Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, Dharmaśāstra, Professions, Teacher (guru) and pupil (śiṣya), ācārya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7951
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate / (1.1) Par.?
aśuśrūṣābhyupetyaitad vivādapadam ucyate // (1.2) Par.?
śuśrūṣakaḥ pañcavidhaḥ śāstre dṛṣṭo manīṣibhiḥ / (2.1) Par.?
caturvidhaḥ karmakaras teṣāṃ dāsās tripañcakāḥ // (2.2) Par.?
śiṣyāntevāsibhṛtakāś caturthas tv adhikarmakṛt / (3.1) Par.?
ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ // (3.2) Par.?
sāmānyam asvatantratvam eṣām āhur manīṣiṇaḥ / (4.1) Par.?
jātikarmakṛtas tūkto viśeṣo vṛttir eva ca // (4.2) Par.?
karmāpi dvividhaṃ jñeyam aśubhaṃ śubham eva ca / (5.1) Par.?
aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam // (5.2) Par.?
gṛhadvārāśucisthānarathyāvaskaraśodhanam / (6.1) Par.?
guhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam // (6.2) Par.?
iṣṭataḥ svāminaś cāṅgair upasthānam athāntataḥ / (7.1) Par.?
aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param // (7.2) Par.?
ā vidyāgrahaṇāc chiṣyaḥ śuśrūṣet prayato gurum / (8.1) Par.?
tadvṛttir gurudāreṣu guruputre tathaiva ca // (8.2) Par.?
brahmacārī cared bhaikṣam adhaḥśāyy analaṃkṛtaḥ / (9.1) Par.?
jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe // (9.2) Par.?
nāsaṃdiṣṭaḥ pratiṣṭheta tiṣṭhed vāpi guruṃ kvacit / (10.1) Par.?
saṃdiṣṭaḥ karma kurvīta śaktaś ced avicārayan // (10.2) Par.?
yathākālam adhīyīta yāvan na vimanā guruḥ / (11.1) Par.?
āsīno 'dho guroḥ kūrce phalake vā samāhitaḥ // (11.2) Par.?
anuśāsyaś ca guruṇā na ced anuvidhīyate / (12.1) Par.?
avadhenāthavā hanyāt rajjvā veṇudalena vā // (12.2) Par.?
bhṛśaṃ na tāḍayed enaṃ nottamāṅge na vakṣasi / (13.1) Par.?
anuśāsyātha viśvāsyaḥ śāsyo rājñānyathā guruḥ // (13.2) Par.?
samāvṛttaś ca gurave pradāya gurudakṣiṇām / (14.1) Par.?
pratīyāt svagṛhān eṣā śiṣyavṛttir udāhṛtā // (14.2) Par.?
svaśilpam icchann āhartuṃ bāndhavānām anujñayā / (15.1) Par.?
ācāryasya vased ante kālaṃ kṛtvā suniścitam // (15.2) Par.?
ācāryaḥ śikṣayed enaṃ svagṛhād dattabhojanam / (16.1) Par.?
na cānyat kārayet karma putravac cainam ācaret // (16.2) Par.?
śikṣayantam aduṣṭaṃ ca yas tv ācāryaṃ parityajet / (17.1) Par.?
balād vāsayitavyaḥ syād vadhabandhau ca so 'rhati // (17.2) Par.?
śikṣito 'pi kṛtaṃ kālam antevāsī samāpnuyāt / (18.1) Par.?
tatra karma ca yat kuryād ācāryasyaiva tatphalam // (18.2) Par.?
gṛhītaśilpaḥ samaye kṛtvācāryaṃ pradakṣiṇam / (19.1) Par.?
śaktitaś cānumānyainam antevāsī nivartayet // (19.2) Par.?
bhṛtaka
bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ / (20.1) Par.?
śaktibhaktyanurūpā syād eṣāṃ karmāśrayā bhṛtiḥ // (20.2) Par.?
uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ / (21.1) Par.?
adhamo bhāravāhaḥ syād ity evaṃ trividho bhṛtaḥ // (21.2) Par.?
artheṣv adhikṛto yaḥ syāt kuṭumbasya tathopari / (22.1) Par.?
so 'dhikarmakaro jñeyaḥ sa ca kauṭumbikaḥ smṛtaḥ // (22.2) Par.?
śubhakarmakarās tv ete catvāraḥ samudāhṛtāḥ / (23.1) Par.?
Types of slaves (dāsa)
jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ // (23.2) Par.?
gṛhajātas tathā krīto labdho dāyād upāgataḥ / (24.1) Par.?
anākālabhṛtas tadvad ādhattaḥ svāminā ca yaḥ // (24.2) Par.?
mokṣito mahataś carṇāt prāpto yuddhāt paṇe jitaḥ / (25.1) Par.?
tavāham ity upagataḥ pravrajyāvasitaḥ kṛtaḥ // (25.2) Par.?
bhaktadāsaś ca vijñeyas tathaiva vaḍavābhṛtaḥ / (26.1) Par.?
vikretā cātmanaḥ śāstre dāsāḥ pañcadaśā smṛtāḥ // (26.2) Par.?
tatra pūrvaś caturvargo dāsatvān na vimucyate / (27.1) Par.?
prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam // (27.2) Par.?
yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt / (28.1) Par.?
dāsatvāt sa vimucyeta putrabhāgaṃ labheta ca // (28.2) Par.?
anākālabhṛto dāsyān mucyate goyugaṃ dadat / (29.1) Par.?
saṃbhakṣitaṃ yad durbhikṣe na tac chudhyeta karmaṇā // (29.2) Par.?
ādhatto 'pi dhanaṃ dattvā svāmī yady enam uddharet / (30.1) Par.?
athopagamayed enaṃ sa vikrītād anantaraḥ // (30.2) Par.?
dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate / (31.1) Par.?
kṛtakālābhyupagamāt kṛtako 'pi vimucyate // (31.2) Par.?
tavāham ity upagato yuddhaprāptaḥ paṇe jitaḥ / (32.1) Par.?
pratiśīrṣapradānena mucyate tulyakarmaṇā // (32.2) Par.?
rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ / (33.1) Par.?
na tasya pratimokṣo 'sti na viśuddhiḥ kathaṃcana // (33.2) Par.?
bhaktasyopekṣaṇāt sadyo bhaktadāsaḥ pramucyate / (34.1) Par.?
nigrahād vaḍavāyāś ca mucyate vaḍavābhṛtaḥ // (34.2) Par.?
vikrīṇīte ya ātmānaṃ svatantraḥ san narādhamaḥ / (35.1) Par.?
sa jaghanyataras teṣāṃ naiva dāsyāt pramucyate // (35.2) Par.?
caurāpahṛtavikrītā ye ca dāsīkṛtā balāt / (36.1) Par.?
rājñā mokṣayitavyās te dāsatvaṃ teṣu neṣyate // (36.2) Par.?
varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate / (37.1) Par.?
svadharmatyāgino 'nyatra dāravad dāsatā matā // (37.2) Par.?
tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati / (38.1) Par.?
na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam // (38.2) Par.?
adhanās traya evoktā bhāryā dāsas tathā sutaḥ / (39.1) Par.?
yat te samadhigacchanti yasya te tasya tad dhanam // (39.2) Par.?
svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ / (40.1) Par.?
skandhād ādāya tasyāpi bhindyāt kumbhaṃ sahāmbhasā // (40.2) Par.?
akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret / (41.1) Par.?
adāsa iti coktvā triḥ prāṅmukhaṃ tam athotsṛjet // (41.2) Par.?
tataḥprabhṛti vaktavyaḥ svāmyanugrahapālitaḥ / (42.1) Par.?
bhojyānnaḥ pratigṛhyaś ca bhavaty abhimataś ca saḥ // (42.2) Par.?
Duration=0.21845006942749 secs.