UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8332
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ādāya śeṣastasyāntraṃ balasya
kelādiṣu / (1.2)
Par.?
cikṣepa tatra jāyante vidrumāḥ
subhahāguṇāḥ // (1.3)
Par.?
tatra pradhānaṃ śaśalohitābhaṃ guñjājapāpuṣpanibhaṃ pradiṣṭam / (2.1)
Par.?
sunīlakaṃ devakaromakaṃ ca sthānāni teṣu prabhavaṃ surāgam // (2.2)
Par.?
anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt / (3.1)
Par.?
prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat // (3.2)
Par.?
dhanadhānyakaraṃ loke viṣārtibhayanāśanam / (4.1) Par.?
parīkṣā pulakasyoktā rudhirākṣasya vai maṇeḥ / (4.2)
Par.?
sphaṭikasya vidrumasya ratnajñānāya śaunaka // (4.3)
Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ // (5.1)
Par.?
Duration=0.10085988044739 secs.