Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9745
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
liṅgoddhārākhyāmatha vacmaḥ śivaśāsanaikanirdiṣṭām // (1.1) Par.?
uktaṃ śrīmālinītantre kila pārthivadhāraṇām / (2.1) Par.?
uktvā yo yojito yatra sa tasmānna nivartate // (2.2) Par.?
yogyatāvaśasaṃjātā yasya yatraiva śāsanā / (3.1) Par.?
sa tatraiva niyoktavyo dīkṣākāle tatastvasau // (3.2) Par.?
phalaṃ sarvaṃ samāsādya śive yukto 'pavṛjyate / (4.1) Par.?
ayukto 'pyūrdhvasaṃśuddhiṃ saṃprāpya bhuvaneśataḥ // (4.2) Par.?
śuddhaḥ śivatvamāyāti dagdhasaṃsārabandhanaḥ / (5.1) Par.?
uktvā puṃdhāraṇāṃ coktametadvaidāntikaṃ mayā // (5.2) Par.?
kapilāya purā proktaṃ prathame paṭale tathā / (6.1) Par.?
anena kramayogena saṃprāptaḥ paramaṃ padam // (6.2) Par.?
na bhūyaḥ paśutāmeti śuddhe svātmani tiṣṭhati / (7.1) Par.?
ato hi dhvanyate 'rtho 'yaṃ śivatattvādhareṣvapi // (7.2) Par.?
tattveṣu yojitasyāsti punaruddharaṇīyatā / (8.1) Par.?
samastaśāstrakathitavastuvaiviktyadāyinaḥ // (8.2) Par.?
śivāgamasya sarvebhyo 'pyāgamebhyo viśiṣṭatā / (9.1) Par.?
śivajñānena ca vinā bhūyo 'pi paśutodbhavaḥ // (9.2) Par.?
kramaśca śaktisaṃpāto malahāniryiyāsutā / (10.1) Par.?
dīkṣā bodho heyahānirupādeyalayātmatā // (10.2) Par.?
bhogyatvapāśavatyāgaḥ patikartṛtvasaṃkṣayaḥ / (11.1) Par.?
svātmasthitiścetyevaṃ hi darśanāntarasaṃsthiteḥ // (11.2) Par.?
proktamuddharaṇīyatvaṃ śivaśaktīritasya hi / (12.1) Par.?
atha vaiṣṇavabauddhāditantrāntādharavartinām // (12.2) Par.?
yadā śivārkaraśmyoghairvikāsi hṛdayāmbujam / (13.1) Par.?
liṅgoddhṛtistadā pūrvaṃ dīkṣākarma tataḥ param // (13.2) Par.?
prāgliṅgāntarasaṃstho 'pi dīkṣātaḥ śivatāṃ vrajet / (14.1) Par.?
tatropavāsya taṃ cānyadine sādhāramantrataḥ // (14.2) Par.?
sthaṇḍile pūjayitveśaṃ śrāvayettasya vartanīm / (15.1) Par.?
eṣa prāgabhavalliṅgī coditastvadhunā tvayā // (15.2) Par.?
prasannena tadetasmai kuru samyaganugraham / (16.1) Par.?
svaliṅgatyāgaśaṅkotthaṃ prāyaścittaṃ ca māsya bhūt // (16.2) Par.?
acirāttvanmayībhūya bhogaṃ mokṣaṃ prapadyatām / (17.1) Par.?
evamastvityathājñāṃ ca gṛhīrvā vratamasya tat // (17.2) Par.?
apāsyāmbhasi nikṣipya snapayedanurūpataḥ / (18.1) Par.?
snātaṃ saṃprokṣayedarghapātrāmbhobhiranantaram // (18.2) Par.?
pañcagavyaṃ dantakāṣṭhaṃ tatastasmai samarpayet / (19.1) Par.?
tatastaṃ baddhanetraṃ ca praveśya praṇipātayet // (19.2) Par.?
praṇavo mātṛkā māyā vyomavyāpī ṣaḍakṣaraḥ / (20.1) Par.?
bahurūpo 'tha netrākhyaḥ sapta sādhāraṇā amī // (20.2) Par.?
teṣāṃ madhyādekatamaṃ mantramasmai samarpayet / (21.1) Par.?
so 'pyahorātramevainaṃ japedalpabhugapyabhuk // (21.2) Par.?
mantramasmai samarpyātha sādhāravidhisaṃskṛte / (22.1) Par.?
vahnau tarpitatanmantre vrataśuddhiṃ samācaret // (22.2) Par.?
pūjitenaiva mantreṇa kṛtvā nāmāsya saṃpuṭam / (23.1) Par.?
prāyaścittaṃ śodhayāmi phaṭsvāhetyūhayogataḥ // (23.2) Par.?
śataṃ sahasraṃ vā hutvā punaḥ pūrṇāhutiṃ tathā / (24.1) Par.?
prayogādvauṣaḍantāṃ ca kṣiptvāhūya vrateśvaram // (24.2) Par.?
tāro vrateśvarāyeti namaścetyenamarcayet / (25.1) Par.?
śrāvayecca tvayā nāsya kāryaṃ kiṃcicchivājñayā // (25.2) Par.?
tato vrateśvarastarpyaḥ svāhāntena tataśca saḥ / (26.1) Par.?
kṣamayitvā visṛjyaḥ syāttato 'gneśca visarjanam // (26.2) Par.?
tacchrāvaṇaṃ ca devāya kṣamasveti visarjanam / (27.1) Par.?
tatastṛtīyadivase prāgvatsarvo vidhiḥ smṛtaḥ // (27.2) Par.?
adhivāsādikaḥ sveṣṭadīkṣākarmāvasānakaḥ / (28.1) Par.?
prāgliṅgināṃ mokṣadīkṣā sādhikāravivarjitā // (28.2) Par.?
sādhakācāryatāmārge na yogyāste punarbhuvaḥ / (29.1) Par.?
punarbhuvo 'pi jñāneddhā bhavanti gurutāspadam // (29.2) Par.?
mokṣāyaiva na bhogāya bhogāyāpyabhyupāyataḥ / (30.1) Par.?
ityuktavānsvapaddhatyāmīśānaśivadaiśikaḥ // (30.2) Par.?
śrīdevyā yāmalīyoktitattvasamyakpravedakaḥ / (31.1) Par.?
gurvantasyāpyadhodṛṣṭiśāyinaḥ saṃskriyāmimām // (31.2) Par.?
kṛtvā rahasyaṃ kathayennānyathā kāmike kila / (32.1) Par.?
anyatantrābhiṣikte 'pi rahasyaṃ na prakāśayet // (32.2) Par.?
svatantrastho 'pi gurvanto gurumajñamupāśritaḥ / (33.1) Par.?
tatra paścādanāśvastastatrāpi vidhimācaret // (33.2) Par.?
ajñācāryamukhāyātaṃ nirvīryaṃ mantrameṣa yat / (34.1) Par.?
japtavānsa guruścātra nādhikāryuktadūṣaṇāt // (34.2) Par.?
tato 'sya śuddhiṃ prākkṛtvā tato dīkṣāṃ samācaret / (35.1) Par.?
adhodarśanasaṃsthena guruṇā dīkṣitaḥ purā // (35.2) Par.?
tīvraśaktivaśātpaścādyadā gacchetsa sadgurum / (36.1) Par.?
tadāpyasya śiśorevaṃ śuddhiṃ kṛtvā sa sadguruḥ // (36.2) Par.?
dīkṣādikarma nikhilaṃ kuryāduktavidhānataḥ / (37.1) Par.?
prāpto 'pi sadgururyogyabhāvamasya na vetti cet // (37.2) Par.?
vijñānadāne tacchiṣyo yogyatāṃ darśayennijām / (38.1) Par.?
sarvathā tvabruvanneṣa bruvāṇo vā viparyayam // (38.2) Par.?
ajño vastuta eveti tattyaktvetthaṃ vidhiṃ caret / (39.1) Par.?
na tirobhāvaśaṅkātra kartavyā buddhiśālinā // (39.2) Par.?
adhaḥspṛktvaṃ tirobhūtirnordhvopāyavivecanam / (40.1) Par.?
siddhānte dīkṣitāstantre daśāṣṭādaśabhedini // (40.2) Par.?
bhairavīye catuḥṣaṣṭau tānpaśūndīkṣayettrike / (41.1) Par.?
siddhavīrāvalīsāre bhairavīye kule 'pi ca // (41.2) Par.?
pañcadīkṣākramopāttā dīkṣānuttarasaṃjñitā / (42.1) Par.?
tena sarvo 'dharastho 'pi liṅgoddhṛtyānugṛhyate // (42.2) Par.?
yo 'pi hṛtsthamaheśānacodanātaḥ suvistṛtam / (43.1) Par.?
śāstrajñānaṃ samanvicchetso 'pi yāyādbahūngurūn // (43.2) Par.?
taddīkṣāścāpi gṛhṇīyādabhiṣecanapaścimāḥ / (44.1) Par.?
jñānopodbalikāstā hi tattajjñānavatā kṛtāḥ // (44.2) Par.?
uktaṃ ca śrīmate śāstre tatra tatra ca bhūyasā / (45.1) Par.?
āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet // (45.2) Par.?
vijñānārthī tathā śiṣyo gurorgurvantaraṃ tviti / (46.1) Par.?
gurūṇāṃ bhūyasāṃ madhye yato vijñānamuttamam // (46.2) Par.?
prāptaṃ so 'sya gururdīkṣā nātra mukhyā hi saṃvidi / (47.1) Par.?
sarvajñānanidhānaṃ tu guruṃ saṃprāpya susthitaḥ // (47.2) Par.?
tamevārādhayeddhīmāṃstattajjijñāsanonmukhaḥ / (48.1) Par.?
iti dīkṣāvidhiḥ prokto liṅgoddharaṇapaścimaḥ // (48.2) Par.?
Duration=0.29745507240295 secs.