Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Criminal law, robbery

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvividhās taskarā jñeyāḥ paradravyāpahāriṇaḥ / (1.1) Par.?
prakāśāś cāprakāśāś ca tān vidyād ātmavān nṛpaḥ // (1.2) Par.?
prakāśavañcakās tatra kūṭamānatulāśritāḥ / (2.1) Par.?
utkoṭakāḥ sāhasikāḥ kitavāḥ paṇyayoṣitaḥ // (2.2) Par.?
pratirūpakarāś caiva maṅgaloddeśavṛttayaḥ / (3.1) Par.?
ity evamādayo jñeyāḥ prakāśalokavañcakāḥ // (3.2) Par.?
aprakāśāś ca vijñeyā bahirabhyantarāśritāḥ / (4.1) Par.?
suptān pramattāṃś ca narā muṣṇanty ākramya caiva te // (4.2) Par.?
deśagrāmagṛhaghnāś ca pathighnā granthimocakāḥ / (5.1) Par.?
ity evamādayo jñeyā aprakāśāś ca taskarāḥ // (5.2) Par.?
tān viditvā sukuśalaiś cārais tatkarmakāribhiḥ / (6.1) Par.?
anusṛtya gṛhītavyā gūḍhapraṇihitair naraiḥ // (6.2) Par.?
sabhāprapāpūpaśālāveśamadyānnavikrayāḥ / (7.1) Par.?
catuṣpathāś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca // (7.2) Par.?
śūnyāgārāṇy araṇyāni devatāyatanāni ca / (8.1) Par.?
cārair vineyāny etāni cauragrahaṇatatparaiḥ // (8.2) Par.?
tathaivānye praṇihitāḥ śraddheyāś citravādinaḥ / (9.1) Par.?
carā hy utsāhayeyus tāṃs taskarān pūrvataskarāḥ // (9.2) Par.?
annapānasamādānaiḥ samājotsavadarśanaiḥ / (10.1) Par.?
tathā cauryāpadeśaiś ca kuryus teṣāṃ samāgamam // (10.2) Par.?
ye tatra nopasarpanti sṛtāḥ praṇihitā api / (11.1) Par.?
te 'bhisārya gṛhītavyāḥ saputrapaśubāndhavāḥ // (11.2) Par.?
yāṃs tatra caurān gṛhṇīyāt tān vitāḍya viḍambya ca / (12.1) Par.?
avaghuṣya ca sarvatra vadhyāś citravadhena te // (12.2) Par.?
na tv ahoḍhānvitāś caurā rājñā vadhyā hyanāgamāḥ / (13.1) Par.?
sahoḍhān sopakaraṇān kṣipraṃ caurān praśāsayet // (13.2) Par.?
svadeśaghātino ye syus tathā panthāvarodhinaḥ / (14.1) Par.?
teṣāṃ sarvasvam ādāya bhūyo nindāṃ prakalpayet // (14.2) Par.?
ahoḍhān vimṛśec caurān gṛhītān pariśaṅkayā / (15.1) Par.?
bhayopadhābhiś citrābhir brūyus tathā yathākṛtam // (15.2) Par.?
deśaṃ kālaṃ diśaṃ jātiṃ nāma vā saṃpratiśrayam / (16.1) Par.?
kṛtyaṃ karmakarā vā syuḥ praṣṭavyās te vinigrahe // (16.2) Par.?
varṇasvarākārabhedāt sasaṃdigdhanivedanāt / (17.1) Par.?
adeśakāladṛṣṭatvād vāsasyāpy aviśodhanāt // (17.2) Par.?
asadvyayāt pūrvacauryād asatsaṃsargakāraṇāt / (18.1) Par.?
leśair apy avagantavyā na hoḍhenaiva kevalam // (18.2) Par.?
dasyuvṛtte yadi nare śaṅkā syāt taskare 'pi vā / (19.1) Par.?
yadi spṛśyeta leśena kāryaḥ syācchapathaḥ tataḥ // (19.2) Par.?
caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ / (20.1) Par.?
āvāsadā deśikadās tathaivottaradāyakāḥ // (20.2) Par.?
kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca / (21.1) Par.?
samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān // (21.2) Par.?
rāṣṭreṣu rāṣṭrādhikṛtāḥ sāmantāś caiva coditāḥ / (22.1) Par.?
abhyāghāteṣu madhyasthā yathā caurās tathaiva te // (22.2) Par.?
gocare yasya muṣyeta tena caurāḥ prayatnataḥ / (23.1) Par.?
mṛgyā dāpyo 'nyathā moṣaṃ padaṃ yadi na nirgatam // (23.2) Par.?
nirgate tu pade tasmin naṣṭe 'nyatra nipātite / (24.1) Par.?
sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet // (24.2) Par.?
gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet / (25.1) Par.?
ārakṣakān rāṣṭrikāṃś ca yadi cauro na labhyate // (25.2) Par.?
yadi vā dāpyamānānāṃ tasmin moṣe tu saṃśayaḥ / (26.1) Par.?
muṣitaḥ śapathaṃ śāpyo moṣe vaiśodhyakāraṇāt // (26.2) Par.?
acaure dāpite moṣaṃ cauryavaiśodhyakāraṇāt / (27.1) Par.?
caure labdhe labheyus te dviguṇaṃ pratipāditāḥ // (27.2) Par.?
caurahṛtaṃ prayatnena sarūpaṃ pratipādayet / (28.1) Par.?
tadabhāve tu mūlyaṃ syād daṇḍaṃ dāpyaś ca tatsamam // (28.2) Par.?
kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca / (29.1) Par.?
veṇuvaiṇavabhāṇḍānāṃ vetrasnāyvasthicarmaṇām // (29.2) Par.?
śākaharitamūlānāṃ haraṇe phalapuṣpayoḥ / (30.1) Par.?
gorasekṣuvikārāṇāṃ tathā lavaṇatailayoḥ // (30.2) Par.?
pakvānnānāṃ kṛtānnānāṃ madyānām āmiṣasya ca / (31.1) Par.?
sarveṣām alpamūlyānāṃ mūlyāt pañcaguṇo damaḥ // (31.2) Par.?
tulādharimameyānāṃ gaṇimānāṃ ca sarvaśaḥ / (32.1) Par.?
ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ // (32.2) Par.?
dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ / (33.1) Par.?
nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ // (33.2) Par.?
suvarṇarajatādīnām uttamānāṃ ca vāsasām / (34.1) Par.?
ratnānāṃ caiva mukhyānāṃ śatād abhyadhikaṃ vadhaḥ // (34.2) Par.?
puruṣaṃ harataḥ pātyo daṇḍa uttamasāhasaḥ / (35.1) Par.?
sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ // (35.2) Par.?
mahāpaśūn stenayato daṇḍa uttamasāhasaḥ / (36.1) Par.?
madhyamo madhyamapaśuṃ pūrvaḥ kṣudrapaśuṃ haran // (36.2) Par.?
caturviṃśāvaraḥ pūrvaḥ paraḥ ṣaṇṇavatir bhavet / (37.1) Par.?
śatāni pañca tu paro madhyamo dviśatāvaraḥ // (37.2) Par.?
sahasraṃ tūttamo jñeyaḥ paraḥ pañcaśatāvaraḥ / (38.1) Par.?
trividhaḥ sāhaseṣv eva daṇḍaḥ proktaḥ svayaṃbhuvā // (38.2) Par.?
prathame granthibhedānām aṅgulyaṅguṣṭhayor vadhaḥ / (39.1) Par.?
dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ // (39.2) Par.?
goṣu brāhmaṇasaṃsthāsu sthūrāyāś chedanaṃ bhavet / (40.1) Par.?
dāsīṃ tu harato nityam ardhapādavikartanam // (40.2) Par.?
yena yena viśeṣeṇa stenāṅgena viceṣṭate / (41.1) Par.?
tat tad evāsya chettavyaṃ tan manor anuśāsanam // (41.2) Par.?
garīyasi garīyāṃsam agarīyasi vā punaḥ / (42.1) Par.?
stene nipātayed daṇḍaṃ na yathā prathame tathā // (42.2) Par.?
daśa sthānāni daṇḍasya manuḥ svāyaṃbhuvo 'bravīt / (43.1) Par.?
triṣu varṇeṣu yāni syur brāhmaṇo rakṣitaḥ sadā // (43.2) Par.?
upastham udaraṃ jihvā hastau pādau ca pañcamam / (44.1) Par.?
cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca // (44.2) Par.?
aparādhaṃ parijñāya deśakālau ca tattvataḥ / (45.1) Par.?
sārānubandhāv ālokya daṇḍān etān prakalpayet // (45.2) Par.?
na mitrakāraṇād rājñā vipulād vā dhanāgamāt / (46.1) Par.?
utsraṣṭavyaḥ sāhasikas tyaktātmā manur abravīt // (46.2) Par.?
yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe / (47.1) Par.?
bhavaty adharmo nṛpater dharmas tu viniyacchataḥ // (47.2) Par.?
na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam / (48.1) Par.?
nirvāsaṃ kārayet kāmam iti dharmo vyavasthitaḥ // (48.2) Par.?
sarvasvaṃ vā hared rājā caturthaṃ vāvaśeṣayet / (49.1) Par.?
bhṛtyebhyo 'nusmaran dharmaṃ prājāpatyam iti sthitiḥ // (49.2) Par.?
brāhmaṇasyāparādhe tu caturṣv aṅko vidhīyate / (50.1) Par.?
gurutalpe surāpāne steye brāhmaṇahiṃsane // (50.2) Par.?
gurutalpe bhagaḥ kāryaḥ surāpāne dhvajaḥ smṛtaḥ / (51.1) Par.?
steye tu śvapadaṃ kṛtvā śikhipittena kūṭayet // (51.2) Par.?
viśirāḥ puruṣaḥ kāryo lalāṭe bhrūṇaghātinaḥ / (52.1) Par.?
asaṃbhāṣyaś ca kartavyas tan manor anuśāsanam // (52.2) Par.?
rājā stenena gantavyo muktakeśena dhāvatā / (53.1) Par.?
ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām // (53.2) Par.?
anenā bhavati stenaḥ svakarmapratipādanāt / (54.1) Par.?
rājānaṃ tat spṛśed ena utsṛjantaṃ sakilbiṣam // (54.2) Par.?
rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ / (55.1) Par.?
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // (55.2) Par.?
śāsanād vā vimokṣād vā steno mucyate kilbiṣāt / (56.1) Par.?
aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam // (56.2) Par.?
gurur ātmavatāṃ śāstā śāstā rājā durātmanām / (57.1) Par.?
atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ // (57.2) Par.?
aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam / (58.1) Par.?
dvir aṣṭāpādyaṃ vaiśyasya dvātriṃśat kṣatriyasya tu // (58.2) Par.?
brāhmaṇasya catuḥṣaṣṭīty evaṃ svāyaṃbhuvo 'bravīt / (59.1) Par.?
tatrāpi ca viśeṣeṇa vidvatsv abhyadhikaṃ bhavet // (59.2) Par.?
śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ / (60.1) Par.?
śārīrā daśadhā proktā arthadaṇḍās tv anekadhā // (60.2) Par.?
kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca / (61.1) Par.?
śārīras tv avarodhādir jīvitāntas tathaiva ca // (61.2) Par.?
kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ / (62.1) Par.?
māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ // (62.2) Par.?
kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ / (63.1) Par.?
dvyavaro 'ṣṭāparaś cānyas tryavaro dvādaśottaraḥ // (63.2) Par.?
kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ / (64.1) Par.?
evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt // (64.2) Par.?
kārṣāpaṇo dakṣiṇasyāṃ diśi raupyaḥ pravartate / (65.1) Par.?
paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu // (65.2) Par.?
māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu / (66.1) Par.?
kākaṇī tu caturbhāgo māṣasya ca paṇasya ca // (66.2) Par.?
pāñcanadyāḥ pradeśe tu saṃjñā yā vyāvahārikī / (67.1) Par.?
kārṣāpaṇapramāṇaṃ tu nibaddham iha vai tayā // (67.2) Par.?
kārṣāpaṇo 'ṇḍikā jñeyāś catasras tās tu dhānakaḥ / (68.1) Par.?
taddvādaśa suvarṇasya dīnāraś citrakaḥ smṛtaḥ // (68.2) Par.?
vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ / (69.1) Par.?
hanyād upāyair nipuṇair gṛhītān pure ca rāṣṭre nigṛhṇīyāt pāpān // (69.2) Par.?
Duration=0.32269597053528 secs.