadbhogaprāptyekatānatā // (85.2) Par.?
tadādhipatyaṃ tattyāgastacchivātmatvavedanam / (86.1) Par.?
tallīnatā tannirāsaḥ sarvaṃ caitatkramākramāt // (86.2) Par.?
ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ / (87.1) Par.?
siddhāntavāmadakṣādau citrāṃ śuddhiṃ vitanvate // (87.2) Par.?
anuttaratrikānāmakramamantrāstu ye kila / (88.1) Par.?
te sarve sarvadāḥ kintu kasyacit kvāpi mukhyatā // (88.2) Par.?
ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite / (89.1) Par.?
parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ // (89.2) Par.?
śodhakatvaṃ ca mālinyā devīnāṃ tritayasya ca / (90.1) Par.?
devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca // (90.2) Par.?
kiṃ vātibahunā dvāravāstvādhāragurukrame / (91.1) Par.?
lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam // (91.2) Par.?
yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā / (92.1) Par.?
sā svātantryācchivābhede yuktetyuktaṃ ca śāsane // (92.2) Par.?
sarvametadvibhātyeva parameśitari dhruve / (93.1) Par.?
pratibimbasvarūpeṇa na tu bāhyatayā yataḥ // (93.2) Par.?
cidvyomnyeva śive tattaddehādimatirīdṛśī / (94.1) Par.?
bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat // (94.2) Par.?
yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ / (95.1) Par.?
dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ // (95.2) Par.?
svapne 'pi pratibhāmātrasāmānyaprathanābalāt / (96.1) Par.?
viśeṣāḥ pratibhāsante na bhāvyante 'pi te yathā // (96.2) Par.?
śālagrāmopalāḥ keciccitrākṛtibhṛto yathā / (97.1) Par.?
tathā māyādibhūmyantalekhācitrahṛdaścitaḥ // (97.2) Par.?
nagarārṇavaśailādyās tadicchānuvidhāyinaḥ / (98.1) Par.?
na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ // (98.2) Par.?
niyateścirarūḍhāyāḥ samucchedātpravartanāt / (99.1) Par.?
arūḍhāyāḥ svatantro 'yaṃ sthitaścidvyomabhairavaḥ // (99.2) Par.?
ekacinmātrasampūrṇabhairavābhedabhāgini / (100.1) Par.?
evamasmīty anāmarśo bhedako bhāvamaṇḍale // (100.2) Par.?
sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā / (101.1) Par.?
svasaṃvidaḥ svasiddhāyāstathā sarvatra budhyatām // (101.2) Par.?
cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ / (102.1) Par.?
ahameva sthito bhūtabhāvatattvapurairiti // (102.2) Par.?
evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ / (103.1) Par.?
ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ // (103.2) Par.?
parehasaṃvidāmātraṃ paralokehalokate / (104.1) Par.?
vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana // (104.2) Par.?
abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ / (105.1) Par.?
tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ // (105.2) Par.?
bhūtatanmātravargāder ādhārādheyatākrame / (106.1) Par.?
ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī // (106.2) Par.?
tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ / (107.1) Par.?
tato bhāvāstatra bhāvāḥ śaktirādhārikā tataḥ // (107.2) Par.?
sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ / (108.1) Par.?
svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām // (108.2) Par.?
asyā ghanāham ityādirūḍhireva dharāditā / (109.1) Par.?
yāvadante cidasmīti nirvṛttā bhairavātmatā // (109.2) Par.?
maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive / (110.1) Par.?
paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit // (110.2) Par.?
deśe kāle 'tra vā sṛṣṭirityetadasamañjasam / (111.1) Par.?
cidātmanā hi devena sṛṣṭir dikkālayor api // (111.2) Par.?
jāgarābhimate sārdhahastatritayagocare / (112.1) Par.?
prahare ca pṛthak svapnāś citradikkālamāninaḥ // (112.2) Par.?
ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe / (113.1) Par.?
kriyākṣaṇe vāpyekasmin bahvyaḥ saṃsyurdrutāḥ kriyāḥ // (113.2) Par.?
tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire / (114.1) Par.?
te nūnam enayā nāḍyā śūnyadṛṣṭyavalambinaḥ // (114.2) Par.?
tadya eṣa sato bhāvāñ śūnyīkartuṃ tathāsataḥ / (115.1) Par.?
sphuṭīkartuṃ svatantratvādīśaḥ so 'smatprabhuḥ śivaḥ // (115.2) Par.?
taditthaṃ parameśāno viśvarūpaḥ pragīyate / (116.1) Par.?
na tu bhinnasya kasyāpi dharāderupapannatā // (116.2) Par.?
uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate / (117.1) Par.?
bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata // (117.2) Par.?
taditthameṣa nirṇītaḥ kalādervistaro 'dhvanaḥ // (118.1) Par.?
Duration=0.50498199462891 secs.