Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7821
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ / (1.1) Par.?
yadā tu samayasthasya putrakatve niyojanam / (1.2) Par.?
gurutve sādhakatve vā kartumicchati daiśikaḥ // (1.3) Par.?
tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet / (2.1) Par.?
sāmudāyikayāge 'tha tathānyatra yathoditam // (2.2) Par.?
ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā / (3.1) Par.?
cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite // (3.2) Par.?
dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate / (4.1) Par.?
asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ // (4.2) Par.?
tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam / (5.1) Par.?
pūjayedyena tenātra triśūlatrayamālikhet // (5.2) Par.?
triśūlatritaye devītrayaṃ paryāyavṛttitaḥ / (6.1) Par.?
madhyasavyānyabhedena pūrṇaṃ sampūjitaṃ bhavet // (6.2) Par.?
vartanā maṇḍalasyāgre saṃkṣepādupadekṣyate / (7.1) Par.?
ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam // (7.2) Par.?
kṛtvā snāto guruḥ prāgvanmaṇḍalāgre 'tra devatāḥ / (8.1) Par.?
bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ // (8.2) Par.?
maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt / (9.1) Par.?
āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet // (9.2) Par.?
gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ / (10.1) Par.?
iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ // (10.2) Par.?
tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam / (11.1) Par.?
pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam // (11.2) Par.?
śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt / (12.1) Par.?
madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha // (12.2) Par.?
vāme cāparayā sākaṃ navātmā dakṣagaṃ param / (13.1) Par.?
triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ // (13.2) Par.?
syātparāparayā sākaṃ dakṣe bhairavasatpare / (14.1) Par.?
vāme triśūle madhyastho navātmāparayā saha // (14.2) Par.?
syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ / (15.1) Par.?
itthaṃ sarvagatatve śrīparādevyāḥ sthite sati // (15.2) Par.?
yāgo bhavet susampūrṇastadadhiṣṭhānamātrataḥ / (16.1) Par.?
ekaśūle 'pyato yāge cintayettadadhiṣṭhitam // (16.2) Par.?
avidhijño vidhānajña ityevaṃ trīśikoditam / (17.1) Par.?
tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ // (17.2) Par.?
lokapālāstraparyantamekātmatvena pūjayet / (18.1) Par.?
paratvena ca sarvāsāṃ devatānāṃ prapūjayet // (18.2) Par.?
śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam / (19.1) Par.?
tato 'pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam // (19.2) Par.?
yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ / (20.1) Par.?
lokapālānastrayutāngandhapuṣpāsavādibhiḥ // (20.2) Par.?
pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ / (21.1) Par.?
tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām // (21.2) Par.?
pañcānāmanusandhānaṃ kuryādadvayabhāvanāt / (22.1) Par.?
ye tu tāmadvayavyāptiṃ na vindanti śivātmikām // (22.2) Par.?
mantranāḍīprayogeṇa te viśantyadvaye pathi / (23.1) Par.?
svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ // (23.2) Par.?
praviśyānyena niḥsṛtya kumbhasthe karkarīgate / (24.1) Par.?
vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ // (24.2) Par.?
mūlānusandhānabalāt prāṇatantūmbhane sati / (25.1) Par.?
itthamaikyasphurattātmā vyāptisaṃvitprakāśate // (25.2) Par.?
tato viśeṣapūjāṃ ca kuryādadvayabhāvitām / (26.1) Par.?
yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat // (26.2) Par.?
tenārghapuṣpagandhāderāsavasya paśoratha / (27.1) Par.?
yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ // (27.2) Par.?
nivedayedvibhoragre jīvāndhātūṃstadutthitān / (28.1) Par.?
siddhānasiddhānvyāmiśrān yadvā kiṃciccarācaram // (28.2) Par.?
dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ / (29.1) Par.?
nirvāpito vīrapaśuḥ so 'ṣṭadhottaratottamaḥ // (29.2) Par.?
yathottaraṃ na dātavyamayogyebhyaḥ kadācana / (30.1) Par.?
śivopayuktaṃ hi havirna sarvo bhoktumarhati // (30.2) Par.?
yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ / (31.1) Par.?
bhaktyāśnāti sa sampūrṇaḥ samayī syātsubhāvitaḥ // (31.2) Par.?
dṛṣṭo 'valokitaścaiva kiraṇeddhadṛgarpaṇāt / (32.1) Par.?
prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ // (32.2) Par.?
saṃdraṣṭā darśitāśeṣasamyakpūjitamaṇḍalaḥ / (33.1) Par.?
prālabdha uktatritayasaṃskṛtaḥ so 'pi dhūnayet // (33.2) Par.?
kampeta prasravetstabdhaḥ pralīno vā yathottaram / (34.1) Par.?
upātto yāgasānnidhye śamitaḥ śastramārutaiḥ // (34.2) Par.?
yojitaḥ kāraṇatyāgakrameṇa śivayojanāt / (35.1) Par.?
nirvāpitaḥ kṛtābhyāsaguruprāṇamano'rpaṇāt // (35.2) Par.?
dakṣiṇenāgninā saumyakalājālavilāpanāt / (36.1) Par.?
tathāhyādau paraṃ rūpamekībhāvena saṃśrayet // (36.2) Par.?
tasmādāgneyacāreṇa jvālāmālāmucāviśet / (37.1) Par.?
paśorvāmena candrāṃśujālaṃ tāpena gālayet // (37.2) Par.?
nābhicakre 'tha viśrāmyetprāṇaraśmigaṇaiḥ saha / (38.1) Par.?
paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet // (38.2) Par.?
svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām / (39.1) Par.?
tato drutaṃ kalājālaṃ prāpayyaikatvamātmani // (39.2) Par.?
samastatattvasampūrṇam āpyāyanavidhāyinam / (40.1) Par.?
unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt // (40.2) Par.?
tata unmūlanodveṣṭayogādvāmaṃ paribhraman / (41.1) Par.?
kuṇḍalyamṛtasampūrṇasvakaprāṇaprasevakaḥ // (41.2) Par.?
vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ / (42.1) Par.?
hṛtkarṇikārūḍhilābhādojodhātuṃ vilāpitam // (42.2) Par.?
śuddhasomātmakaṃ sāramīṣallohitapītalam / (43.1) Par.?
ādāya karihastāgrasadṛśe prāṇavigrahe // (43.2) Par.?
niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet / (44.1) Par.?
āpyāyayannapānākhyacandracakrahṛdambuje // (44.2) Par.?
sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet / (45.1) Par.?
anena vidhinā sarvānrasaraktādikāṃstathā // (45.2) Par.?
dhātūnsamāharetsaṃghakramādekaikaśo 'thavā / (46.1) Par.?
kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam // (46.2) Par.?
jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet / (47.1) Par.?
jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt // (47.2) Par.?
tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā / (48.1) Par.?
agnisaṃpuṭaphullārṇatryaśrakālātmako mahān // (48.2) Par.?
piṇḍo raktādisāraughacālanākarṣaṇādiṣu / (49.1) Par.?
itthaṃ viśrāntiyogena ghaṭikārdhakrame sati // (49.2) Par.?
āvṛttiśatayogena paśornirvāpaṇaṃ bhavet / (50.1) Par.?
kṛtvā katipayaṃ kālaṃ tatrābhyāsam ananyadhīḥ // (50.2) Par.?
yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit / (51.1) Par.?
niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam // (51.2) Par.?
parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati / (52.1) Par.?
praveśito yāgabhuvi hatastatraiva sādhitaḥ // (52.2) Par.?
cakrajuṣṭaśca tatraiva sa vīrapaśurucyate / (53.1) Par.?
yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā // (53.2) Par.?
devāya vinivedayeta sa vai bāhyapaśurmataḥ / (54.1) Par.?
rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā // (54.2) Par.?
śivajñānaṃ mantralokaprāptistatparivāratā / (55.1) Par.?
tatsāyujyaṃ paśoḥ sāmyādbāhyāder vīradharmaṇaḥ // (55.2) Par.?
puṣpādayo 'pi tallābhabhāginaḥ śivapūjayā / (56.1) Par.?
ekopāyena deveśo viśvānugrahaṇātmakaḥ // (56.2) Par.?
yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram / (57.1) Par.?
tenāvīro 'pi śaṅkādiyuktaḥ kāruṇiko 'pica // (57.2) Par.?
na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit / (58.1) Par.?
paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet // (58.2) Par.?
vyādhicchedauṣadhatapoyojanātra nidarśanam / (59.1) Par.?
śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ // (59.2) Par.?
malatrayaviyogena śarīraṃ na prarohati / (60.1) Par.?
dharmādharmaughavicchedāccharīraṃ cyavate kila // (60.2) Par.?
tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī / (61.1) Par.?
rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat // (61.2) Par.?
iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe / (62.1) Par.?
tasmāddevoktimāśritya paśūndadyādbahūniti // (62.2) Par.?
niveditaḥ punaḥprāptadeho bhūyoniveditaḥ / (63.1) Par.?
ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ // (63.2) Par.?
yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ / (64.1) Par.?
kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate // (64.2) Par.?
uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet / (65.1) Par.?
samayānkutsayeddevīrdadyānmantrānvinā nayāt // (65.2) Par.?
dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ / (66.1) Par.?
tato manuṣyatāmetya punarevaṃ karotyapi // (66.2) Par.?
itthamekādisaptāntajanmāsau dvividho dvipāt / (67.1) Par.?
catuṣpādvā paśurdevīcarukārthaṃ prajāyate // (67.2) Par.?
dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam / (68.1) Par.?
iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam // (68.2) Par.?
bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum / (69.1) Par.?
nāpi naiṣa bhavedyogya iti buddhvāpasārayet // (69.2) Par.?
taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet / (70.1) Par.?
tāvatastānpaśūndadyāttathācoktaṃ maheśinā // (70.2) Par.?
paśorvapāmedasī ca gālite vahnimadhyataḥ / (71.1) Par.?
arpayecchakticakrāya paramaṃ tarpaṇaṃ matam // (71.2) Par.?
hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet / (72.1) Par.?
karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca vā // (72.2) Par.?
tato 'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ / (73.1) Par.?
tannivedya ca devāya tato vijñāpayetprabhum // (73.2) Par.?
gurutvena tvayaivāhamājñātaḥ parameśvara / (74.1) Par.?
sākṣāt svapnopadeśād yairjapairgurumukhena vā // (74.2) Par.?
anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ / (75.1) Par.?
tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham // (75.2) Par.?
samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ / (76.1) Par.?
evaṃ bhavatviti tataḥ śivoktimabhinandayet // (76.2) Par.?
śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret / (77.1) Par.?
svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā // (77.2) Par.?
tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt / (78.1) Par.?
anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye // (78.2) Par.?
tejorūpeṇa mantrāṃśca śivahaste samarcayet / (79.1) Par.?
garbhāvaraṇagānaṅgaparivārāsanojjhitān // (79.2) Par.?
ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat / (80.1) Par.?
kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ // (80.2) Par.?
maṇḍalastho 'hamevāyaṃ sākṣī cākhilakarmaṇām / (81.1) Par.?
śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā // (81.2) Par.?
homādhikaraṇatvena vahnāvahamavasthitaḥ / (82.1) Par.?
yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam // (82.2) Par.?
sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ / (83.1) Par.?
tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate // (83.2) Par.?
ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye / (84.1) Par.?
sāmānyarūpatā yena viśeṣāpyāyakāriṇī // (84.2) Par.?
śiṣyadehe ca tatpāśaśithilatvaprasiddhaye / (85.1) Par.?
sa hi svecchāvaśātpāśānvidhunvanniva vartate // (85.2) Par.?
sākṣātsvadehasaṃstho 'haṃ kartānugrahakarmaṇām / (86.1) Par.?
jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ // (86.2) Par.?
bhinnakāryākṛtivrātendriyacakrānusandhimān / (87.1) Par.?
eko yathāhaṃ vahnyādiṣaḍrūpo 'smi tathā sphuṭam // (87.2) Par.?
evamālocya yenaiṣo 'dhvanā dīkṣāṃ cikīrṣati / (88.1) Par.?
anusaṃhitaye śiṣyavarjaṃ pañcasu taṃ yajet // (88.2) Par.?
anusandhibalānte ca samāsavyāsabhedataḥ / (89.1) Par.?
kuryādatyantamabhyastamanyāntarbhāvapūritam // (89.2) Par.?
tato 'pi cintayā bhūyo 'nusaṃdadhyācchivātmatām / (90.1) Par.?
ahameva paraṃ tattvaṃ naca tadghaṭavat kvacit // (90.2) Par.?
mahāprakāśastattena mayi sarvamidaṃ jagat / (91.1) Par.?
naca tatkenacidbāhyapratibimbavadarpitam // (91.2) Par.?
kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam / (92.1) Par.?
itthaṃbhūtamahāvyāptisaṃvedanapavitritaḥ // (92.2) Par.?
matsamatvaṃ gato janturmukta ityabhidhīyate / (93.1) Par.?
tāpanirgharṣasekādipāramparyeṇa vahnitām // (93.2) Par.?
yathāyogolako yāti gururevaṃ śivātmatām / (94.1) Par.?
tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham // (94.2) Par.?
parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte / (95.1) Par.?
śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam // (95.2) Par.?
yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ / (96.1) Par.?
taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ // (96.2) Par.?
śodhyādhvani ca vinyaste tatraiva pariśodhakam / (97.1) Par.?
nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ // (97.2) Par.?
kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ / (98.1) Par.?
svayaṃ śudhyati saṃśodhyaṃ śodhakasya prabhāvataḥ // (98.2) Par.?
aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā / (99.1) Par.?
tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ // (99.2) Par.?
lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake / (100.1) Par.?
vasukhendau dvādaśāntamityeṣa trividho vidhiḥ // (100.2) Par.?
krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite / (101.1) Par.?
tatra tattveṣu vinyāso gulphānte caturaṅgule // (101.2) Par.?
dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt / (102.1) Par.?
rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule // (102.2) Par.?
puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet / (103.1) Par.?
aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam // (103.2) Par.?
sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule / (104.1) Par.?
pratyekamityabdhivasusaṃkhyamālikadeśataḥ // (104.2) Par.?
śivatattvaṃ tataḥ paścāt tejorūpam anākulam / (105.1) Par.?
sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret // (105.2) Par.?
jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ / (106.1) Par.?
dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ // (106.2) Par.?
jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye / (107.1) Par.?
taccaturviṃśatyādhikyātparo 'pyaṣṭaśate vidhiḥ // (107.2) Par.?
trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt / (108.1) Par.?
mayatantre tathācoktaṃ tattatsvaphalavāñchayā // (108.2) Par.?
navapañcacatustryekatattvanyāse svayaṃ dhiyā / (109.1) Par.?
nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt // (109.2) Par.?
kalāpañcakavedāṇḍanyāso 'nenaiva lakṣitaḥ / (110.1) Par.?
uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam // (110.2) Par.?
dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ / (111.1) Par.?
dvāsaptatirdaśa dve ca dehasthaṃ śiraso 'ntataḥ // (111.2) Par.?
pādādārabhya suśroṇi anāhatapadāvadhi / (112.1) Par.?
dehātīte 'pi viśrāntyā saṃvitteḥ kalpanāvaśāt // (112.2) Par.?
dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam / (113.1) Par.?
iti nirṇetumatraitaduktamaṣṭottaraṃ śatam // (113.2) Par.?
puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa / (114.1) Par.?
tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ // (114.2) Par.?
dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu / (115.1) Par.?
devayogāṣṭake dve hi pratyekāṅgulapādataḥ // (115.2) Par.?
iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam / (116.1) Par.?
ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa // (116.2) Par.?
tato 'pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye / (117.1) Par.?
catvāri yugma ekasmin ekaṃ ca puramaṅgule // (117.2) Par.?
sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule / (118.1) Par.?
krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit // (118.2) Par.?
saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt / (119.1) Par.?
śūrapañcāntapurayorniyatau caikayugmatā // (119.2) Par.?
śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā / (120.1) Par.?
uttarādikramāddvyekabhedo vidyādike traye // (120.2) Par.?
asāratvātkramasyādau niyatiḥ parataḥ kalā / (121.1) Par.?
athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā // (121.2) Par.?
ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye / (122.1) Par.?
kālasya pūrvaṃ vinyāso niyaterabhidhīyate // (122.2) Par.?
athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate / (123.1) Par.?
evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule // (123.2) Par.?
tato 'pyaṅguṣṭhamātrāntaṃ māyātattvasthamaṣṭakam / (124.1) Par.?
pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye // (124.2) Par.?
itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi / (125.1) Par.?
puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt // (125.2) Par.?
dvayordvayaṃ pañcapurī vaidyīye caturaṅgule / (126.1) Par.?
tata aiśapurāṇyaṣṭau catuṣke 'rdhāṅgulakramāt // (126.2) Par.?
tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye / (127.1) Par.?
sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau // (127.2) Par.?
ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ / (128.1) Par.?
vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ // (128.2) Par.?
aṣṭādaśādhikaśataṃ purāṇi dehe 'tra caturaśītimite / (129.1) Par.?
vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam // (129.2) Par.?
iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne / (130.1) Par.?
aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam // (130.2) Par.?
lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya / (131.1) Par.?
adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ // (131.2) Par.?
aparādividhitraitādatha nyāsaḥ padādhvanaḥ / (132.1) Par.?
pūrvaṃ daśapadī coktā svatantrā nyasyate yadā // (132.2) Par.?
tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā / (133.1) Par.?
tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī // (133.2) Par.?
tattattvādyanusāreṇa tatrāntarbhāvyate tathā / (134.1) Par.?
svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim // (134.2) Par.?
nyasyetkrameṇa tattvādivadanānavalokinīm / (135.1) Par.?
caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha // (135.2) Par.?
daśasvatho pañcadaśasvatha vedaśarenduṣu / (136.1) Par.?
dharāpadān navapadīṃ mātṛkāmālinīgatām // (136.2) Par.?
yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam / (137.1) Par.?
dharāpadaṃ varjayitvā pañca yāni padāni tu // (137.2) Par.?
vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān / (138.1) Par.?
mantrādhvano 'pyeṣa eva vidhirvinyāsayojane // (138.2) Par.?
vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā / (139.1) Par.?
varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye // (139.2) Par.?
ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt / (140.1) Par.?
trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu // (140.2) Par.?
pratyekamatha catvāraścaturṣviti vilomataḥ / (141.1) Par.?
mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ // (141.2) Par.?
varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn / (142.1) Par.?
tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam // (142.2) Par.?
śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam / (143.1) Par.?
atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam // (143.2) Par.?
dvividho 'pi hi varṇānāṃ ṣaḍvidho bheda ucyate / (144.1) Par.?
tattvamārgavidhānena jñātavyaḥ paramārthataḥ // (144.2) Par.?
upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu / (145.1) Par.?
bhūyo 'tidiṣṭaṃ tatraiva śāstre 'smaddhṛdayeśvare // (145.2) Par.?
padamantrakalādīnāṃ pūrvasūtrānusārataḥ / (146.1) Par.?
tritayatvaṃ prakurvīta tattvavarṇoktavartmanā // (146.2) Par.?
uktaṃ tatpadamantreṣu kalāsvatha nirūpyate / (147.1) Par.?
caturṣu rasavede dvāviṃśatau dvādaśasvatha // (147.2) Par.?
nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā / (148.1) Par.?
dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān // (148.2) Par.?
kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam / (149.1) Par.?
caturaṇḍavidhistvādiśabdeneha pragṛhyate // (149.2) Par.?
kalācatuṣkavattena tasminvācyaṃ vidhitrayam / (150.1) Par.?
evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā // (150.2) Par.?
nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam / (151.1) Par.?
adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ // (151.2) Par.?
śabdarāśirmālinī ca samastavyastato dvidhā / (152.1) Par.?
ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ // (152.2) Par.?
pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā / (153.1) Par.?
ekākiyāmalatvenetyevaṃ sā dvādaśātmikā // (153.2) Par.?
ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ / (154.1) Par.?
dvādaśatvena guṇitā caturviṃśatibhedikā // (154.2) Par.?
aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt / (155.1) Par.?
mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ // (155.2) Par.?
ekadvitricaturbhedāttrayodaśabhidātmakaḥ / (156.1) Par.?
ekavīratayā so 'yaṃ caturdaśatayā sthitaḥ // (156.2) Par.?
anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham / (157.1) Par.?
devatābhirnijābhis tanmātṛsadbhāvabṛṃhitam // (157.2) Par.?
itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā / (158.1) Par.?
ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate // (158.2) Par.?
aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā / (159.1) Par.?
athavaikākṣarāmantrair athavā mātṛkākramāt // (159.2) Par.?
bhairavīyahṛdā vāpi khecarīhṛdayena vā / (160.1) Par.?
bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ // (160.2) Par.?
yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ / (161.1) Par.?
tenaiva dīkṣayenmantrī ityājñā pārameśvarī // (161.2) Par.?
evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ / (162.1) Par.?
śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet // (162.2) Par.?
tadā saptatidhā jñeyā jananādivivarjitā / (163.1) Par.?
śodhyabhedo 'tha vaktavyaḥ saṃkṣepātso 'pi kathyate // (163.2) Par.?
ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ / (164.1) Par.?
pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam // (164.2) Par.?
evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt / (165.1) Par.?
śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ // (165.2) Par.?
atrāpi nyāsayogena śodhye 'dhvani tathākṛteḥ / (166.1) Par.?
śataikaviṃśatibhidā jananādyujjhitā bhavet // (166.2) Par.?
jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ / (167.1) Par.?
syātsaptatyadhikā sāpi dravyavijñānabhedataḥ // (167.2) Par.?
dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā / (168.1) Par.?
bhogamokṣānusandhānāddvividhā sā prakīrtitā // (168.2) Par.?
aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt / (169.1) Par.?
dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini // (169.2) Par.?
ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ / (170.1) Par.?
guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate // (170.2) Par.?
pratyakṣadīkṣaṇe yasmāddvayorekānusaṃdhitaḥ / (171.1) Par.?
tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ // (171.2) Par.?
parokṣamṛtadīkṣādau gururevānusandhimān / (172.1) Par.?
kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet // (172.2) Par.?
avibhinne kriyājñāne karmaśuddhau tathaiva te / (173.1) Par.?
anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam // (173.2) Par.?
śrīmatsvacchandaśāstre ca vāsanābhedataḥ phalam / (174.1) Par.?
śiṣyāṇāṃ ca guroścoktamabhinne 'pi kriyādike // (174.2) Par.?
bhogasya śodhakācchodhyādanusandheśca tādṛśāt / (175.1) Par.?
vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ // (175.2) Par.?
tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ / (176.1) Par.?
bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ // (176.2) Par.?
śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā / (177.1) Par.?
tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā // (177.2) Par.?
bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ / (178.1) Par.?
tadaivābhyāsato vāpi dehānte vetyasau catuḥ // (178.2) Par.?
prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate / (179.1) Par.?
mokṣa eko 'pi bījasya samayākhyasya tādṛśam // (179.2) Par.?
bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam / (180.1) Par.?
vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā // (180.2) Par.?
sadya utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ / (181.1) Par.?
kāryetyājñā maheśasya śrīmadgahvarabhāṣitā // (181.2) Par.?
dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam / (182.1) Par.?
utkramayya tatastvenaṃ paratattve niyojayet // (182.2) Par.?
pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ / (183.1) Par.?
uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ // (183.2) Par.?
etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ / (184.1) Par.?
hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye // (184.2) Par.?
pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā / (185.1) Par.?
tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet // (185.2) Par.?
pañcakamiha lakṣāṇāṃ ca saptanavatiḥ sahasraparisaṃkhyā / (186.1) Par.?
aṣṭau śatāni dīkṣābhedo 'yaṃ mālinītantre // (186.2) Par.?
saptatidhā śoddhṛgaṇastriṃśaddhā śodhya ekatattvādiḥ / (187.1) Par.?
sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā // (187.2) Par.?
dravyajñānamayī sā jananādivivarjitātha tadyuktā / (188.1) Par.?
pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt // (188.2) Par.?
yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā / (189.1) Par.?
mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ // (189.2) Par.?
śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā / (190.1) Par.?
dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā // (190.2) Par.?
mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt / (191.1) Par.?
śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt // (191.2) Par.?
bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ / (192.1) Par.?
bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā // (192.2) Par.?
śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt / (193.1) Par.?
bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān // (193.2) Par.?
kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram / (194.1) Par.?
apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā // (194.2) Par.?
alpāpyāśrayaṇīyā kriyātha vijñānamātre vā / (195.1) Par.?
abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau // (195.2) Par.?
apavarge 'pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ / (196.1) Par.?
cidvṛttervaicitryāccāñcalye 'pi krameṇa sandhānāt // (196.2) Par.?
tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati / (197.1) Par.?
tattvamidametadātmakam etasmāt proddhṛto mayā śiṣyaḥ // (197.2) Par.?
itthaṃ kramasaṃvittau mūḍho 'pi śivātmako bhavati / (198.1) Par.?
kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan // (198.2) Par.?
śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam / (199.1) Par.?
yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte // (199.2) Par.?
śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā / (200.1) Par.?
mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ // (200.2) Par.?
iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt / (201.1) Par.?
saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam // (201.2) Par.?
nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat / (202.1) Par.?
yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye // (202.2) Par.?
bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām / (203.1) Par.?
iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre // (203.2) Par.?
samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ // (204.1) Par.?
tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham / (205.1) Par.?
kramikaṃ tattvoddharaṇādi karma mokṣe 'pi yuktamativitatam // (205.2) Par.?
yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ / (206.1) Par.?
apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet // (206.2) Par.?
evaṃ śiṣyatanau śodhyaṃ nyasyādhvānaṃ yathepsitam / (207.1) Par.?
śodhakaṃ mantramupari nyasyettattvānusārataḥ // (207.2) Par.?
dvayormātṛkayostattvasthityā varṇakramaḥ purā / (208.1) Par.?
kathitastaṃ tathā nyasyettattattattvaviśuddhaye // (208.2) Par.?
varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ / (209.1) Par.?
māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ // (209.2) Par.?
uvāca sadyojyotiśca vṛttau svāyambhuvasya tat / (210.1) Par.?
bāḍhameko hi pāśātmā śabdo 'nyaśca śivātmakaḥ // (210.2) Par.?
tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā / (211.1) Par.?
śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti // (211.2) Par.?
sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca / (212.1) Par.?
ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ // (212.2) Par.?
parāparāyā vailomyāddharāyāṃ syātpadatrayam / (213.1) Par.?
tato jalādahaṅkāre pañcāṣṭakasamāśrayāt // (213.2) Par.?
padāni pañca dhīmūlapuṃrāgākhye traye trayam / (214.1) Par.?
ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake // (214.2) Par.?
kalāmāyādvaye caikaṃ padamuktamiha kramāt / (215.1) Par.?
vidyeśvarasadāśaktiśiveṣu padapañcakam // (215.2) Par.?
ekonaviṃśatiḥ seyaṃ padānāṃ syātparāparā / (216.1) Par.?
sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam // (216.2) Par.?
trīṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ / (217.1) Par.?
ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ // (217.2) Par.?
haldvayayutavasucitraguparisaṃkhyātasvavarṇāyāḥ / (218.1) Par.?
mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam // (218.2) Par.?
śaktyantamekam aparānyāse vidhirudīritaḥ / (219.1) Par.?
māyāntaṃ haltataḥ śaktiparyante svara ucyate // (219.2) Par.?
niṣkale śivatattve vai paro nyāsaḥ paroditaḥ / (220.1) Par.?
parāparāpadānyeva hyaghoryādyaṣṭakadvaye // (220.2) Par.?
mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet / (221.1) Par.?
piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ // (221.2) Par.?
avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet / (222.1) Par.?
bījāni sarvatattveṣu vyāptṛtvena prakalpayet // (222.2) Par.?
piṇḍānāṃ bījavannyāsamanye tu pratipedire / (223.1) Par.?
akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ // (223.2) Par.?
śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati / (224.1) Par.?
śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā // (224.2) Par.?
adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate / (225.1) Par.?
dehaśuddhyarthamapyetattulyametena vastutaḥ // (225.2) Par.?
anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare / (226.1) Par.?
jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate // (226.2) Par.?
mālinīmātṛkāṅgasya nyāso yo 'rcāvidhau purā / (227.1) Par.?
proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu // (227.2) Par.?
tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni / (228.1) Par.?
dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane // (228.2) Par.?
aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat / (229.1) Par.?
aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse // (229.2) Par.?
turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam / (230.1) Par.?
dvādaśakaṃ dvādaśakaṃ tattvopari pūrvavattvanyat // (230.2) Par.?
kevalaśodhakamantranyāsābhiprāyato mahādevaḥ / (231.1) Par.?
tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi // (231.2) Par.?
niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive / (232.1) Par.?
ityādinā tattvagatakramanyāsa udīritaḥ // (232.2) Par.?
punaśca mālinītantre vargavidyāvibhedataḥ / (233.1) Par.?
dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ // (233.2) Par.?
ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam / (234.1) Par.?
aṣṭāṅgulāni catvāri daśāṅgulamataḥ param // (234.2) Par.?
dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param / (235.1) Par.?
dvādaśāṅgulamanyacca dve 'nye pañcāṅgule pṛthak // (235.2) Par.?
padadvayaṃ catuṣparva tathānye dve dviparvaṇī / (236.1) Par.?
evaṃ parāparādevyāḥ svatantro nyāsa ucyate // (236.2) Par.?
vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet / (237.1) Par.?
iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat // (237.2) Par.?
evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ / (238.1) Par.?
pāśajālaṃ vilīyeta taddhyānabalato guroḥ // (238.2) Par.?
śodhyatattve samastānāṃ yonīnāṃ tulyakālataḥ / (239.1) Par.?
jananādbhogataḥ karmakṣaye syādapavṛktatā // (239.2) Par.?
dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam / (240.1) Par.?
mano'nusandhirno viśvasaṃyogapravibhāgavat // (240.2) Par.?
niyatyā manaso dehamātre vṛttistataḥ param / (241.1) Par.?
nānusandhā yataḥ saikasvāntayuktākṣakalpitā // (241.2) Par.?
pradeśavṛtti ca jñānamātmanastatra tatra tat / (242.1) Par.?
bhogyajñānaṃ nānyadeheṣvanusandhānamarhati // (242.2) Par.?
yadā tu manasastasya dehavṛtterapi dhruvam / (243.1) Par.?
yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā // (243.2) Par.?
yathāmalaṃ mano dūrasthitamapyāśu paśyati / (244.1) Par.?
tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam // (244.2) Par.?
jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati / (245.1) Par.?
tadāsmāduddharāmīti yuktamūhaprakalpanam // (245.2) Par.?
yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ / (246.1) Par.?
jananādikramaṃ kuryāttattvasaṃśleṣavarjitam // (246.2) Par.?
ekākiśoddhṛnyāse ca jananādivivarjane / (247.1) Par.?
tacchoddhṛsaṃpuṭaṃ nāma kevalaṃ parikalpayet // (247.2) Par.?
dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam / (248.1) Par.?
tattanmantreṇa juhuyājjanmayogaviyogayoḥ // (248.2) Par.?
yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam / (249.1) Par.?
tanmantrasaṃjalpabalāt paśyed ā cāvikalpakāt // (249.2) Par.?
vikalpaḥ kila saṃjalpamayo yatsa vimarśakaḥ / (250.1) Par.?
mantrātmāsau vimarśaśca śuddho 'pāśavatātmakaḥ // (250.2) Par.?
nityaś cānādivaradaśivābhedopakalpitaḥ / (251.1) Par.?
tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet // (251.2) Par.?
śrīsāraśāstre tadidaṃ parameśena bhāṣitam / (252.1) Par.?
arthasya pratipattiryā grāhyagrāhakarūpiṇī // (252.2) Par.?
sā eva mantraśaktistu vitatā mantrasantatau / (253.1) Par.?
parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā // (253.2) Par.?
parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ / (254.1) Par.?
uktaṃ śrīpauṣkare 'nye ca brahmaviṣṇvādayo 'ṇḍagāḥ // (254.2) Par.?
prādhānikāḥ sāñjanāste sāttvarājasatāmasāḥ / (255.1) Par.?
tairaśuddhaparāmarśāt tanmayībhāvito guruḥ // (255.2) Par.?
vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane / (256.1) Par.?
ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ // (256.2) Par.?
śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ / (257.1) Par.?
nanu svatantrasaṃjalpayogādastu vimarśitā // (257.2) Par.?
prākkutaḥ sa vimarśāccetkutaḥ so 'pi nirūpaṇe / (258.1) Par.?
ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ // (258.2) Par.?
yaḥ saṃkrānto 'bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ / (259.1) Par.?
pūrvapūrvakramāditthaṃ ya evādiguroḥ purā // (259.2) Par.?
saṃjalpo hyabhisaṃkrāntaḥ so 'dyāpyastīti gṛhyatām / (260.1) Par.?
yastathāvidhasaṃjalpabalātko 'pi svatantrakaḥ // (260.2) Par.?
vimarśaḥ kalpyate so 'pi tadātmaiva suniścitaḥ / (261.1) Par.?
ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate // (261.2) Par.?
so 'pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ / (262.1) Par.?
paṇāyate karotīti vikalpasyocitau sphuṭam // (262.2) Par.?
karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila / (263.1) Par.?
śabdācchabdāntare tena vyutpattirvyavadhānataḥ // (263.2) Par.?
vyavahārāttu sā sākṣāccitropākhyāvimarśinī / (264.1) Par.?
tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret // (264.2) Par.?
yāvadbālasya saṃvittirakṛtrimavimarśane / (265.1) Par.?
tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam // (265.2) Par.?
śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ / (266.1) Par.?
yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam // (266.2) Par.?
tattasyaiva kuto 'nyasya tatkasmādanyakalpanā / (267.1) Par.?
etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat // (267.2) Par.?
lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ / (268.1) Par.?
tena mantrārthasaṃbodhe mantravārtikamādarāt // (268.2) Par.?
ūhāpohaprayogaṃ vā sarvathā gururācaret / (269.1) Par.?
mantrārthavidabhāve tu sarvathā mantratanmayam // (269.2) Par.?
guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau / (270.1) Par.?
tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt // (270.2) Par.?
gurorbhavettadā sarvasāmye ko bheda ucyatām / (271.1) Par.?
aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā // (271.2) Par.?
gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā / (272.1) Par.?
saṃjalpāntarato 'pyarthakriyāṃ tāmeva paśyati // (272.2) Par.?
tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate / (273.1) Par.?
sa yadvakti tadeva syānmantro bhogāpavargadaḥ // (273.2) Par.?
naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ / (274.1) Par.?
yo 'rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ // (274.2) Par.?
mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret / (275.1) Par.?
tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat // (275.2) Par.?
kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā / (276.1) Par.?
tatsaṃskṛto 'pyanyadeṣa kurvansvātmani tṛpyati // (276.2) Par.?
tathā tanmantrasaṃjalpabhāvito 'nyadapi bruvan / (277.1) Par.?
anicchurapi tadrūpastathā kāryakaro dhruvam // (277.2) Par.?
vikalpayannapyekārthaṃ yato 'nyadapi paśyati / (278.1) Par.?
viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane // (278.2) Par.?
yadi vā viṣanāśe 'pi hetubhedādvicitratā / (279.1) Par.?
dhātvāpyāyādikānantakāryabhedādbhaviṣyati // (279.2) Par.?
tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ / (280.1) Par.?
bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ // (280.2) Par.?
vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ / (281.1) Par.?
gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim // (281.2) Par.?
evaṃ saṃjalpanirhrāse suparisphuṭatātmakam / (282.1) Par.?
akṛttrimavimarśātma sphuredvastvavikalpakam // (282.2) Par.?
nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam / (283.1) Par.?
tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ // (283.2) Par.?
viśeṣatas tvamāyīyaśivatābhedaśālinaḥ / (284.1) Par.?
mokṣe 'bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila // (284.2) Par.?
vikalpe 'pi guroḥ samyagabhinnaśivatājuṣaḥ / (285.1) Par.?
avikalpakaparyantapratīkṣā nopayujyate // (285.2) Par.?
tadvimarśasvabhāvā hi sā vācyā mantradevatā / (286.1) Par.?
mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane // (286.2) Par.?
nikaṭasthā yathā rājñāmanyeṣāṃ sādhayantyalam / (287.1) Par.?
siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām // (287.2) Par.?
uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate / (288.1) Par.?
mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila // (288.2) Par.?
yogamekatvamicchanti vastuno 'nyena vastunā / (289.1) Par.?
tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye // (289.2) Par.?
tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam / (290.1) Par.?
sabījayogasaṃsiddhyai mantralakṣaṇamapyalam // (290.2) Par.?
na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare / (291.1) Par.?
kriyājñānavibhedena sā ca dvedhā nigadyate // (291.2) Par.?
dvividhā sā prakartavyā tena caitadudāhṛtam / (292.1) Par.?
naca yogādhikāritvam ekamevānayā bhavet // (292.2) Par.?
api mantrādhikāritvaṃ muktiśca śivadīkṣayā / (293.1) Par.?
anenaitadapi proktaṃ yogī tattvaikyasiddhaye // (293.2) Par.?
mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ / (294.1) Par.?
mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan // (294.2) Par.?
tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt / (295.1) Par.?
tena mantrajñānayogabalādyadyatprasādhayet // (295.2) Par.?
tatsyādasyānyatattve 'pi yuktasya guruṇā śiśoḥ / (296.1) Par.?
dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ // (296.2) Par.?
svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ / (297.1) Par.?
tena vijñānayogādibalī prāk samayī bhavan // (297.2) Par.?
putrako vā na tāvānsyādapitu svabalocitaḥ / (298.1) Par.?
yastu vijñānayogādivandhyaḥ so 'ndho yathā pathi // (298.2) Par.?
daiśikāyatta eva syādbhoge muktau ca sarvathā / (299.1) Par.?
dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram // (299.2) Par.?
mocikaiveti kathitaṃ yuktyā cāgamataḥ purā / (300.1) Par.?
yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ // (300.2) Par.?
sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ / (301.1) Par.?
so 'pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate // (301.2) Par.?
gurudīkṣāmantraśāstrādhīnasarvasthitis tataḥ / (302.1) Par.?
duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām // (302.2) Par.?
karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām / (303.1) Par.?
yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ // (303.2) Par.?
tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi / (304.1) Par.?
tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ // (304.2) Par.?
karmāsya śodhayāmīti juhuyāddaiśikottamaḥ / (305.1) Par.?
jñānamayyāṃ tu dīkṣāyāṃ tad viśudhyati saṃdhitaḥ // (305.2) Par.?
guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet / (306.1) Par.?
yadāsyāśubhakarmāṇi śuddhāni syustadā śubham // (306.2) Par.?
svatāratamyāśrayaṇādadhvamadhye prasūtidam / (307.1) Par.?
śubhapākakramopāttaphalabhogasamāptitaḥ // (307.2) Par.?
yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte / (308.1) Par.?
bhāvināṃ cādyadehasthadehāntaravibhedinām // (308.2) Par.?
aśubhāṃśaviśuddhau syād bhogasyaivānupakṣayaḥ / (309.1) Par.?
bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ // (309.2) Par.?
na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana / (310.1) Par.?
tato māyālaye bhuktasamastasukhabhogakaḥ // (310.2) Par.?
niṣkale sakale vaiti layaṃ yojanikābalāt / (311.1) Par.?
iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā // (311.2) Par.?
Duration=1.058002948761 secs.