Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, Family, Family law, Women

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7970
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vivāhādividhiḥ strīṇāṃ yatra puṃsāṃ ca kīrtyate / (1.1) Par.?
strīpuṃsayoganāmaitad vivādapadam ucyate // (1.2) Par.?
varaṇa
strīpuṃsayos tu saṃbandhād varaṇaṃ prāg vidhīyate / (2.1) Par.?
varaṇād grahaṇaṃ pāṇeḥ saṃskāro 'tha dvilakṣaṇaḥ // (2.2) Par.?
tayor aniyataṃ proktaṃ varaṇaṃ doṣadarśanāt / (3.1) Par.?
pāṇigrahaṇamantrābhyāṃ niyataṃ dāralakṣaṇam // (3.2) Par.?
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parigrahe / (4.1) Par.?
svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ // (4.2) Par.?
brāhmaṇasyānulomyena striyo 'nyās tisra eva tu / (5.1) Par.?
śūdrāyāḥ prātilomyena tathānye patayas trayaḥ // (5.2) Par.?
dve bhārye kṣatriyasyānye vaiśyasyaikā prakīrtitā / (6.1) Par.?
vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ // (6.2) Par.?
ā saptamāt pañcamād vā bandhubhyaḥ pitṛmātṛtāḥ / (7.1) Par.?
avivāhyāḥ sagotrāḥ syuḥ samānapravarās tathā // (7.2) Par.?
Signs of a suitable husband
parīkṣyaḥ puruṣaḥ puṃstve nijair evāṅgalakṣaṇaiḥ / (8.1) Par.?
pumāṃś ced avikalpena sa kanyāṃ labdhum arhati // (8.2) Par.?
subaddhajatrujānvasthiḥ subaddhāṃsaśirodharaḥ / (9.1) Par.?
sthūlaghāṭas tanūrutvag avilagnagatisvaraḥ // (9.2) Par.?
viṭ cāsya plavate nāpsu hlādi mūtraṃ ca phenilam / (10.1) Par.?
pumān syāṃl lakṣaṇair etair viparītais tu paṇḍakaḥ // (10.2) Par.?
caturdaśavidhaḥ śāstre sa tu dṛṣṭo manīṣibhiḥ / (11.1) Par.?
cikitsyaś cācikitsyaś ca teṣām ukto vidhiḥ kramāt // (11.2) Par.?
nisargapaṇḍo vadhriś ca pakṣapaṇḍas tathaiva ca / (12.1) Par.?
abhiśāpād guro rogād devakrodhāt tathaiva ca // (12.2) Par.?
īrṣyāpaṇḍaś ca sevyaś ca vātaretā mukhebhagaḥ / (13.1) Par.?
ākṣipto moghabījaś ca śālīno 'nyapatis tathā // (13.2) Par.?
tatrādyāv apratīkarau pakṣākhyo māsam ācaret / (14.1) Par.?
anukramāt trayasyāsya kālaḥ saṃvatsaraḥ smṛtaḥ // (14.2) Par.?
īrṣyāpaṇḍādayo ye 'nye catvāraḥ samudāhṛtāḥ / (15.1) Par.?
saṃtyaktavyāḥ patitavat kṣatayonyā api striyāḥ // (15.2) Par.?
ākṣiptamoghabījābhyām patyāv apratikarmaṇi / (16.1) Par.?
patir anyaḥ smṛto nāryā vatsaraṃ saṃpratīkṣya tu // (16.2) Par.?
śālīnasyāpi dhṛṣṭastrīsaṃyogād bhajyate dhvajaḥ / (17.1) Par.?
taṃ hīnavegam anyastrībālādyābhir upakramet // (17.2) Par.?
anyasyām yo manuṣyaḥ syād amanuṣyaḥ svayoṣiti / (18.1) Par.?
labheta sānyaṃ bhartāram etat kāryaṃ prajāpateḥ // (18.2) Par.?
apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ bījinaḥ prajāḥ / (19.1) Par.?
kṣetraṃ bījavate deyaṃ nābījī kṣetram arhati // (19.2) Par.?
pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ / (20.1) Par.?
mātāmaho mātulaś ca sakulyā bāndhavās tathā // (20.2) Par.?
mātābhāve tu sarveṣāṃ prakṛtau yadi vartate / (21.1) Par.?
tasyām aprakṛtisthāyāṃ dadyuḥ kanyāṃ svajātayaḥ // (21.2) Par.?
yadā tu naiva kaścit syāt kanyā rājānam āvrajet / (22.1) Par.?
anujñayā tasya varaṃ pratītya varayet svayam // (22.2) Par.?
savarṇam anurūpaṃ ca kularūpavayaḥśrutaiḥ / (23.1) Par.?
saha dharmaṃ caret tena putrāṃś cotpādayet tataḥ // (23.2) Par.?
pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet / (24.1) Par.?
trīn ṛtūn samatikramya kanyānyaṃ varayed varam // (24.2) Par.?
kanyā nartum upekṣeta bāndhavebhyo nivedayet / (25.1) Par.?
te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ // (25.2) Par.?
yāvantaś cartavas tasyāḥ samatītā patiṃ vinā / (26.1) Par.?
tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām // (26.2) Par.?
ato 'pravṛtte rajasi kanyāṃ dadyāt pitā sakṛt / (27.1) Par.?
mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām // (27.2) Par.?
sakṛd aṃśo nipatati sakṛt kanyā pradīyate / (28.1) Par.?
sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt // (28.2) Par.?
brāhmādiṣu vivāheṣu pañcasv eṣu vidhiḥ smṛtaḥ / (29.1) Par.?
guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu // (29.2) Par.?
kanyāyām prāptaśulkāyāṃ jyāyāṃś ced vara āvrajet / (30.1) Par.?
dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet // (30.2) Par.?
virginity
nāduṣṭāṃ dūṣayet kanyāṃ nāduṣṭaṃ dūṣayed varam / (31.1) Par.?
doṣe tu sati nāgaḥ syād anyonyaṃ tyajatos tayoḥ // (31.2) Par.?
dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām / (32.1) Par.?
aduṣṭaś ced varo rājñā sa daṇḍyas tatra coravat // (32.2) Par.?
yas tu doṣavatīṃ kanyām anākhyāya prayacchati / (33.1) Par.?
tasya kuryān nṛpo daṇḍaṃ pūrvasāhasacoditam // (33.2) Par.?
akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ / (34.1) Par.?
sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan // (34.2) Par.?
pratigṛhya tu yaḥ kanyām aduṣṭām utsṛjed varaḥ / (35.1) Par.?
vineyaḥ so 'py akāmo 'pi kanyāṃ tām eva codvahet // (35.2) Par.?
kanyādoṣa
dīrghakutsitarogārtā vyaṅgā saṃsṛṣṭamaithunā / (36.1) Par.?
dhṛṣṭānyagatabhāvā ca kanyādoṣāḥ prakīrtitāḥ // (36.2) Par.?
varadoṣa
unmattaḥ patitaḥ klībo durbhagas tyaktabāndhavaḥ / (37.1) Par.?
kanyādoṣau ca yau pūrvau eṣa doṣagaṇo vare // (37.2) Par.?
Types of marriage
aṣṭau vivāhā varṇānāṃ saṃskārārthaṃ prakīrtitāḥ / (38.1) Par.?
brāhmas tu prathamas teṣāṃ prājāpatyas tathaiva ca // (38.2) Par.?
ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā / (39.1) Par.?
rākṣaso 'nantaras tasmāt paiśācas tv aṣṭamaḥ smṛtaḥ // (39.2) Par.?
satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām / (40.1) Par.?
saha dharmaṃ carety uktvā prājāpatyo vidhīyate // (40.2) Par.?
vastragomithune dattvā vivāhas tv ārṣa ucyate / (41.1) Par.?
antarvedyāṃ tu daivaḥ syād ṛtvije karma kurvate // (41.2) Par.?
icchantīm icchate prāhur gāndharvo nāma pañcamam / (42.1) Par.?
vivāhas tv āsuro jñeyaḥ śulkasaṃvyavahārataḥ // (42.2) Par.?
prasahya haraṇād ukto vivāho rākṣasas tathā / (43.1) Par.?
suptamattopagamanāt paiśācas tv aṣṭamo 'dhamaḥ // (43.2) Par.?
eṣāṃ tu dharmyāś catvāro brāhmādyāḥ samudāhṛtāḥ / (44.1) Par.?
sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare // (44.2) Par.?
parapūrvāḥ striyas tv anyāḥ sapta proktā yathākramam / (45.1) Par.?
punarbhūs trividhā tāsāṃ svairiṇī tu caturvidhā // (45.2) Par.?
kanyaivākṣatayonir yā pāṇigrahaṇadūṣitā / (46.1) Par.?
punarbhūḥ prathamā soktā punaḥ saṃskāram arhati // (46.2) Par.?
kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā / (47.1) Par.?
punaḥ patyur gṛham yāyāt sā dvitīyā prakīrtitā // (47.2) Par.?
asatsu devareṣu strī bāndhavair yā pradīyate / (48.1) Par.?
savarṇāyāsapiṇḍāya sā tṛtīyā prakīrtitā // (48.2) Par.?
svairiṇī
strī prasūtāprasūtā vā patyāv eva tu jīvati / (49.1) Par.?
kāmāt samāśrayed anyaṃ prathamā svairiṇī tu sā // (49.2) Par.?
mṛte bhartari yā prāptān devarān apy apāsya tu / (50.1) Par.?
upagacchet paraṃ kāmāt sā dvitīyā prakīrtitā // (50.2) Par.?
prāptā deśād dhanakrītā kṣutpipāsāturā ca yā / (51.1) Par.?
tavāham ity upagatā sā tṛtīyā prakīrtitā // (51.2) Par.?
deśadharmān apekṣya strī gurubhir yā pradīyate / (52.1) Par.?
utpannasāhasānyasmai sāntyā vai svairiṇī smṛtā // (52.2) Par.?
punarbhuvāṃ eṣa vidhiḥ svairiṇīnāṃ ca kīrtitaḥ / (53.1) Par.?
pūrvā pūrvā jaghanyāsāṃ śreyasī tūttarottarā // (53.2) Par.?
apatyam utpādayitus tāsāṃ yā śulkato hṛtā / (54.1) Par.?
aśulkopanatāyāṃ tu kṣetrikasyaiva tat phalam // (54.2) Par.?
kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate / (55.1) Par.?
na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet // (55.2) Par.?
oghavātāhṛtaṃ bījaṃ kṣetre yasya prarohati / (56.1) Par.?
phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet // (56.2) Par.?
mahokṣo janayed vatsān yasya goṣu vraje caran / (57.1) Par.?
tasya te yasya tā gāvo moghaṃ syanditam ārṣabham // (57.2) Par.?
kṣetrikānumataṃ bījaṃ yasya kṣetre pramucyate / (58.1) Par.?
tadapatyaṃ dvayor eva bījikṣetrikayor matam // (58.2) Par.?
narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat / (59.1) Par.?
ato 'patyaṃ dvayor iṣṭaṃ pitur mātuś ca dharmataḥ // (59.2) Par.?
nāthavatyā paragṛhe saṃyuktasya striyā saha / (60.1) Par.?
dṛṣṭaṃ saṃgrahaṇaṃ tajjñair nāgatāyāḥ svayaṃ gṛhe // (60.2) Par.?
praduṣṭatyaktadārasya klībasya kṣamakasya ca / (61.1) Par.?
svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet // (61.2) Par.?
parastriyā sahākāle 'deśe vā bhavato mithaḥ / (62.1) Par.?
sthānasaṃbhāṣaṇāmodās trayaḥ saṃgrahaṇakramāḥ // (62.2) Par.?
nadīnāṃ saṃgame tīrtheṣv ārāmeṣu vaneṣu ca / (63.1) Par.?
strī pumāṃś ca sameyātāṃ grāhyaṃ saṃgrahaṇaṃ bhavet // (63.2) Par.?
dūtīprasthāpanaiś caiva lekhāsaṃpreṣaṇair api / (64.1) Par.?
anyair api vyabhicāraiḥ sarvaṃ saṃgrahaṇaṃ smṛtam // (64.2) Par.?
striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marśayet tathā / (65.1) Par.?
parasparasyānumate tac ca saṃgrahaṇaṃ bhavet // (65.2) Par.?
bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca / (66.1) Par.?
saṃpreṣyamānair gandhaiś ca sarvaṃ saṃgrahaṇaṃ smṛtam // (66.2) Par.?
darpād vā yadi vā mohācchlāghayā vā svayaṃ vadet / (67.1) Par.?
mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam // (67.2) Par.?
pāṇau yaś ca nigṛhṇīyād veṇyāṃ vastrāntare 'pi vā / (68.1) Par.?
tiṣṭha tiṣṭheti vā brūyāt sarvaṃ saṃgrahaṇaṃ smṛtam // (68.2) Par.?
svajātyatikrame puṃsāṃ uktam uttamasāhasam / (69.1) Par.?
viparyaye madhyamas tu prātilome pramāpaṇam // (69.2) Par.?
kanyāyām asakāmāyāṃ dvyaṅgulasyāvakartanam / (70.1) Par.?
uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā // (70.2) Par.?
sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ / (71.1) Par.?
kiṃtv alaṃkṛtya satkṛtya sa evaināṃ samudvahet // (71.2) Par.?
gurutalpa
mātā mātṛṣvasā śvaśrūr mātulānī pitṛṣvasā / (72.1) Par.?
pitṛvyasakhiśiṣyastrī bhaginī tatsakhī snuṣā // (72.2) Par.?
duhitācāryabhāryā ca sagotrā śaraṇāgatā / (73.1) Par.?
rājñī pravrajitā dhātrī sādhvī varṇottamā ca yā // (73.2) Par.?
āsām anyatamāṃ gatvā gurutalpaga ucyate / (74.1) Par.?
śiśnasyotkartanaṃ daṇḍo nānyas tatra vidhīyate // (74.2) Par.?
paśuyonyām atikrāman vineyaḥ sa damaṃ śatam / (75.1) Par.?
madhyamaṃ sāhasaṃ goṣu tad evāntyāvasāyiṣu // (75.2) Par.?
agamyāgāminaḥ śāsti daṇḍo rājñā pracoditaḥ / (76.1) Par.?
prāyaścittavidhāv atra prāyaścittaṃ viśodhanam // (76.2) Par.?
svairiṇy abrāhmaṇī veśyā dāsī niṣkāsinī ca yā / (77.1) Par.?
gamyāḥ syur ānulomyena striyo na pratilomataḥ // (77.2) Par.?
āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat / (78.1) Par.?
gamyā api hi nopeyās tāś ced anyaparigrahāḥ // (78.2) Par.?
anutpannaprajāyās tu patiḥ preyād yadi striyāḥ / (79.1) Par.?
niyuktā gurubhir gacched devaraṃ putrakāmyayā // (79.2) Par.?
sa ca tāṃ pratipadyeta tathaiva putrajanmataḥ / (80.1) Par.?
putre jāte nivarteta viplavaḥ syād ato 'nyathā // (80.2) Par.?
ghṛtenābhyajya gātrāṇi tailenāvikṛtena vā / (81.1) Par.?
mukhān mukhaṃ pariharan gātrair gātrāṇy asaṃspṛśan // (81.2) Par.?
striyaṃ putravatīṃ vandhyāṃ nīrajaskām anicchantīm / (82.1) Par.?
na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ // (82.2) Par.?
aniyuktā tu yā nārī devarāj janayet sutam / (83.1) Par.?
jārajātam arikthīyaṃ tam āhur dharmavādinaḥ // (83.2) Par.?
tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet / (84.1) Par.?
yavīyaso vā yo jyāyān ubhau tau gurutalpagau // (84.2) Par.?
kule tadavaśeṣe tu saṃtānārthaṃ na kāmataḥ / (85.1) Par.?
niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ // (85.2) Par.?
avidyamāne tu gurau rājño vācyaḥ kulakṣayaḥ / (86.1) Par.?
tatas tadvacanād gacched anuśiṣya striyā saha // (86.2) Par.?
pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ / (87.1) Par.?
sakṛd ā garbhādhānād vā kṛte garbhe snuṣaiva sā // (87.2) Par.?
ato 'nyathā vartamānaḥ pumān strī vāpi kāmataḥ / (88.1) Par.?
vineyau subhṛśaṃ rājñā kilbiṣī syād anigrahāt // (88.2) Par.?
īrṣyāsūyasamutthe tu saṃrambhe rāgahetuke / (89.1) Par.?
dampatī vivadeyātāṃ na jñātiṣu na rājani // (89.2) Par.?
anyonyaṃ tyajator nāgaḥ syād anyonyaviruddhayoḥ / (90.1) Par.?
strīpuṃsayor nigūḍhāyā vyabhicārād ṛte striyāḥ // (90.2) Par.?
vyabhicāre striyā mauṇḍyam adhaḥśayanam eva ca / (91.1) Par.?
kadannaṃ vā kuvāsaś ca karma cāvaskaroñjhanam // (91.2) Par.?
strīdhanabhraṣṭasarvasvāṃ garbhavisraṃsinīṃ tathā / (92.1) Par.?
bhartuś ca vadham icchantīṃ striyaṃ nirvāsayed gṛhāt // (92.2) Par.?
anarthaśīlāṃ satataṃ tathaivāpriyavādinīm / (93.1) Par.?
pūrvāśinīṃ ca yā bhartuḥ striyaṃ nirvāsayed budhaḥ // (93.2) Par.?
vandhyāṃ strījananīṃ nindyāṃ pratikulāṃ ca sarvadā / (94.1) Par.?
kāmato nābhinandeta kurvann evaṃ sa doṣabhāk // (94.2) Par.?
anukūlām avāgduṣṭāṃ dakṣāṃ sādhvīṃ prajāvatīm / (95.1) Par.?
tyajan bhāryām avasthāpyo rājñā daṇḍena bhūyasā // (95.2) Par.?
ajñātadoṣeṇoḍhā yā nirgatā nānyam āśritā / (96.1) Par.?
bandhubhiḥ sā niyoktavyā nirbandhuḥ svayam āśrayet // (96.2) Par.?
naṣṭe mṛte pravrajite klībe ca patite patau / (97.1) Par.?
pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate // (97.2) Par.?
aṣṭau varṣāṇy udīkṣeta brāhmaṇī proṣitaṃ patim / (98.1) Par.?
aprasūtā tu catvāri parato 'nyaṃ samāśrayet // (98.2) Par.?
kṣatriyā ṣaṭ samās tiṣṭhed aprasūtā samātrayam / (99.1) Par.?
vaiśyā prasūtā catvāri dve same tv itarā vaset // (99.2) Par.?
na śūdrāyāḥ smṛtaḥ kālo na ca dharmavyatikramaḥ / (100.1) Par.?
viśeṣato 'prasūtāyāḥ saṃvatsaraparā sthitiḥ // (100.2) Par.?
apravṛttau smṛtaḥ dharma eṣa proṣitayoṣitām / (101.1) Par.?
jīvati śrūyamāṇe tu syād eṣa dviguṇo vidhiḥ // (101.2) Par.?
prajāpravṛttau bhūtānāṃ sṛṣṭir eṣā prajāpateḥ / (102.1) Par.?
ato 'nyagamane strīṇām evaṃ doṣo na vidyate // (102.2) Par.?
ānulomyena varṇānāṃ yaj janma sa vidhiḥ smṛtaḥ / (103.1) Par.?
prātilomyena yaj janma sa jñeyo varṇasaṃkaraḥ // (103.2) Par.?
anantaraḥ smṛtaḥ putraḥ putra ekāntaras tathā / (104.1) Par.?
dvyantaraś cānulomyena tathaiva pratilomataḥ // (104.2) Par.?
ugraḥ pāraśavaś caiva niṣādaś cānulomataḥ / (105.1) Par.?
uttamebhyas trayas tribhyaḥ śūdrāputrāḥ prakīrtitāḥ // (105.2) Par.?
brāhmaṇyā api cāṇḍālasūtavaidehakā api / (106.1) Par.?
aparebhyas trayas tribhyo vijñeyaḥ pratilomataḥ // (106.2) Par.?
ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ / (107.1) Par.?
ānulomyena tatraiko dvau jñeyau pratilomataḥ // (107.2) Par.?
vaiśyāputrās tu dauṣṣantayavanāyogavā api / (108.1) Par.?
prātilomyena yatraiko dvau jñeyau cānulomajau // (108.2) Par.?
sūtādyāḥ pratilomās tu ye jātipratilomajāḥ / (109.1) Par.?
te saṃkarāḥ śvapākādyās teṣāṃ triḥ saptako gaṇaḥ // (109.2) Par.?
savarṇo brāhmaṇīputraḥ kṣatriyāyām anantaraḥ / (110.1) Par.?
ambaṣṭhograu tathā putrāv evaṃ kṣatriyavaiśyayoḥ // (110.2) Par.?
ekāntaras tu dauṣṣanto vaiśyāyāṃ brāhmaṇāt sutaḥ / (111.1) Par.?
śūdrāyāṃ kṣatriyāt tadvan niṣādo nāma jāyate // (111.2) Par.?
śūdrā pāraśavaṃ sūte brāhmaṇād uttaraṃ sutam / (112.1) Par.?
ānulomyena varṇānāṃ putrā hy ete prakīrtitāḥ // (112.2) Par.?
sūtaś ca māgadhaś caiva putrāv āyogavas tathā / (113.1) Par.?
prātilomyena varṇānāṃ tadvad ete 'py anantarāḥ // (113.2) Par.?
anantaraḥ smṛtaḥ sūto brāhmaṇyāṃ kṣatriyāt sutaḥ / (114.1) Par.?
māgadhāyogavau tadvad dvī putrau vaiśyaśūdrayoḥ // (114.2) Par.?
brāhmaṇy ekāntaraṃ vaiśyāt sūte vaidehakaṃ sutam / (115.1) Par.?
kṣattāraṃ kṣatriyā śūdrāt putram ekāntaraṃ tathā // (115.2) Par.?
dvyantaraḥ prātilomyena pāpiṣṭhaḥ sati saṃkare / (116.1) Par.?
cāṇḍālo jāyate śūdrād brāhmaṇī yatra muhyati // (116.2) Par.?
rājñā parīkṣyaṃ na yathā jāyate varṇasaṃkaraḥ / (117.1) Par.?
tasmād rājñā viśeṣeṇa trayī rakṣyā tu saṃkarāt // (117.2) Par.?
Duration=0.37902283668518 secs.