Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cattle as property, Landed property

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7965
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
setukedāramaryādāvikṛṣṭākṛṣṭaniścayāḥ / (1.1) Par.?
kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ // (1.2) Par.?
kṣetrasīmāvirodheṣu sāmantebhyo viniścayaḥ / (2.1) Par.?
nagaragrāmagaṇino ye ca vṛddhatamā narāḥ // (2.2) Par.?
grāmasīmāsu ca bahir ye syus tatkṛṣijīvinaḥ / (3.1) Par.?
gopaśākunikavyādhā ye cānye vanagocarāḥ // (3.2) Par.?
samunnayeyus te sīmāṃ lakṣaṇair upalakṣitām / (4.1) Par.?
tuṣāṅgārakapālaiś ca kumbhair āyatanair drumaiḥ // (4.2) Par.?
abhijñātaiś ca valmīkasthalanimnonnatādibhiḥ / (5.1) Par.?
kedārārāmamārgaiś ca purāṇaiḥ setubhis tathā // (5.2) Par.?
nimnagāpahṛtotsṛṣṭanaṣṭacihnāsu bhūmiṣu / (6.1) Par.?
tatpradeśānumānāc ca pramāṇair bhogadarśanaiḥ // (6.2) Par.?
atha ced anṛtaṃ brūyuḥ sāmantās tadviniścaye / (7.1) Par.?
sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam // (7.2) Par.?
gaṇavṛddhādayas tv anye daṇḍaṃ dāpyāḥ pṛthak pṛthak / (8.1) Par.?
vineyāḥ prathamena syuḥ sāhasenānṛte sthitāḥ // (8.2) Par.?
naikaḥ samunnayet sīmāṃ naraḥ pratyayavān api / (9.1) Par.?
gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā // (9.2) Par.?
ekaś ced unnayet sīmāṃ sopavāsaḥ samāhitaḥ / (10.1) Par.?
raktamālyāmbaradharaḥ kṣitim āropya mūrdhani // (10.2) Par.?
yadā ca na syur jñātāraḥ sīmāyā na ca lakṣaṇam / (11.1) Par.?
tadā rājā dvayoḥ sīmām uddhared iṣṭataḥ svayam // (11.2) Par.?
etenaiva gṛhodyānanipānāyatanādiṣu / (12.1) Par.?
vivādavidhir ākhyātas tathā grāmāntareṣu ca // (12.2) Par.?
avaskarasthalaśvabhrabhramasyandanikādibhiḥ / (13.1) Par.?
catuṣpathasurasthānarathyāmārgān na rodhayet // (13.2) Par.?
parakṣetrasya madhye tu setur na pratiṣidhyate / (14.1) Par.?
mahāguṇo 'lpabādhaś ca vṛddhir iṣṭā kṣaye sati // (14.2) Par.?
setus tu dvividho jñeyaḥ kheyo bandhyas tathaiva ca / (15.1) Par.?
toyapravartanāt kheyo bandhyaḥ syāt tannivartanāt // (15.2) Par.?
nāntareṇodakaṃ sasyaṃ naśyed abhyudakena tu / (16.1) Par.?
ya evānudake doṣaḥ sa evābhyudake smṛtaḥ // (16.2) Par.?
pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ / (17.1) Par.?
setuṃ pravartayet kaścin na sa tatphalabhāg bhavet // (17.2) Par.?
mṛte tu svāmini punas tadvaṃśye vāpi mānave / (18.1) Par.?
rājānam āmantrya tataḥ prakuryāt setukarma tat // (18.2) Par.?
ato 'nyathā kleśabhāk syān mṛgavyādhānudarśanāt / (19.1) Par.?
iṣavas tasya naśyanti yo viddham anuvidhyati // (19.2) Par.?
aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ / (20.1) Par.?
kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam // (20.2) Par.?
vikṛṣyamāṇe kṣetre cet kṣetrikaḥ punar āvrajet / (21.1) Par.?
khilopacāraṃ tat sarvaṃ dattvā svakṣetram āpnuyāt // (21.2) Par.?
tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ / (22.1) Par.?
samprāpte tv aṣṭame varṣe bhuktaṃ kṣetraṃ labheta saḥ // (22.2) Par.?
saṃvatsareṇārdhakhilaṃ khilaṃ tad vatsarais tribhiḥ / (23.1) Par.?
pañcavarṣāvasannaṃ tu syāt kṣetram aṭavīsamam // (23.2) Par.?
kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam / (24.1) Par.?
rājaprasādād anyatra na tadbhogaḥ paraṃ nayet // (24.2) Par.?
utkramya tu vṛtiṃ yatra sasyaghāto gavādibhiḥ / (25.1) Par.?
pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet // (25.2) Par.?
samūlasasyanāśe tu tatsvāmī samam āpnuyāt / (26.1) Par.?
vadhena pālo mucyeta daṇḍaṃ svāmini pātayet // (26.2) Par.?
gauḥ prasūtā daśāhāt ca mahokṣājāvikuñjarāḥ / (27.1) Par.?
nivāryās tu prayatnena teṣāṃ svāmī na daṇḍabhāk // (27.2) Par.?
māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā / (28.1) Par.?
ajāvike savatse tu daṇḍaḥ syād ardhamāṣakaḥ // (28.2) Par.?
adaṇḍyā hastino 'śvāś ca prajāpālā hi te smṛtāḥ / (29.1) Par.?
adaṇḍyā garbhiṇī gauś ca sūtikā cābhisāriṇī // (29.2) Par.?
proktas tu dvir niṣaṇṇānāṃ vasantyāṃ tu caturguṇam / (30.1) Par.?
pratyakṣacārakāṇāṃ tu cauradaṇḍaḥ smṛtas tathā // (30.2) Par.?
yā naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ / (31.1) Par.?
na tatra gomino daṇḍaḥ pālas taṃ daṇḍam arhati // (31.2) Par.?
rājagrāhagṛhīto vā vajrāśanihato 'pi vā / (32.1) Par.?
atha sarpeṇa daṣṭo vā giryagrāt patito 'pi vā // (32.2) Par.?
siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ / (33.1) Par.?
na tatra doṣaḥ pālasya na ca doṣo 'sti gominām // (33.2) Par.?
gobhis tu bhakṣitaṃ dhānyaṃ yo naraḥ pratimārgati / (34.1) Par.?
sāmantasya śado deyo dhānyaṃ yat tatra vāpitam / (34.2) Par.?
gavatraṃ gomine deyaṃ dhānyaṃ tatkarṣikasya tu // (34.3) Par.?
grāmopānte ca yat kṣetraṃ vivītānte mahāpathe / (35.1) Par.?
anāvṛte cet tannāśe na pālasya vyatikramaḥ // (35.2) Par.?
pathi kṣetre vṛtiḥ kāryā yām uṣṭro nāvalokayet / (36.1) Par.?
na laṅghayet paśur nāśvo na bhindyād yāṃ ca sūkaraḥ // (36.2) Par.?
gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām / (37.1) Par.?
tasmāt tan nākṣiped rājā taddhi mūlaṃ kuṭumbinām // (37.2) Par.?
vṛddhe janapade rājño dharmaḥ kośaś ca vardhate / (38.1) Par.?
hīyate hīyamāne ca vṛddhihetum ataḥ śrayet // (38.2) Par.?
Duration=0.1364951133728 secs.