Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Business law

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7960
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ / (1.1) Par.?
vetanasyānapākarma tad vivādapadaṃ smṛtam // (1.2) Par.?
bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam / (2.1) Par.?
ādau madhye 'vasāne vā karmaṇo yad viniścitam // (2.2) Par.?
bhṛtāvaniścitāyāṃ tu daśabhāgaṃ samāpnuyuḥ / (3.1) Par.?
lābhagobījasasyānāṃ vaṇiggopakṛṣīvalāḥ // (3.2) Par.?
karmopakaraṇaṃ caiṣāṃ kriyāṃ prati yad āhṛtam / (4.1) Par.?
āptabhāvena kurvīta na jihmena samācaret // (4.2) Par.?
karmākurvan pratiśrutya kāryo dattvā bhṛtiṃ balāt / (5.1) Par.?
bhṛtiṃ gṛhītvākurvāṇo dviguṇāṃ bhṛtim āvahet // (5.2) Par.?
kāle 'pūrṇe tyajet karma bhṛtināśo 'sya cārhati / (6.1) Par.?
svāmidoṣād apākrāman yāvat kṛtam avāpnuyāt // (6.2) Par.?
bhṛtiṣaḍbhāgam ābhāṣya pathi yugyakṛtaṃ tyajan / (7.1) Par.?
adadat kārayitvā tu karmaivaṃ sodayāṃ bhṛtim // (7.2) Par.?
anayan bhāṭayitvā tu bhāṇḍavān yānavāhane / (8.1) Par.?
dāpyo bhṛticaturbhāgaṃ samam ardhapathe tyajan // (8.2) Par.?
anayan vāhako 'py evaṃ bhṛtihānim avāpnuyāt / (9.1) Par.?
dviguṇāṃ tu bhṛtiṃ dāpyaḥ prasthāne vighnam ācaran // (9.2) Par.?
bhāṇḍaṃ vyasanam āgacched yadi vāhakadoṣataḥ / (10.1) Par.?
dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte // (10.2) Par.?
gavāṃ śatād vatsatarī dhenuḥ syād dviśatād bhṛtiḥ / (11.1) Par.?
prati saṃvatsaraṃ gope sadohaś cāṣṭame 'hani // (11.2) Par.?
upānayet gā gopāya pratyahaṃ rajanīkṣaye / (12.1) Par.?
cīrṇāḥ pītāś ca tā gopaḥ sāyāhne pratyupānayet // (12.2) Par.?
syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ / (13.1) Par.?
aśaktas tūrṇam āgamya svāmine tan nivedayet // (13.2) Par.?
avyāyac channavikrośan svāmine cānivedayan / (14.1) Par.?
voḍhum arhati gopas tāṃ vinayaṃ cāpi rājani // (14.2) Par.?
naṣṭavinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam / (15.1) Par.?
hīnaṃ puruṣakāreṇa gopāyaiva nipātayet // (15.2) Par.?
ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati / (16.1) Par.?
yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet // (16.2) Par.?
tāsāṃ caivāniruddhānāṃ carantīnāṃ mitho vane / (17.1) Par.?
yām utpatya vṛko hanyān na pālas tatra kilbiṣī // (17.2) Par.?
vighuṣya tu hṛtaṃ caurair na pālo dātum arhati / (18.1) Par.?
yadi deśe ca kāle ca svāminaḥ svasya śaṃsati // (18.2) Par.?
etena sarvapālānāṃ vivādaḥ samudāhṛtaḥ / (19.1) Par.?
mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt // (19.2) Par.?
śulkaṃ gṛhītvā paṇyastrī necchantī dvis tad āvahet / (20.1) Par.?
aprayacchaṃs tadā śulkam anubhūya pumān striyam // (20.2) Par.?
ayonau kramate yas tu bahubhir vāpi vāsayet / (21.1) Par.?
śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca // (21.2) Par.?
parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ / (22.1) Par.?
sa tad gṛhītvā nirgacchet tṛṇakāṣṭheṣṭakādikam // (22.2) Par.?
stomavāhīni bhāṇḍāni pūrṇakālāny upānayet / (23.1) Par.?
grahītur ābhaved bhagnaṃ naṣṭaṃ cānyatra saṃplavāt // (23.2) Par.?
Duration=0.092262029647827 secs.