Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8155
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ vyāsena kathitaṃ purāṇaṃ gāruḍaṃ tava / (1.2) Par.?
etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
ahaṃ hi munibhiḥ sārdhaṃ gato badarikāśramam / (2.2) Par.?
tatra dṛṣṭo mayā vyāso dhyāyamānaḥ pareśvaram // (2.3) Par.?
taṃ praṇamyopaviṣṭo 'haṃ pṛṣṭavānhi munīśvaram / (3.1) Par.?
sūta uvāca / (3.2) Par.?
vyāsa brūhi hare rūpaṃ jagatsargādikaṃ tataḥ // (3.3) Par.?
manye dhyāyasi taṃ yasmāttasmājjānāsi taṃ vibhum / (4.1) Par.?
evaṃ pṛṣṭo yathā prāha tathā viprā nibodhata // (4.2) Par.?
vyāsa uvāca / (5.1) Par.?
śṛṇu sūta pravakṣyāmi purāṇaṃ gāruḍaṃ tava / (5.2) Par.?
saha nāradadakṣādyairbrahmā māmuktavānyathā // (5.3) Par.?
sūta uvāca / (6.1) Par.?
dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān / (6.2) Par.?
brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam // (6.3) Par.?
vyāsa uvāca / (7.1) Par.?
ahaṃ hi nārado dakṣo bhṛgvādyāḥ praṇipatya tam / (7.2) Par.?
sāraṃ brūhīti papracchurbrahmāṇaṃ brahmalokagam // (7.3) Par.?
brahmovāca / (8.1) Par.?
purāṇaṃ gāruḍaṃ sāraṃ rudraṃ ca māṃ yathā / (8.2) Par.?
suraiḥ sahābravīdviṣṇustathāhaṃ vyāsa vacmi te // (8.3) Par.?
vyāsa uvāca / (9.1) Par.?
kathaṃ rudraṃ suraiḥ sārdhamabravīdvai hariḥ purā / (9.2) Par.?
purāṇaṃ gāruḍaṃ sāraṃ brūhi brahmanmahārthakam // (9.3) Par.?
brahmovāca / (10.1) Par.?
ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha / (10.2) Par.?
tatra dṛṣṭo mayā rudro dhyāyamānaḥ paraṃ padam // (10.3) Par.?
pṛṣṭo namaskṛtaḥ kiṃ tvaṃ devaṃ dhyāyasi śaṅkara / (11.1) Par.?
tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ // (11.2) Par.?
sārātsārataraṃ tattvaṃ śrotukāmaḥ suraiḥ saha / (12.1) Par.?
rudra uvāca / (12.2) Par.?
ahaṃ dhyāyāmi taṃ viṣṇuṃ paramātmānamīśvaram // (12.3) Par.?
sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam / (13.1) Par.?
bhasmoddhūlitadehastu jaṭāmaṇḍalamaṇḍitaḥ // (13.2) Par.?
viṣṇorārādhanārthaṃ me vratacaryā pitāmaha / (14.1) Par.?
tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham // (14.2) Par.?
viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam / (15.1) Par.?
śuciṃ śuciṣadaṃ haṃsaṃ tatpadaṃ parameśvaram // (15.2) Par.?
yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham / (16.1) Par.?
yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca // (16.2) Par.?
guṇabhūtāni bhūteśe sūtre maṇigaṇā iva / (17.1) Par.?
sahasrākṣaṃ sahasrāṅghriṃ sahasroruṃ varānanam // (17.2) Par.?
aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām / (18.1) Par.?
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi // (18.2) Par.?
yaṃ vākyeṣvanuvākyeṣu niṣatsūpaniṣatsu ca / (19.1) Par.?
gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu // (19.2) Par.?
purāṇapuruṣaḥ prokto brahmā prokto dvijātiṣu / (20.1) Par.?
kṣaye saṃkarṣaṇaḥ proktastamupāsyamupāsmahe // (20.2) Par.?
yasmiṃllokāḥ sphurantīme jale śakunayo yathā / (21.1) Par.?
ṛtamekākṣaraṃ brahma yattatsadasataḥ param // (21.2) Par.?
arcayanti ca yaṃ devā yakṣarākṣasapannagāḥ / (22.1) Par.?
yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ // (22.2) Par.?
candrādityau ca nayane taṃ devaṃ cintayāmyaham / (23.1) Par.?
yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ // (23.2) Par.?
yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham / (24.1) Par.?
yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu // (24.2) Par.?
kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham / (25.1) Par.?
paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ // (25.2) Par.?
anādirādir viśvasya taṃ devaṃ cintayāmyaham / (26.1) Par.?
manasaścandramā yasya cakṣuṣośca divākaraḥ // (26.2) Par.?
mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham / (27.1) Par.?
padbhyāṃ yasya kṣitirjātā śrotrābhyāṃ ca tathā diśaḥ // (27.2) Par.?
mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham / (28.1) Par.?
sargaśca pratisargaśca vaṃśo manvantarāṇi ca // (28.2) Par.?
vaṃśānucaritaṃ yasmāttaṃ devaṃ cintayāmyaham / (29.1) Par.?
yaṃ dhyāyāmyaham etasmādūjāmaḥ sāramīkṣitum // (29.2) Par.?
brahmovāca / (30.1) Par.?
ityukto 'haṃ purā rudraḥ śvetadvīpanivāsinam / (30.2) Par.?
stutvā praṇamya taṃ viṣṇuṃ śrotukāma sthitaḥ suraiḥ // (30.3) Par.?
asmākaṃ madhyato rudra uvāca parameśvaram / (31.1) Par.?
sārāt sārataraṃ viṣṇuṃ pṛṣṭavāṃstaṃ praṇamya vai // (31.2) Par.?
brahmovāca / (32.1) Par.?
yathā papraccha māṃ vyāsas tathāsau bhagavān bhavaḥ / (32.2) Par.?
papraccha viṣṇuṃ devādyaiḥ śṛṇvatāmamaraiḥ saha // (32.3) Par.?
rudra uvāca / (33.1) Par.?
hare kathaya deveśa devadevaḥ ka īśvaraḥ / (33.2) Par.?
ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ // (33.3) Par.?
kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā / (34.1) Par.?
kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai // (34.2) Par.?
kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ / (35.1) Par.?
kīdṛśairavatāraiśca kasminyāti layaṃ jagat // (35.2) Par.?
sargaśca pratisargaśca vaṃśo manvantarāṇi ca / (36.1) Par.?
kasmāddevātpravartante kasmin etat pratiṣṭhitam // (36.2) Par.?
etatsarvaṃ hare brūhi yaccānyadapi kiṃcana / (37.1) Par.?
parameśvaramāhātmyaṃ yuktayogādikaṃ tathā // (37.2) Par.?
tathāṣṭādaśa vidyāśca harī rudraṃ tato 'bravīt / (38.1) Par.?
hariruvāca / (38.2) Par.?
śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha // (38.3) Par.?
ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ / (39.1) Par.?
ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ // (39.2) Par.?
ahaṃ hi pūjito rudra dadāmi paramāṃ gatim / (40.1) Par.?
niyamaiśca vrataistuṣṭa ācāreṇa ca mānavaiḥ // (40.2) Par.?
jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva / (41.1) Par.?
duṣṭanigrahakartā hi dharmagoptā tvahaṃ hara // (41.2) Par.?
avatāraiśca matsyādyaiḥ pālayāmyakhilaṃ jagat / (42.1) Par.?
ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham // (42.2) Par.?
svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca / (43.1) Par.?
yogī yogo 'ham evādyaḥ purāṇānyahamevaca // (43.2) Par.?
jñātā śrotā tathā mantā vaktā vaktavyameva ca / (44.1) Par.?
sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ // (44.2) Par.?
dhyānaṃ pūjopahāro 'haṃ maṇḍalānyahameva ca / (45.1) Par.?
itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva // (45.2) Par.?
sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva / (46.1) Par.?
ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham // (46.2) Par.?
ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham / (47.1) Par.?
varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ // (47.2) Par.?
yamo 'haṃ niyamo rudra vratāni vividhāni ca / (48.1) Par.?
ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā // (48.2) Par.?
purā māṃ garuḍaḥ pakṣī tapasārādhayadbhuvi / (49.1) Par.?
tuṣṭa ūce varaṃ brūhi matto vavre varaṃ sa tu // (49.2) Par.?
garuḍa uvāca / (50.1) Par.?
mama mātā ca vinatā nāgairdāsīkṛtā hare / (50.2) Par.?
yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat // (50.3) Par.?
dāsyādvimokṣayiṣyāmi yathāhaṃ vāhanastava / (51.1) Par.?
mahābalo mahāvīryaḥ sarvajño nāgadāraṇaḥ // (51.2) Par.?
purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru / (52.1) Par.?
viṣṇuruvāca / (52.2) Par.?
yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati // (52.3) Par.?
nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi / (53.1) Par.?
devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi // (53.2) Par.?
mahābalo vāhanastvaṃ bhaviṣyasi viṣārdanaḥ / (54.1) Par.?
purāṇaṃ matprasādācca mama māhātmyavācakam // (54.2) Par.?
yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati / (55.1) Par.?
gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati // (55.2) Par.?
yathāhaṃ devadevānāṃ śrīḥ khyāto vinatāsuta / (56.1) Par.?
tathā khyātiṃ purāṇeṣu gāruḍaṃ garuḍaiṣyati // (56.2) Par.?
yathāhaṃ kīrtanīyo 'tha tathā tvaṃ garuḍātmanā / (57.1) Par.?
māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam // (57.2) Par.?
ityukto garuḍo rudra kaśyapāyāha pṛcchate / (58.1) Par.?
kaśyapo gāruḍaṃ śrutvā vṛkṣaṃ dagdhamajīvayat // (58.2) Par.?
svayaṃ cānyamanā bhūtvā vidyayānyānyajīvayat / (59.1) Par.?
yakṣi oṃuṃsvāhājāpī vidyayaṃ gāruḍī parā / (59.2) Par.?
garuḍoktaṃ gāruḍaṃ hi śṛṇu rudra madātmakam // (59.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ // (60.1) Par.?
Duration=0.22547006607056 secs.