Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8157
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudra uvāca / (1.1) Par.?
sargaśca pratisargaśca vaṃśo manvantarāṇi ca / (1.2) Par.?
vaṃśānucaritaṃ caiva etad brūhi janārdana // (1.3) Par.?
hariruvāca / (2.1) Par.?
śṛṇu rudra pravakṣyāmi sargādīnpāpanāśanām / (2.2) Par.?
sargasthitilayāntāṃ tāṃ viṣṇoḥ krīḍāṃ purātanīm // (2.3) Par.?
naranārāyaṇo devo vāsudevo nirañjanaḥ / (3.1) Par.?
paramātmā paraṃ brahma jagajjanilayādikṛt // (3.2) Par.?
tad etat sarvam evaitad vyaktāvyaktasvarūpavat / (4.1) Par.?
tathā puruṣarūpeṇa kālarūpeṇa ca sthitam // (4.2) Par.?
vyaktaṃ viṣṇustathāvyaktaṃ puruṣaḥ kāla eva ca / (5.1) Par.?
krīḍato bālakasyeva ceṣṭāstasya niśāmaya // (5.2) Par.?
anādinidhano dhātā tvanantaḥ puruṣottamaḥ / (6.1) Par.?
tasmādbhavati cāvyaktaṃ tasmādātmāpi jāyate // (6.2) Par.?
tasmād buddhirmanastasmāttataḥ khaṃ pavanastataḥ / (7.1) Par.?
tasmāttejastatastvāpastato bhūmistato 'bhavat // (7.2) Par.?
aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi / (8.1) Par.?
śarīragrahaṇaṃ pūrvaṃ sṛṣṭyarthaṃ kurute prabhuḥ // (8.2) Par.?
brahmā caturmukho bhūtvā rajomātrādhikaḥ sadā / (9.1) Par.?
śarīragrahaṇaṃ kṛtvāsṛjadetaccarācaram // (9.2) Par.?
aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam / (10.1) Par.?
sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca // (10.2) Par.?
apasaṃhriyate cānte saṃhartā ca svayaṃ hara / (11.1) Par.?
brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam // (11.2) Par.?
rudrarūpī ca kalpānte jagatsaṃharate 'khilam / (12.1) Par.?
brahmā tu sṛṣṭikāle 'smiñjamadhyagatāṃ mahīm // (12.2) Par.?
daṃṣṭūyoddharati jñātvā vārāhīm āsthitastanūm / (13.1) Par.?
devādisargānvakṣye 'haṃ saṃkṣepācchṛṇu śaṅkara // (13.2) Par.?
prathamo mahataḥ sargo virūpo brahmaṇastu saḥ / (14.1) Par.?
nanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ // (14.2) Par.?
vaikārikastṛtīyastu sargastvaindriyakaḥ smṛtaḥ / (15.1) Par.?
ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ // (15.2) Par.?
mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ / (16.1) Par.?
tiryaksrotāstu yaḥ proktastiryagyonyaḥ sa ucyate // (16.2) Par.?
tadūrdhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ / (17.1) Par.?
tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // (17.2) Par.?
aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasastu saḥ / (18.1) Par.?
pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ // (18.2) Par.?
prākṛto vaikṛtaścāpi kaumāro navamaḥ smṛtaḥ / (19.1) Par.?
sthāvarāntāḥ surādyāstu prajā rudra caturvidhāḥ // (19.2) Par.?
brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ sutāḥ / (20.1) Par.?
tato devāsurapitṝnmānuṣāṃśca catuṣṭayam // (20.2) Par.?
sisṛkṣurambhāṃsyetāni svamātmānamayūyujat / (21.1) Par.?
vyaktātmanas tamomātrād udriktāstatprajāpateḥ // (21.2) Par.?
sisṛkṣor jaghanātpūrvamasurā jajñire tataḥ / (22.1) Par.?
utsasarja tatastāṃ tu tamomātrātmikāṃ tanūm // (22.2) Par.?
tamomātrā tanustyaktā śaṅkarābhūdvibhāvarī / (23.1) Par.?
yakṣopakṣāṃsi taddehe prītimāpustataḥ surāḥ // (23.2) Par.?
sattvodriktāstu mukhataḥ sambhūtā brahmaṇo hara / (24.1) Par.?
sattvaprāyā tanustena saṃtyaktā sāpyabhūddinam // (24.2) Par.?
tato hi balino rātrāvasurā devatā divā / (25.1) Par.?
sattvamātrāṃ tanuṃ gṛhya pitaraśca tato 'bhavan // (25.2) Par.?
sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ / (26.1) Par.?
rajomātrāṃ tanuṃ gṛhya manuṣyāstvabhavaṃstataḥ // (26.2) Par.?
sā tyaktā cābhavajjyotsnā prāksandhyā yābhidhīyate / (27.1) Par.?
jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai // (27.2) Par.?
rajomātrāṃ tanuṃ gṛhya kṣudabhūtkopa eva ca / (28.1) Par.?
kṣuttṛṭkṣāmā amṛgbhakṣā rākṣasā rakṣaṇācca ye // (28.2) Par.?
yakṣākhyā jakṣaṇājjñeyāḥ sarpā vai keśasarpaṇāt / (29.1) Par.?
jātāḥ kopena bhūtāste gandharvā jajñire tataḥ // (29.2) Par.?
gāyanto jajñire vācaṃ gandharvāpsarasaśca ye / (30.1) Par.?
svargaṃ dyaurvakṣasaścakre sukhato 'jāḥ sa muṣṭavān // (30.2) Par.?
sṛṣṭavānudarād rāś ca pārśvābhyāṃ ca prajāpatiḥ / (31.1) Par.?
padbhyāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā // (31.2) Par.?
oṣadbhyaḥ phalamūlinyo romabhyastasya jajñire / (32.1) Par.?
gaurajaḥ puruṣo medhyo hyaśvāśvataragardabhāḥ // (32.2) Par.?
etān grāmyānpaśūnprāhurāraṇyāṃśca nibodha me / (33.1) Par.?
śvāpadaṃ dvikhuraṃ hastivānarāḥ pakṣipañcamāḥ // (33.2) Par.?
audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāśca sarīsṛpāḥ / (34.1) Par.?
pūrvādibhyo mukhebhyastu ṛgvedādyāḥ prajajñire // (34.2) Par.?
āsyādvai brāhmaṇā jātā bāhubhyāṃ kṣattriyāḥ smṛtāḥ / (35.1) Par.?
ūrubhyāṃ tu viśaḥ sṛṣṭāḥ śūdraḥ padbhyām ajāyata // (35.2) Par.?
brahmaloko brāhmaṇānāṃ śākraḥ kṣattriyajanmanām / (36.1) Par.?
mārutaṃ ca viśāṃ sthānaṃ gāndharvaṃ śūdrajanmanām // (36.2) Par.?
brahmacārivratasthānāṃ brahmalokaḥ prajāyate / (37.1) Par.?
prājāpatyaṃ gṛhasthānāṃ yathāvihitakāriṇām // (37.2) Par.?
sthānaṃ saptarṣīṇāṃ ca tathaiva vanavāsinām / (38.1) Par.?
yatīnāmakṣayaṃ sthānaṃ yadṛcchāgāmināṃ sadā // (38.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sṛṣṭivarṇanaṃ nāma caturtho 'dhyāyaḥ // (39.1) Par.?
Duration=0.18995881080627 secs.