Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ordeal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadā sākṣī na vidyate vivāde vadatāṃ nṛṇām / (1.1) Par.?
tadā divyaiḥ parīkṣeta śapathaiś ca pṛthagvidhaiḥ // (1.2) Par.?
satyaṃ vāhanaśastrāṇi gobījarajatāni ca / (2.1) Par.?
devatāpitṛpādāś ca dattāni sukṛtāni ca // (2.2) Par.?
mahāparādhe divyāni dāpayet tu mahīpatiḥ / (3.1) Par.?
alpeṣu ca naraḥ śreṣṭhaḥ śapathaiḥ śāpayen naram // (3.2) Par.?
ete hi śapathāḥ proktāḥ sukarāḥ svalpasaṃśaye / (4.1) Par.?
sāhaseṣv abhiśāpe ca vidhir divyaḥ prakīrtitaḥ // (4.2) Par.?
saṃdigdhe 'rthe 'bhiyuktānāṃ pracchanneṣu viśeṣataḥ / (5.1) Par.?
divyaḥ pañcavidho jñeya ity āha bhagavān manuḥ // (5.2) Par.?
dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamaḥ / (6.1) Par.?
uktāny etāni divyāni dūṣitānāṃ viśodhane // (6.2) Par.?
saṃdigdheṣv abhiyuktānāṃ viśuddhyarthaṃ mahātmanā / (7.1) Par.?
nāradena punaḥ proktāḥ satyānṛtavibhāvanāḥ / (7.2) Par.?
vādino 'numatenainaṃ kārayen nānyathā budhaḥ // (7.3) Par.?
tulā
caturhastau tulāpādāv ucchrayeṇa prakīrtitau / (8.1) Par.?
ṣaḍḍhastaṃ tu tayor dṛṣṭaṃ pramāṇaṃ parimāṇataḥ // (8.2) Par.?
pādayor antaraṃ hastaṃ bhaved adhyardham eva ca / (9.1) Par.?
śikyadvayaṃ samāsajya dhaṭe karkaṭake dṛḍhe // (9.2) Par.?
tulayitvā naraṃ pūrvaṃ cihnaṃ kuryād dhaṭasya tu / (10.1) Par.?
kakṣāsthānena taṃ tulyam avatārya tato dhaṭāt // (10.2) Par.?
samayaiḥ parigṛhyainaṃ punar āropayen naraḥ / (11.1) Par.?
tasmin evaṃ kṛte sā cet kakṣe sthāpya suniścalā // (11.2) Par.?
tulito yadi vardheta śuddhaḥ syān nātre saṃśayaḥ / (12.1) Par.?
samo vā hīyamāno vā na viśuddho bhaven naraḥ // (12.2) Par.?
dharmaparyāyavacanair dhaṭa ity abhidhīyase / (13.1) Par.?
tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca / (13.2) Par.?
tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ // (13.3) Par.?
vyavahārābhiśasto 'yaṃ mānuṣas tulyate tathā / (14.1) Par.?
tad eva saṃśayāpannaṃ dharmatas trātum arhasi // (14.2) Par.?
Hot iron
ata ūrdhvaṃ pravakṣyāmi lohasya vidhim uttamam / (15.1) Par.?
dvātriṃśadaṅgulāni tu maṇḍalān maṇḍalāntaram // (15.2) Par.?
aṣṭābhir maṇḍalair evam aṅgulānāṃ śatadvayam / (16.1) Par.?
caturviṃśat samākhyātaṃ saṃkhyātattvārthadarśibhiḥ // (16.2) Par.?
kalpitair maṇḍalair evam uṣitasya śucer api / (17.1) Par.?
saptāśvatthasya pattrāṇi sūtreṇāveṣṭya hastayoḥ // (17.2) Par.?
vidadhyāt taptalohasya pañcāśatpalam saṃmitam / (18.1) Par.?
hastābhyāṃ piṇḍam ādāya śanaiḥ saptapadaṃ vrajet // (18.2) Par.?
na maṇḍalam atikrāmen nāpy arvāk pādayet padam / (19.1) Par.?
na ca pātayetāprāptaḥ yāvadbhūmiḥ prakalpitā // (19.2) Par.?
tīrtvānena vidhānena maṇḍalāni samāhitaḥ / (20.1) Par.?
adagdhaḥ sarvato yas tu sa viśuddho bhaven naraḥ // (20.2) Par.?
bhayād vā pātayate yas tv adagdho yo vibhāvyate / (21.1) Par.?
punas taṃ hārayel lohaṃ sthitir eṣā purātanī / (21.2) Par.?
anena vidhinā kāryo hutāśasamayaḥ smṛtaḥ // (21.3) Par.?
tvam agne sarvabhūtānām antaścarasi sākṣivat / (22.1) Par.?
sukṛtaṃ duṣkṛtaṃ lokena ajñātaṃ vidyate tvayā // (22.2) Par.?
pracchannāni manuṣyāṇāṃ pāpāni sukṛtāni ca / (23.1) Par.?
yathāvad eva jānīṣe na vidur yāni mānuṣāḥ // (23.2) Par.?
vyavahārābhiśasto 'yaṃ puruṣaḥ śuddhim icchati / (24.1) Par.?
tad enaṃ saṃśayāpannaṃ dharmatas trātum arhasi // (24.2) Par.?
Water
ataḥ paraṃ pravakṣyāmi toyasya vidhim uttamam / (25.1) Par.?
nātikrūreṇa dhanuṣā prerayet sāyakatrayam // (25.2) Par.?
madhyamas tu śaro grāhyaḥ puruṣeṇa yavīyasā / (26.1) Par.?
pratyānītasya tasyātha sa viśuddho bhaven naraḥ // (26.2) Par.?
anyathā na viśuddhaḥ syād ekāṅgam api darśayet / (27.1) Par.?
sthānād anyatra vā gacched yasmin pūrvaṃ niveśitaḥ // (27.2) Par.?
striyas tu na balāt kāryā na pumān api durbalaḥ / (28.1) Par.?
bhīrutvād yoṣito mṛtyuḥ kṛśasyāpi balāt kuryāt / (28.2) Par.?
sahasā prāpnuyāt sarvāṃs tasmād etān na majjayet // (28.3) Par.?
toyamadhye manuṣyasya gṛhītvorū susaṃyataḥ // (29.1) Par.?
satyānṛtavibhāgasya toyāgnī spaṣṭakṛttamau / (30.1) Par.?
yataś cāgnir abhūd asmāt tatas toyaṃ viśiṣyate // (30.2) Par.?
kriyate dharmatattvajñair dūṣitānāṃ viśodhanam / (31.1) Par.?
tasmāt satyena bhagavañ jaleśa trātum arhasi // (31.2) Par.?
Poison
ataḥ paraṃ pravakṣyāmi viṣasya vidhim uttamam / (32.1) Par.?
tulayitvā viṣaṃ pūrvaṃ deyam etaddhimāgame // (32.2) Par.?
na pūrvāhṇe na madhyāhne na saṃdhyāyāṃ tu dharmavit / (33.1) Par.?
śaradgrīṣmavasanteṣu varṣāsu ca na dāpayet // (33.2) Par.?
bhagnaṃ ca dāritaṃ caiva dhūpitaṃ miśritaṃ tathā / (34.1) Par.?
kālakūṭam alambuṃ ca viṣaṃ yatnena varjayet // (34.2) Par.?
śārṅgahaimavataṃ śastaṃ gandhavarṇarasānvitam / (35.1) Par.?
mahādoṣavate deyaṃ rājñā tattvabubhutsayā // (35.2) Par.?
na bālāturavṛddheṣu naiva svalpāparādhiṣu / (36.1) Par.?
viṣasya tu yavān sapta dadyācchodhye ghṛtaplutān // (36.2) Par.?
viṣasya palaṣaḍbhāgād bhāgo viṃśatimas tu yaḥ / (37.1) Par.?
tam aṣṭabhāgahīnaṃ tu śodhye dadyād ghṛtaplutam // (37.2) Par.?
yathoktena vidhānena viprān spṛṣṭvānumoditaḥ / (38.1) Par.?
sopavāsaś ca khādeta devabrāhmaṇasaṃnidhau // (38.2) Par.?
viṣaṃ vegaklamāpetaṃ sukhena yadi jīryate / (39.1) Par.?
viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet // (39.2) Par.?
tvaṃ viṣa brahmaṇaḥ putraḥ satyadharmaratau sthitaḥ / (40.1) Par.?
śodhayainaṃ naraṃ pāpāt satyenāsyāmṛtībhava // (40.2) Par.?
kośa
ataḥ paraṃ pravakṣyāmi kośasya vidhim uttamam // (41.1) Par.?
pūrvāhṇe sopavāsasya snātasyārdrapaṭasya ca / (42.1) Par.?
saśūkasyāvyasaninaḥ kośapānaṃ vidhīyate // (42.2) Par.?
yadbhaktaḥ so 'bhiyuktaḥ syāt taddaivatyaṃ tu pāyayet / (43.1) Par.?
saptāhād yasya dṛśyate dvisaptāhena vā punaḥ / (43.2) Par.?
pratyātmikaṃ tu yatkiṃcit saiva tasya vibhāvanā // (43.3) Par.?
dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet / (44.1) Par.?
nābhiyojyaḥ sa viduṣāṃ kṛtakālavyatikramāt // (44.2) Par.?
mahāparādhe nirdharme kṛtaghne klībakutsite / (45.1) Par.?
nāstikavrātyadāseṣu kośapānaṃ vivarjayet // (45.2) Par.?
yathoktena prakāreṇa pañca divyāni dharmavit / (46.1) Par.?
dadyād rājābhiyuktānāṃ pretya ceha ca nandati // (46.2) Par.?
na viṣaṃ brāhmaṇe dadyān na lohaṃ kṣatriyo haret / (47.1) Par.?
na nimajjyāpsu vaiśyaś ca śūdraḥ kośaṃ na pāyayet // (47.2) Par.?
varṣāsu na viṣaṃ dadyāt hemante nāpsu majjayet / (48.1) Par.?
na lohaṃ hārayed grīṣme na kośaṃ pāyayen niśi // (48.2) Par.?
Duration=0.16417479515076 secs.