Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): saṃskāras
Show parallels Show headlines
Use dependency labeler
Chapter id: 8354
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam / (1.2) Par.?
rājñām ekādaśe saike viśāmeke yathākulam // (1.3) Par.?
upanīya kuruḥ śiṣyaṃ mahāvyāhṛtipūrvakam / (2.1) Par.?
vedamadhyāpayedenaṃ śaucācārāṃśca śikṣayet // (2.2) Par.?
divā sandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ / (3.1) Par.?
kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ // (3.2) Par.?
gṛhītaśiśnaś cotthāya mṛdbhirabhyuddhṛtairjalaiḥ / (4.1) Par.?
gandhalepakṣayakaraṃ śaucaṃ kuryānmahāvrataḥ // (4.2) Par.?
antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ / (5.1) Par.?
prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet // (5.2) Par.?
kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca / (6.1) Par.?
prajāpatipitṛbrahmadevatīrthānyanukramāt // (6.2) Par.?
triḥ prāśyāpo dvirunmṛjya khānyadbhiḥ samupaspṛśet / (7.1) Par.?
adbhistu prakṛtisthābhir henābhiḥ phenabudbudaiḥ // (7.2) Par.?
hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dvijātayaḥ / (8.1) Par.?
śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ // (8.2) Par.?
snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ / (9.1) Par.?
sūryasya cāpyupasthānaṃ gāyattryāḥ pratyayaṃ japaḥ // (9.2) Par.?
gāyattrīṃ śirasā sārdhaṃ japedvyāhṛtipūrvikām / (10.1) Par.?
pratipraṇavasaṃyuktāṃ trirayaṃ prāṇasaṃyamaḥ // (10.2) Par.?
prāṇānāyamya samprokṣya tryṛcenābdaivatena tu / (11.1) Par.?
japannāsīta sāvitrīṃ pratyagātārakodayāt // (11.2) Par.?
sandhyāṃ prāk prātarevaṃ hi tiṣṭhed ā sūryadarśanāt / (12.1) Par.?
agnikāryaṃ tataḥ kuryātsandhyayorubhayorapi // (12.2) Par.?
tato 'bhivādayed vṛddhān asāvahamiti bruvan / (13.1) Par.?
guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ // (13.2) Par.?
sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet / (14.1) Par.?
hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ // (14.2) Par.?
daṇḍājinopavītāni mekhalāṃ caiva dhārayet / (15.1) Par.?
brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye // (15.2) Par.?
ādimadhyāvasāneṣu bhavecchandopalakṣitā / (16.1) Par.?
brāhmaṇakṣattriyaviśāṃ bhaikṣacaryā yathākramam // (16.2) Par.?
kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā / (17.1) Par.?
āpośānakriyāpūrvaṃ satkṛtyānnamakutsayan // (17.2) Par.?
brahmacāryāsthito naikamannamadyādanāpadi / (18.1) Par.?
madhu māṃsaṃ tathā svinnamityādi parivarjayet / (19.1) Par.?
sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati // (19.2) Par.?
upanīya dadātyenāmācāryaḥ sa prakīrtitaḥ / (20.1) Par.?
ekadeśamupādhyāya ṛtvigyajñakṛducyate // (20.2) Par.?
ete mānyā yathāpūrvamebhyo mātā garīyasī / (21.1) Par.?
prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā // (21.2) Par.?
grahaṇāntikamityeke keśāntaścaiva ṣoḍaśe / (22.1) Par.?
āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt // (22.2) Par.?
brahmakṣatraviśāṃ kāla aupanāyanikaḥ paraḥ / (23.1) Par.?
ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ // (23.2) Par.?
sāvitrīpatitā vrātyā vrātyastomādṛte kratoḥ / (24.1) Par.?
māturyadagre jāyante dvitīyaṃ mauñjabandhanam // (24.2) Par.?
brāhmaṇakṣattriyaviśas tasmādete dvijātayaḥ / (25.1) Par.?
yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām // (25.2) Par.?
veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ / (26.1) Par.?
madhunā payasā caiva sa devāṃstarpayeddvijaḥ // (26.2) Par.?
pitṝnmadhughṛtābhyāṃ ca ṛco 'dhīte hi so 'nvaham / (27.1) Par.?
yajuḥ sāma paṭhettadvadatharvāṅgirasaṃ dvijaḥ // (27.2) Par.?
saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ / (28.1) Par.?
vākovākyaṃ purāṇaṃ ca nārāśaṃsīśca gāthikāḥ // (28.2) Par.?
itihāsāṃstathā vidyā yo 'dhīte śaktito 'nvaham / (29.1) Par.?
saṃtarpayet pitṝn devān māṃsakṣīraudanādibhiḥ // (29.2) Par.?
te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ / (30.1) Par.?
yaṃ yaṃ kratum adhīte 'sau tasyasyāpnuyāt phalam // (30.2) Par.?
bhūmidānasya tapasaḥ svādhyāyaphalabhāgdvijaḥ / (31.1) Par.?
naiṣṭhiko brahmacārī tu vasedācāryasannidhau // (31.2) Par.?
tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā / (32.1) Par.?
anena vidhinā dehe sādhayedvijitendriyaḥ / (32.2) Par.?
brahmalokamavāpnoti na ceha jāyate punaḥ // (32.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ // (33.1) Par.?
Duration=0.20127606391907 secs.