Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9740
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate / (1.1) Par.?
tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet / (1.2) Par.?
ityuktyā mālinīśāstre sūcitāsau maheśinā // (1.3) Par.?
dehapāte samīpasthe śaktipātasphuṭatvataḥ / (2.1) Par.?
āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam // (2.2) Par.?
śivaṃ vrajedityartho 'tra pūrvāparavivecanāt / (3.1) Par.?
vyākhyātaḥ śrīmatāsmākaṃ guruṇā śambhumūrtinā // (3.2) Par.?
yadā hyāsannamaraṇe śaktipātaḥ prajāyate / (4.1) Par.?
tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet // (4.2) Par.?
athavā bandhumitrādidvārā sāsya vibhoḥ patet / (5.1) Par.?
pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān // (5.2) Par.?
āptadīkṣo 'pi vā prāṇāñjihāsuḥ kleśavarjitam / (6.1) Par.?
antyāngurustadā kuryāt sadya utkrāntidīkṣaṇam // (6.2) Par.?
natvapakvamale nāpi śeṣakārmikavigrahe / (7.1) Par.?
kuryādutkramaṇaṃ śrīmadgahvare ca nirūpitam // (7.2) Par.?
dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam / (8.1) Par.?
utkramayya tatastvenaṃ paratattve niyojayet // (8.2) Par.?
viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ / (9.1) Par.?
pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam // (9.2) Par.?
vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ / (10.1) Par.?
kṣurikāmasya vinyasyejjvalantīṃ marmakartarīm // (10.2) Par.?
kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham / (11.1) Par.?
saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu // (11.2) Par.?
āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpanīm / (12.1) Par.?
pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam // (12.2) Par.?
tamutkṛṣya tato 'ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā / (13.1) Par.?
kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet // (13.2) Par.?
anena kramayogena yojito hutivarjitaḥ / (14.1) Par.?
samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate // (14.2) Par.?
ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt / (15.1) Par.?
kvacidanyataratrātha prāguktapaśukarmavat // (15.2) Par.?
praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt / (16.1) Par.?
pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet // (16.2) Par.?
jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam / (17.1) Par.?
cintayitvāmunā tasya vedanaṃ bodhanaṃ bhramam // (17.2) Par.?
dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ / (18.1) Par.?
kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje // (18.2) Par.?
dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet / (19.1) Par.?
nirlakṣye vā pare dhāmni saṃyuktaḥ parameśvaraḥ // (19.2) Par.?
na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare / (20.1) Par.?
devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ // (20.2) Par.?
śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ / (21.1) Par.?
haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ // (21.2) Par.?
śiṣyadehe niyojyaitadanudvignaḥ śataṃ japet / (22.1) Par.?
utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet // (22.2) Par.?
eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate / (23.1) Par.?
iyam utkrāmaṇī dīkṣā kartavyā yogino guroḥ // (23.2) Par.?
anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati / (24.1) Par.?
vakṣyamāṇāṃ brahmavidyāṃ sakalāṃ niṣkalombhitām // (24.2) Par.?
karṇe 'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet / (25.1) Par.?
svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ // (25.2) Par.?
mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare / (26.1) Par.?
yogābhyāsam akṛtvāpi sadya utkrāntidāṃ guruḥ // (26.2) Par.?
jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ / (27.1) Par.?
anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam // (27.2) Par.?
kālasyollaṅghya bhogo hi kṣaṇiko 'syāstu kiṃ tataḥ / (28.1) Par.?
sadya utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā // (28.2) Par.?
dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ / (29.1) Par.?
vināpi kriyayā bhāvibrahmavidyābalādguruḥ // (29.2) Par.?
karṇajāpaprayogeṇa tattvakañcukajālataḥ / (30.1) Par.?
niḥsārayanyathābhīṣṭe sakale niṣkale dvaye // (30.2) Par.?
tattve vā yatra kutrāpi yojayetpudgalaṃ kramāt / (31.1) Par.?
samayī putrako vāpi paṭhedvidyāmimāṃ tathā // (31.2) Par.?
tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute / (32.1) Par.?
etau jape cādhyayane yasmādadhikṛtāvubhau // (32.2) Par.?
nādhyāpanopadeśe vā sa eṣo 'dhyayanādṛte / (33.1) Par.?
paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ // (33.2) Par.?
yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam / (34.1) Par.?
āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt // (34.2) Par.?
yathā ca vācayañśāstraṃ samayī śūnyaveśmani / (35.1) Par.?
na lupyate tadantaḥsthaprāṇivargopakārataḥ // (35.2) Par.?
tathā svayaṃ paṭhanneṣa vidyāṃ vastusvabhāvataḥ / (36.1) Par.?
tasminmukte na lupyeta yataḥ kiṃcitkaro 'tra saḥ // (36.2) Par.?
nanu cādīkṣitāgre sa noccarecchāstrapaddhatim // (37.1) Par.?
hanta kuḍyāgrato 'pyasya niṣedhastvatha kathyate / (38.1) Par.?
paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ // (38.2) Par.?
sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ / (39.1) Par.?
tarhi pāṣāṇatulyo 'sau vilīnendriyavṛttikaḥ // (39.2) Par.?
tasyāgre paṭhatastasya niṣedhollaṅghanā katham / (40.1) Par.?
sa tu vastusvabhāvena galitākṣo 'pi budhyate // (40.2) Par.?
akṣānapekṣayaivāntaścicchaktyā svaprakāśayā / (41.1) Par.?
prāgdehaṃ kila tityakṣur nottaraṃ cādhitaṣṭhivān // (41.2) Par.?
madhye prabodhakabalāt pratibudhyet pudgalaḥ / (42.1) Par.?
mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam // (42.2) Par.?
arthātmanā cāvabhāntas tadarthapratibodhakāḥ / (43.1) Par.?
tenāsya galitākṣasya prabodho jāyate svayam // (43.2) Par.?
svacitsamānajātīyamantrāmarśanasaṃnidheḥ / (44.1) Par.?
yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ // (44.2) Par.?
javī tathātmā saṃsuptāmarśo 'pyevaṃ prabudhyate / (45.1) Par.?
prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate // (45.2) Par.?
dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi / (46.1) Par.?
ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye // (46.2) Par.?
tacchrutvā ko 'pi dhanyaścenmucyate nāsya sā kṣatiḥ / (47.1) Par.?
śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm // (47.2) Par.?
ityevaṃparam etannādīkṣitāgre paṭhediti / (48.1) Par.?
yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām // (48.2) Par.?
kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi / (49.1) Par.?
yato 'sya pratyayaprāptiprepsoḥ samayinastathā // (49.2) Par.?
pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ / (50.1) Par.?
sādhakastu sadā sādhye phale niyatiyantraṇāt // (50.2) Par.?
makṣikāśrutamantro 'pi prāyaścittaucitīṃ caret / (51.1) Par.?
itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ // (51.2) Par.?
samayyādirapi proktakāle proktārthasiddhaye / (52.1) Par.?
svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ // (52.2) Par.?
akṛtādhikṛtirvāpi guruḥ samayaśuddhaye / (53.1) Par.?
adhastanapadāvastho natu jñāneddhacetanaḥ // (53.2) Par.?
itīyaṃ sadya utkrāntiḥ sūcitā mālinīmate / (54.1) Par.?
svayaṃ vā guruṇā vātha kāryatvena maheśinā // (54.2) Par.?
sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi / (55.1) Par.?
tadā tena krameṇāśu yojitaḥ samayī śivaḥ // (55.2) Par.?
ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ // (56.1) Par.?
Duration=0.1896870136261 secs.