Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7822
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve / (1.1) Par.?
evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu // (1.2) Par.?
gṛhītvā vyāptimaikyena nyasyādhvānaṃ ca śiṣyagam / (2.1) Par.?
karmamāyāṇumalinatrayaṃ bāhau gale tathā // (2.2) Par.?
śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ / (3.1) Par.?
tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate // (3.2) Par.?
itipratītidārḍhyārthaṃ bahirgranthyupakalpanam / (4.1) Par.?
bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ // (4.2) Par.?
adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā / (5.1) Par.?
naraśaktiśivākhyasya trayasya bahubhedatām // (5.2) Par.?
vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet / (6.1) Par.?
tejojalānnatritayaṃ tredhā pratyekamapyadaḥ // (6.2) Par.?
śrutyante ke 'pyataḥ śuklakṛṣṇaraktaṃ prapedire / (7.1) Par.?
tato 'gnau tarpitāśeṣamantre cidvyomamātrake // (7.2) Par.?
sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret / (8.1) Par.?
tatra svamantrayogena dharāmāvāhayetpurā // (8.2) Par.?
iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet / (9.1) Par.?
tattattvavyāpikāṃ paścānmāyātattvādhidevatām // (9.2) Par.?
māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet / (10.1) Par.?
āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane // (10.2) Par.?
kuryāditi guruḥ prāha svarūpāpyāyanadvayāt / (11.1) Par.?
tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param // (11.2) Par.?
uttamaikayutaṃ karmapadaṃ dīpakamapyataḥ / (12.1) Par.?
tubhyaṃ nāma caturthyantaṃ tato 'pyucitadīpakam // (12.2) Par.?
ityūhamantrayogena tattatkarma pravartayet / (13.1) Par.?
āvāhanānantaraṃ hi karma sarvaṃ nigadyate // (13.2) Par.?
āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ / (14.1) Par.?
bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā // (14.2) Par.?
śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā / (15.1) Par.?
abhātatvād abhedācca nahyasau nṛśivātmanoḥ // (15.2) Par.?
jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ / (16.1) Par.?
āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ // (16.2) Par.?
namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet / (17.1) Par.?
tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ // (17.2) Par.?
dhyeyodreko bhaved dhyātṛprahvībhāvavaśād yataḥ / (18.1) Par.?
āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam // (18.2) Par.?
anenaiva pathāneyamityasmadguravo jaguḥ / (19.1) Par.?
paratvena tu yatpūjyaṃ tatsvatantracidātmakam // (19.2) Par.?
anavacchitprakāśatvānna prakāśyaṃ tu kutracit / (20.1) Par.?
tasya hyetat prapūjyatvadhyeyatvādi yadullaset // (20.2) Par.?
tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā / (21.1) Par.?
saṃbodharūpe tattasmin kathaṃ saṃbodhanā bhavet // (21.2) Par.?
prakāśanāyāṃ na syātprakāśasya prakāśatā / (22.1) Par.?
saṃbodhanavibhaktyaiva vinā karmādiśaktitām // (22.2) Par.?
svātantryāttaṃ darśayituṃ tatrohamimamācaret / (23.1) Par.?
devamāvāhayāmīti tato devāya dīpakam // (23.2) Par.?
prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet / (24.1) Par.?
nutiḥ pūrṇatvam agnīndusaṃghaṭṭāpyāyatā param // (24.2) Par.?
āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet / (25.1) Par.?
tatra bāhye 'pi tādātmyaprasiddhaṃ karma codyate // (25.2) Par.?
yadi karmapadaṃ tanno gurur abhyūhayet kvacit / (26.1) Par.?
anābhāsitatadvastubhāsanāya niyujyate // (26.2) Par.?
mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat / (27.1) Par.?
tena prokṣaṇasaṃsekajapādividhiṣu dhruvam // (27.2) Par.?
tatkarmābhyūhanaṃ kuryātpratyuta vyavadhātṛtām / (28.1) Par.?
bahistathātmatābhāve kāryaṃ karmapadohanam // (28.2) Par.?
tṛptāvāhutihutabhukpāśaploṣacchidādiṣu / (29.1) Par.?
yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ // (29.2) Par.?
aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva / (30.1) Par.?
tataḥ śiṣyasya tattattvasthāne 'streṇa pratāḍanam // (30.2) Par.?
kṛtvātha śivahastena hṛdayaṃ parimarśayet / (31.1) Par.?
tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ // (31.2) Par.?
śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā / (32.1) Par.?
puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā // (32.2) Par.?
kuryādātmīyahṛdayasthitamapyavabhāsakam / (33.1) Par.?
śiṣyadehasya tejobhī raśmimātrāviyogataḥ // (33.2) Par.?
svabandhasthānacalanāt svatantrasthānalābhataḥ / (34.1) Par.?
svakarmāparatantratvāt sarvatrotpattimarhati // (34.2) Par.?
tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ / (35.1) Par.?
māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet // (35.2) Par.?
tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ / (36.1) Par.?
garbhaniṣkrāmaparyantairekāṃ kurvīta saṃskriyām // (36.2) Par.?
jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā / (37.1) Par.?
tato 'sya teṣu bhogeṣu kuryāttanmayatāṃ layam // (37.2) Par.?
tatastattattvapāśānāṃ vicchedaṃ samupācaret / (38.1) Par.?
saṃskārāṇāṃ catuṣke 'smin aparāṃ ca parāparām // (38.2) Par.?
mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt / (39.1) Par.?
pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā // (39.2) Par.?
iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau / (40.1) Par.?
aparāmantramuktvā prāgamukātmana ityatha // (40.2) Par.?
garbhādhānaṃ karomīti punarmantraṃ tameva ca / (41.1) Par.?
svāhāntamuccarandadyādāhutitritayaṃ guruḥ // (41.2) Par.?
paraṃ parāparāmantramamukātmana ityatha / (42.1) Par.?
jātasya bhogabhoktṛtvaṃ karomyatha parāparām // (42.2) Par.?
ante svāheti proccārya vitarettisra āhutīḥ / (43.1) Par.?
uccārya pivanīmantramamukātmana ityatha // (43.2) Par.?
bhoge layaṃ karomīti punarmantraṃ tameva ca / (44.1) Par.?
svāhāntamāhutīstisro dadyādājyatilādibhiḥ // (44.2) Par.?
eṣa eva vamanyādau vidhiḥ pañcadaśāntake / (45.1) Par.?
pūrvaṃ parātmakaṃ mantramamukātmana ityatha // (45.2) Par.?
pāśācchedaṃ karomīti parāmantraḥ punastataḥ / (46.1) Par.?
huṃ svāhā phaṭ samuccārya dadyāttisro 'pyathāhutīḥ // (46.2) Par.?
saṃskārāṇāṃ catuṣke 'sminye mantrāḥ kathitā mayā / (47.1) Par.?
teṣu karmapadātpūrvaṃ dharātattvapadaṃ vadet // (47.2) Par.?
tato dharātattvapatimāmantryeṣṭvā pratarpya ca / (48.1) Par.?
śivābhimānasaṃrabdho gururevaṃ samādiśet // (48.2) Par.?
tattveśvara tvayā nāsya putrakasya śivājñayā / (49.1) Par.?
pratibandhaḥ prakartavyo yātuḥ padamanāmayam // (49.2) Par.?
tato yadi samīheta dharātattvāntarālagam / (50.1) Par.?
pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam // (50.2) Par.?
aparāmantrataḥ prāgvattisrastisrastadāhutīḥ / (51.1) Par.?
dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ // (51.2) Par.?
evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ / (52.1) Par.?
tisrastisro hutīrdadyāt pṛthak sāmastyato 'pivā // (52.2) Par.?
tataḥ pūrṇāhutiṃ dattvā parayā vauṣaḍantayā / (53.1) Par.?
aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet // (53.2) Par.?
yadā tvekena śuddhena tadantarbhāvacintanāt / (54.1) Par.?
na pṛthak śodhayettattvanāthasaṃśravaṇātparam // (54.2) Par.?
tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet / (55.1) Par.?
tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ // (55.2) Par.?
sakarmapadayā dadyāditi kecittu manvate / (56.1) Par.?
anye tu guravaḥ prāhurbhāvanāmayamīdṛśam // (56.2) Par.?
nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ / (57.1) Par.?
dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane // (57.2) Par.?
evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ / (58.1) Par.?
tataḥ śiṣyahṛdaṃ neyaḥ sa ātmā tāvato 'dhvanaḥ // (58.2) Par.?
śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ / (59.1) Par.?
mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye // (59.2) Par.?
juhomi punarastreṇa vauṣaḍanta iti kṣipet / (60.1) Par.?
punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet // (60.2) Par.?
dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā / (61.1) Par.?
bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet // (61.2) Par.?
tathā tattatpurātattvamiśraṇāduttarottaram / (62.1) Par.?
sarvā śivībhavettattvāvalī śuddhānyathā pṛthak // (62.2) Par.?
pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave / (63.1) Par.?
karmakṣaye 'pi no muktirbhavedvidyeśvarādivat // (63.2) Par.?
tato 'pi jalatattvasya vahnau vyomni cidātmake / (64.1) Par.?
āhvānādyakhilaṃ yāvattejasyasya vimiśraṇam // (64.2) Par.?
evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam / (65.1) Par.?
chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā // (65.2) Par.?
karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam / (66.1) Par.?
pūrṇāhutyā samaṃ vahnimantratejasi nirdahet // (66.2) Par.?
mantro hi viśvarūpaḥ sannupāśrayavaśāttathā / (67.1) Par.?
vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ // (67.2) Par.?
pluṣṭo līnasvabhāvo 'sau pāśastaṃ prati śambhuvat / (68.1) Par.?
parameśamahātejaḥśeṣamātratvam aśnute // (68.2) Par.?
karmapāśe 'tra hotavye pūrṇayāsya śubhāśubham / (69.1) Par.?
aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam // (69.2) Par.?
dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet / (70.1) Par.?
evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet // (70.2) Par.?
pūrṇasya tasya māyākhyaṃ pāśabhedaprathātmakam / (71.1) Par.?
dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ // (71.2) Par.?
nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet / (72.1) Par.?
pūrṇāṃ samayapāśākhyabījadāhapadānvitām // (72.2) Par.?
gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau / (73.1) Par.?
samayaḥ śaktipātasya svabhāvo hyeṣa no pṛthak // (73.2) Par.?
māyānte śuddhimāyāte vāgīśī yā purābhavat / (74.1) Par.?
māyā śaktimayī saiva vidyāśaktitvamaśnute // (74.2) Par.?
tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet / (75.1) Par.?
evaṃ krameṇa saṃśuddhe sadāśivapade 'pyalam // (75.2) Par.?
śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet / (76.1) Par.?
yato 'dhikārabhogākhyau dvau pāśau tu sadāśive // (76.2) Par.?
ityuktyāṇavapāśo 'tra māyīyastu niśāvadhiḥ / (77.1) Par.?
śiṣyo yathocitaṃ snāyādācāmeddaiśikaḥ svayam // (77.2) Par.?
āṇavākhye vinirdagdhe hyadhovāhiśikhāmale / (78.1) Par.?
tataḥ prāguktasakalaprameyaṃ paricintayan // (78.2) Par.?
śiṣyadehādimātmīyadehaprāṇādiyojitam / (79.1) Par.?
kṛtvātmadehaprāṇāderviśvamantaranusmaret // (79.2) Par.?
uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ / (80.1) Par.?
prāṇasthaṃ deśakālādhvayugaṃ prāṇaṃ ca śaktigam // (80.2) Par.?
tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm / (81.1) Par.?
śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm // (81.2) Par.?
dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam / (82.1) Par.?
dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu // (82.2) Par.?
uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam / (83.1) Par.?
mūlādudayagatyā tu śivenduparisaṃplutam // (83.2) Par.?
janmāntamadhyakuharamūlasrotaḥsamutthitam / (84.1) Par.?
śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat // (84.2) Par.?
tena saṃtarpayetsamyak praśāntakaraṇena tu / (85.1) Par.?
śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ // (85.2) Par.?
ādheyādhāraniḥspandabodhaśāstraparigrahaḥ / (86.1) Par.?
janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ // (86.2) Par.?
mūlasthānātsamārabhya kṛtvā someśamantagam / (87.1) Par.?
khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate // (87.2) Par.?
uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā / (88.1) Par.?
kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran // (88.2) Par.?
śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam / (89.1) Par.?
ekīkurvañchanair gacched dvādaśāntam ananyadhīḥ // (89.2) Par.?
tatra kumbhakamāsthāya dhyāyansakalaniṣkalam / (90.1) Par.?
tiṣṭhettāvadanudvigno yāvadājyakṣayo bhavet // (90.2) Par.?
evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā / (91.1) Par.?
na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ // (91.2) Par.?
dehapāte punaḥ prepsed yadi tattveṣu kutracit / (92.1) Par.?
bhogān samastavyastatvabhedairante paraṃ padam // (92.2) Par.?
tadā tattattvabhūmau tu tatsaṃkhyāyām ananyadhīḥ / (93.1) Par.?
punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu // (93.2) Par.?
muktipradā bhogamokṣapradā vā yā prakīrtitā / (94.1) Par.?
dīkṣā sā syāt sabījatvanirbījātmatayā dvidhā // (94.2) Par.?
bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ / (95.1) Par.?
kāryā nirbījikā dīkṣā śaktipātabalodaye // (95.2) Par.?
nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet / (96.1) Par.?
kṛtanirbījadīkṣastu devāgnigurubhaktibhāk // (96.2) Par.?
iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā / (97.1) Par.?
śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule // (97.2) Par.?
tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt / (98.1) Par.?
tuṭimātraṃ niṣkalaṃ tadadehaṃ tad ahaṃparam // (98.2) Par.?
śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet / (99.1) Par.?
sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet // (99.2) Par.?
viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ / (100.1) Par.?
śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā // (100.2) Par.?
abhinnācchivasaṃbodhajaladheryugapatsphurat / (101.1) Par.?
pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam // (101.2) Par.?
viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt / (102.1) Par.?
tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ // (102.2) Par.?
pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā / (103.1) Par.?
sthirīkaroti tāmeva bhāvanāmiti śudhyati // (103.2) Par.?
jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet / (104.1) Par.?
marudānandasaṃsparśaṃ vyoma vaitatyamāvahet // (104.2) Par.?
evaṃ tanmātravargo 'pi śivatāmaya iṣyate / (105.1) Par.?
parānandamahāvyāptir aśeṣamalavicyutiḥ // (105.2) Par.?
śive gantṛtvamādānamupādeyaśivastutiḥ / (106.1) Par.?
śivāmodabharāsvādadarśanasparśanānyalam // (106.2) Par.?
tadākarṇanamityevamindriyāṇāṃ viśuddhatā / (107.1) Par.?
saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī // (107.2) Par.?
śivātmatvena yatseyaṃ śuddhatā mānasādike / (108.1) Par.?
niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha // (108.2) Par.?
vedanaṃ heyavastvaṃśaviṣaye suptakalpatā / (109.1) Par.?
itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam // (109.2) Par.?
śuddha eva pumān prāptaśivabhāvo viśudhyati / (110.1) Par.?
vidyeśādiṣu tattveṣu naiva kācidaśuddhatā // (110.2) Par.?
ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo 'pi tanmayaḥ / (111.1) Par.?
bhaveddhyetatsūcitaṃ śrīmālinīvijayottare // (111.2) Par.?
bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ / (112.1) Par.?
nigṛhītāni bandhāya vimuktāni vimuktaye // (112.2) Par.?
etāni vyāpake bhāve yadā syurmanasā saha / (113.1) Par.?
muktāni kvāpi viṣaye rodhādbandhāya tāni tu // (113.2) Par.?
ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ / (114.1) Par.?
indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate // (114.2) Par.?
śrīmān vidyāgurustvāha pramāṇastutidarśane / (115.1) Par.?
samastamantrairdīkṣāyāṃ niyamastveṣa kathyate // (115.2) Par.?
māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā / (116.1) Par.?
dvyātmayā sakalānte tu niṣkale parayaiva tu // (116.2) Par.?
īśānte ca pivanyādi sakalānte 'ṅgapañcakam / (117.1) Par.?
ityevaṃ vidhimālocya karma kuryādgurūttamaḥ // (117.2) Par.?
purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ / (118.1) Par.?
tāmeva dviguṇīkuryāt padādhvani caturguṇām // (118.2) Par.?
kramānmantrakalāmārge dviguṇā dviguṇā kramāt / (119.1) Par.?
yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ // (119.2) Par.?
pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake / (120.1) Par.?
ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam // (120.2) Par.?
vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ / (121.1) Par.?
tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana // (121.2) Par.?
ityeṣā kathitā dīkṣā jananādisamanvitā // (122.1) Par.?
Duration=0.42442488670349 secs.