Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism, dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7796
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athocyate śeṣavṛttirjīvatāmupayoginī // (1.1) Par.?
dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā / (2.1) Par.?
sā saṃskriyāyai mokṣāya bhogāyāpi dvayāya vā // (2.2) Par.?
tatra saṃskārasiddhyai yā dīkṣā sākṣānna mocanī / (3.1) Par.?
anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā // (3.2) Par.?
tayobhayyā dīkṣitā ye teṣāmājīvavartanam / (4.1) Par.?
vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye // (4.2) Par.?
bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ / (5.1) Par.?
pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā // (5.2) Par.?
tataḥ sa saṃskṛtaṃ yogyaṃ jñātvātmānaṃ svaśāsane / (6.1) Par.?
taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate // (6.2) Par.?
ācāryapratyayādeva yo 'pi syādbhuktimuktibhāk / (7.1) Par.?
tatpratyūhodayadhvastyai brūyāttasyāpi vartanam // (7.2) Par.?
svasaṃvidgurusaṃvittyostulyapratyayabhāgapi / (8.1) Par.?
śeṣavṛttyā samādeśyas tadvighnādipraśāntaye // (8.2) Par.?
yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt / (9.1) Par.?
pratyayādyo 'pi cācāryapratyayādeva kevalāt // (9.2) Par.?
tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye / (10.1) Par.?
kramāttanmayatopāyagurvarcanaratau tu tau // (10.2) Par.?
tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve / (11.1) Par.?
kāmyavarjaṃ yataḥ kāmāś citrāś citrābhyupāyakāḥ // (11.2) Par.?
tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje / (12.1) Par.?
gurvagniśāstrasahite pūjā bhūtadayetyayam // (12.2) Par.?
naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ / (13.1) Par.?
viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ // (13.2) Par.?
ācāryasya ca dīkṣeyaṃ bahubhedā vivecitā / (14.1) Par.?
vyākhyādikaṃ ca tattasyādhikaṃ naimittikaṃ dhruvam // (14.2) Par.?
tatrādau śiśave brūyād gurur nityavidhiṃ sphuṭam / (15.1) Par.?
tadyogyatāṃ samālokya vitatāvitatātmanām // (15.2) Par.?
mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām / (16.1) Par.?
dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet // (16.2) Par.?
tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ / (17.1) Par.?
na mukhye yogya ityanyasevātaḥ syāttu yogyatā // (17.2) Par.?
sādhakasya bubhukṣostu sādhakībhāvino 'pivā / (18.1) Par.?
puṣpapātavaśātsiddho mantro 'rpyaḥ sādhyasiddhaye // (18.2) Par.?
vitate guṇabhūte vā vidhau diṣṭe punarguruḥ / (19.1) Par.?
jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret // (19.2) Par.?
tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ / (20.1) Par.?
likhitvā prathayecchiṣye viśeṣādūrdhvaśāsane // (20.2) Par.?
mantrā varṇātmakāste ca parāmarśātmakāḥ sa ca / (21.1) Par.?
gurusaṃvidabhinnaś cet saṃkrāmetsā tataḥ śiśau // (21.2) Par.?
lipisthitastu yo mantro nirvīryaḥ so 'tra kalpitaḥ / (22.1) Par.?
saṃketabalato nāsya pustakātprathate mahaḥ // (22.2) Par.?
pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ / (23.1) Par.?
ye tu pustakalabdhe 'pi mantre vīryaṃ prajānate // (23.2) Par.?
te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti / (24.1) Par.?
iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ // (24.2) Par.?
tādṛśe tādṛśe dhāmni pūjayitvā vidhiṃ caret / (25.1) Par.?
yathānyaśiṣyānuṣṭhānaṃ nānyaśiṣyeṇa budhyate // (25.2) Par.?
tathā kuryādgururguptihānirdoṣavatī yataḥ / (26.1) Par.?
devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ // (26.2) Par.?
devīmekāmatho śuddhāṃ vadedvā yāmalātmikām / (27.1) Par.?
tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam // (27.2) Par.?
avadhāryā pravṛttestamabhyasyenmanasā svayam / (28.1) Par.?
tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm // (28.2) Par.?
nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ / (29.1) Par.?
tatra prabhāte saṃbudhya sveṣṭāṃ prāgdevatāṃ smaret // (29.2) Par.?
kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham / (30.1) Par.?
āśrityottaradigvaktraḥ sthānadehāntaratraye // (30.2) Par.?
śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam / (31.1) Par.?
mudrāpradarśanaṃ dhyānaṃ bhedābhedasvarūpataḥ // (31.2) Par.?
dehāsudhīvyomabhūṣu manasā tatra cārcanam / (32.1) Par.?
japaṃ cātra yathāśakti devāyaitannivedanam // (32.2) Par.?
tanmayībhāvasiddhyarthaṃ pratisandhyaṃ samācaret / (33.1) Par.?
anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm // (33.2) Par.?
sandhyānāmāhuretacca tāntrikīyaṃ na no matam / (34.1) Par.?
yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī // (34.2) Par.?
tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret / (35.1) Par.?
sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ // (35.2) Par.?
kuryāt svādhyāyavijñānagurukṛtyāditatparaḥ / (36.1) Par.?
sandhyādhyānoditānantatanmayībhāvayuktitaḥ // (36.2) Par.?
tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau / (37.1) Par.?
tato yatheṣṭakāle 'sau pūjāṃ puṣpāsavādibhiḥ // (37.2) Par.?
sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ / (38.1) Par.?
suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam // (38.2) Par.?
arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ / (39.1) Par.?
tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ // (39.2) Par.?
tatastatraiva saṃkalpya dvārāsanagurukramam / (40.1) Par.?
pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram // (40.2) Par.?
tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam / (41.1) Par.?
bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam // (41.2) Par.?
pratibimbatayā paśyedbimbatvena ca bodhataḥ / (42.1) Par.?
etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva // (42.2) Par.?
sarvago 'pi marudyadvadvyajanenopajīvitaḥ / (43.1) Par.?
arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet // (43.2) Par.?
catuṣkapañcāśikayā tadetattattvamucyate / (44.1) Par.?
śrīnirmaryādaśāstre ca tadetadvibhunoditam // (44.2) Par.?
devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ / (45.1) Par.?
āvāhyate kṣamyate vety evaṃ pṛṣṭo 'bravīdvibhuḥ // (45.2) Par.?
vāsanāvāhyate devi vāsanā ca visṛjyate / (46.1) Par.?
paramārthena devasya nāvāhanavisarjane // (46.2) Par.?
āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ / (47.1) Par.?
pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet // (47.2) Par.?
prāṇinām aprabuddhānāṃ santoṣajananāya vai / (48.1) Par.?
āvāhanādikaṃ teṣāṃ pravṛttiḥ kathamanyathā // (48.2) Par.?
kālena tu vijānanti pravṛttāḥ patiśāsane / (49.1) Par.?
anukrameṇa devasya prāptiṃ bhuvanapūrvikām // (49.2) Par.?
jñānadīpadyutidhvastasamastājñānasaṃcayāḥ / (50.1) Par.?
kuto vānīyate devaḥ kutra vā nīyate 'pi saḥ // (50.2) Par.?
sthūlasūkṣmādibhedena sa hi sarvatra saṃsthitaḥ / (51.1) Par.?
āvāhite mantragaṇe puṣpāsavanivedanaiḥ // (51.2) Par.?
dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ / (52.1) Par.?
dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ // (52.2) Par.?
raktaiḥ prāk tarpaṇaṃ paścāt puṣpadhūpādivistaraiḥ / (53.1) Par.?
āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi // (53.2) Par.?
haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā / (54.1) Par.?
yadyadevāsya manasi vikāsitvaṃ prayacchati // (54.2) Par.?
tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ / (55.1) Par.?
sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ // (55.2) Par.?
mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ / (56.1) Par.?
kārye viśeṣamādhitsurviśiṣṭaṃ kāraṇaṃ spṛśet // (56.2) Par.?
raktakarpāsatūlecchustulyatadbījapuñjavat / (57.1) Par.?
santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ // (57.2) Par.?
deśakālānusandhānaguṇadravyakriyādibhiḥ / (58.1) Par.?
svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ // (58.2) Par.?
bāhyaiḥ saṃkalpajairvāpi kārakaiḥ parikalpitā / (59.1) Par.?
mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati // (59.2) Par.?
nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ / (60.1) Par.?
citaḥ svātantryasāratvāt tasyānandaghanatvataḥ // (60.2) Par.?
kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ / (61.1) Par.?
śivābhedabharādbhāvavargaḥ cyotati yaṃ rasam // (61.2) Par.?
tameva parame dhāmni pūjanāyārpayedbudhaḥ / (62.1) Par.?
stotreṣu bahudhā caitanmayā proktaṃ nijāhnike // (62.2) Par.?
adhiśayya pāramārthikabhāvaprasaraprakāśamullasati / (63.1) Par.?
yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ // (63.2) Par.?
kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ / (64.1) Par.?
ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam // (64.2) Par.?
nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam / (65.1) Par.?
yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam // (65.2) Par.?
iti ślokatrayopāttamarthamantarvibhāvayan / (66.1) Par.?
yena kenāpi bhāvena tarpayeddevatāgaṇam // (66.2) Par.?
mudrāṃ pradarśayetpaścānmanasā vāpi yogataḥ / (67.1) Par.?
vacasā mantrayogena vapuṣā saṃniveśataḥ // (67.2) Par.?
kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet / (68.1) Par.?
taccoktaṃ kartṛtātattvanirūpaṇavidhau purā // (68.2) Par.?
tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ / (69.1) Par.?
kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ // (69.2) Par.?
dvārapīṭhaguruvrātasamarpitanivedanāt / (70.1) Par.?
ṛte 'nyatsvayamaśnīyādagādhe 'mbhasyatha kṣipet // (70.2) Par.?
prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam / (71.1) Par.?
vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā // (71.2) Par.?
mārjāramūṣikādyair yad adīkṣaiś cāpi bhakṣitam / (72.1) Par.?
tacchaṅkātaṅkadānena vyādhaye narakāya ca // (72.2) Par.?
atastattvavidā dhvastaśaṅkātaṅko 'pi paṇḍitaḥ / (73.1) Par.?
prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā // (73.2) Par.?
śrīmanmatamahāśāstre taduktaṃ vibhunā svayam / (74.1) Par.?
svayaṃ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ // (74.2) Par.?
bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret / (75.1) Par.?
mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet // (75.2) Par.?
puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet / (76.1) Par.?
uktaḥ sthaṇḍilayāgo 'yaṃ nityakarmaṇi śambhunā // (76.2) Par.?
Duration=0.24516582489014 secs.