Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Business law, Customs and taxes, Law

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7949
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaṇikprabhṛtayo yatra karma sambhūya kurvate / (1.1) Par.?
tat saṃbhūyasamutthānaṃ vyavahārapadaṃ smṛtam // (1.2) Par.?
phalahetor upāyena karma sambhūya kurvatām / (2.1) Par.?
ādhārabhūtaḥ prakṣepas tenottiṣṭheyur aṃśataḥ // (2.2) Par.?
samo 'tirikto hīno vā yatrāṃśo yasya yādṛśaḥ / (3.1) Par.?
kṣayavyayau tathā vṛddhis tasya tatra tathāvidhāḥ // (3.2) Par.?
bhāṇḍapiṇḍavyayoddhārabhārasārānvavekṣaṇam / (4.1) Par.?
kuryus te 'vyabhicāreṇa samaye sve vyavasthitāḥ // (4.2) Par.?
pramādān nāśitaṃ dāpyaḥ pratiṣiddhakṛtaṃ ca yat / (5.1) Par.?
asaṃdiṣṭaś ca yat kuryāt sarvaiḥ saṃbhūyakāribhiḥ // (5.2) Par.?
daivataskararājotthe vyasane samupasthite / (6.1) Par.?
yas tat svaśaktyā saṃrakṣet tasyāṃśo daśamaḥ smṛtaḥ // (6.2) Par.?
ekasya cet syād vyasanaṃ dāyādo 'sya tad āpnuyāt / (7.1) Par.?
anyo vāsati dāyāde śaktāś cet sarva eva vā // (7.2) Par.?
ṛtvijāṃ vyasane 'py evam anyas tat karma nistaret / (8.1) Par.?
labheta dakṣiṇābhāgaṃ sa tasmāt saṃprakalpitam // (8.2) Par.?
ṛtvig yājyam aduṣṭaṃ yas tyajed anapakāriṇam / (9.1) Par.?
aduṣṭaṃ vartvijaṃ yājyo vineyau tāv ubhāv api // (9.2) Par.?
ṛtvik tu trividho dṛṣṭaḥ pūrvajuṣṭaḥ svayaṃkṛtaḥ / (10.1) Par.?
yadṛcchayā ca yaḥ kuryād ārtvijyaṃ prītipūrvakam // (10.2) Par.?
kramāgateṣv eṣa dharmo vṛteṣv ṛtvikṣu ca svayam / (11.1) Par.?
yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam // (11.2) Par.?
śulkasthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yathopagam / (12.1) Par.?
na tad vyatihared rājñāṃ balir eṣa prakalpitaḥ // (12.2) Par.?
śulkasthānaṃ pariharan na kāle krayavikrayī / (13.1) Par.?
mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam // (13.2) Par.?
kaścic cet saṃcaran deśāt preyād abhyāgato vaṇik / (14.1) Par.?
rājāsya bhāṇḍaṃ tad rakṣet yāvad dāyādadarśanam // (14.2) Par.?
dāyāde 'sati bandhubhyo jñātibhyo vā tad arpayet / (15.1) Par.?
tadabhāve suguptaṃ tad dhārayed daśatīḥ samāḥ // (15.2) Par.?
asvāmikam adāyādaṃ daśavarṣasthitaṃ tataḥ / (16.1) Par.?
rājā tad ātmasātkuryād evaṃ dharmo na hīyate // (16.2) Par.?
Duration=0.064686059951782 secs.