Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8332
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ādāya śeṣastasyāntraṃ balasya kelādiṣu / (1.2) Par.?
cikṣepa tatra jāyante vidrumāḥ subhahāguṇāḥ // (1.3) Par.?
tatra pradhānaṃ śaśalohitābhaṃ guñjājapāpuṣpanibhaṃ pradiṣṭam / (2.1) Par.?
sunīlakaṃ devakaromakaṃ ca sthānāni teṣu prabhavaṃ surāgam // (2.2) Par.?
anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt / (3.1) Par.?
prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat // (3.2) Par.?
dhanadhānyakaraṃ loke viṣārtibhayanāśanam / (4.1) Par.?
parīkṣā pulakasyoktā rudhirākṣasya vai maṇeḥ / (4.2) Par.?
sphaṭikasya vidrumasya ratnajñānāya śaunaka // (4.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ // (5.1) Par.?
Duration=0.10085988044739 secs.