Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8161
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
uttānapādād abhavat surucyāmuttamaḥ sutaḥ / (1.2) Par.?
sunītyāṃ tu dhruvaḥ putraḥ sa lebhe sthānamuttamam // (1.3) Par.?
muniprasādādārādhya devadevaṃ janārdanam / (2.1) Par.?
dhruvasya tanayaḥ śliṣṭirmahābalaparākramaḥ // (2.2) Par.?
tasya prācīnabarhistu putrastasyāpyudāradhīḥ / (3.1) Par.?
divaṃjayastasya sutastasya putro ripuḥ smṛtaḥ // (3.2) Par.?
ripoḥ putrastathā śrīmāṃścākṣuṣaḥ kīrtito manuḥ / (4.1) Par.?
rurustasya sutaḥ śrīmānaṅgastasyāpi cātmajaḥ // (4.2) Par.?
aṅgasya veṇaḥ putrastu nāstiko dharmavarjitaḥ / (5.1) Par.?
adharmakārī veṇaśca munibhiśca kuśairhataḥ // (5.2) Par.?
ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat / (6.1) Par.?
hrasvo 'timātraḥ kṛṣṇāṅgo niṣīdeti tato 'bruvan // (6.2) Par.?
niṣādastena vai jāto vindhyaśailanivāsakaḥ / (7.1) Par.?
tato 'sya dakṣiṇaṃ pāṇiṃ mamanthuḥ sahasā dvijāḥ // (7.2) Par.?
tasmāttasya suto jāto viṣṇormānasarūpadhṛk / (8.1) Par.?
puthurityevanāmā sa veṇaputro divaṃ yayau // (8.2) Par.?
dudoha pṛthivīṃ rājā prajānāṃ jīvanāya hi / (9.1) Par.?
antardhānaḥ pṛthoḥ putrotahavirdhānas tadātmajaḥ // (9.2) Par.?
prācīnabarhis tatputraḥ pṛthivyāmekarāḍ babhau / (10.1) Par.?
upayeme samudrasya lavaṇasya sa vai sutām // (10.2) Par.?
tasmātsuṣāva sāmudrī daśa prācīnabarhiṣaḥ / (11.1) Par.?
sarve prācetasā nāma dhanurvedasya pāragāḥ // (11.2) Par.?
apṛthagadharmacaraṇās te 'tapyanta mahattapaḥ / (12.1) Par.?
daśavarṣasahasrāṇi samudrasalileśayāḥ // (12.2) Par.?
prajāpatitvaṃ samprāpya bhāryā teṣāṃ ca māriṣa / (13.1) Par.?
abhavaddhavaśāpena tasyāṃ dakṣo 'bhavattataḥ // (13.2) Par.?
asṛjanmanasā dakṣaḥ prajāḥ pūrvaṃ caturvidhāḥ / (14.1) Par.?
nāvardhanta ca tāstasya apadhyātā hareṇa tu // (14.2) Par.?
maithunena tataḥ sṛṣṭiṃ kartumaicchatprajāpatiḥ / (15.1) Par.?
asiknīm āvahadbhāryāṃ vīraṇasya prajāpateḥ // (15.2) Par.?
tasya putrasahasraṃ tu vairaṇyāṃ samapadyata / (16.1) Par.?
nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ // (16.2) Par.?
dakṣaputrasahasraṃ ca teṣu naṣṭeṣu sṛṣṭavān / (17.1) Par.?
śabalāśvāste 'pi gatā bhrātṝṇāṃ padavīṃ hara // (17.2) Par.?
dakṣaḥ kruddhaḥ śaśāpātha nāradaṃ janma cāpsyasi / (18.1) Par.?
nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ // (18.2) Par.?
yajñe dhvaste 'tha dakṣo 'pi śaśāpograṃ maheśvaram / (19.1) Par.?
stutvātvāmupacāraiśca pūjayiṣyanti śaṅkara // (19.2) Par.?
janmāntare 'pi vaireṇa te vinaśyanti śaṅkara / (20.1) Par.?
tasmādvairaṃ na kartavyaṃ kadācidapi kenacit / (20.2) Par.?
asiknyāṃ janayāmāsa dakṣo duhitaro hyatha // (20.3) Par.?
ṣaṣṭiṃ kanyā rūpayutā dve caivāṅgirase dadau / (21.1) Par.?
dve prādātsa kṛśāśvāya daśa dharmāya cāpyatha // (21.2) Par.?
caturdaśa kaśyapāya aṣṭāviṃśatim indave / (22.1) Par.?
pradadau bahuputrāya suprabhāṃ bhāminīṃ tathā // (22.2) Par.?
manoramāṃ bhānumatīṃ viśālāṃ bahudāmatha / (23.1) Par.?
dakṣaḥ prādānmahādeva catasro 'riṣṭanemaye // (23.2) Par.?
sa kṛśāśvāya ca prādāt suprajāṃ ca tathā jayām / (24.1) Par.?
arundhatī vasuryārmī lambā bhānur marudvatī // (24.2) Par.?
saṃkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa / (25.1) Par.?
dharmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham // (25.2) Par.?
aditirditirdanuḥ kālā hyanāyuḥ siṃhikā muniḥ / (26.1) Par.?
kadrūḥ sādhyā harā krodhā vinatā surabhiḥ khagā // (26.2) Par.?
viśvedevāstu viśvāyāḥ sādhyā sādhyānvyajāyata / (27.1) Par.?
marutvatyāṃ marutvanto vasostu vasavastathā // (27.2) Par.?
bhānostu bhānavo rudra muhūrtācca muhūrtajāḥ / (28.1) Par.?
lambāyāścaiva ghoṣo 'tha nāgavīthistu yāmitaḥ // (28.2) Par.?
pṛthivīviṣayaṃ sarvamarutvatyāṃ vyajāyata / (29.1) Par.?
saṃkalpāyāstu sarvātmā jajñe saṃkalpa eva hi // (29.2) Par.?
āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ / (30.1) Par.?
pratyūṣaśca prabhāsaśca vasavo nāmabhiḥ smṛtāḥ // (30.2) Par.?
āpasya putro vetuṇḍiḥ śramaḥ śrānto dhvanistathā / (31.1) Par.?
dhruvasya putro bhagavānkālo lokaprakālanaḥ // (31.2) Par.?
somasya bhagavānvarcā varcasvī yena jāyate / (32.1) Par.?
dharasya putro druhiṇo hutahavyavahastathā // (32.2) Par.?
manoharāyāṃ śiśiraḥ prāṇo 'tha ramaṇastathā / (33.1) Par.?
anilasya śivā bhāryā tasyāḥ putraḥ pulomajaḥ // (33.2) Par.?
avijñātagatiścaiva dvau putrāvanilasya tu / (34.1) Par.?
agniputraḥ kumārastu śarastambe vyajāyat // (34.2) Par.?
tasya śākho viśākhaśca naigameyaśca pṛṣṭhajaḥ / (35.1) Par.?
apatyaṃ kṛttikānāṃ tu kārtikeya iti smṛtaḥ // (35.2) Par.?
pratyuṣasya viduḥ putramṛṣiṃ nāmnā tu devalam / (36.1) Par.?
viśvakarmā prabhāsasya vikhyāto devavardhakiḥ // (36.2) Par.?
ajaikapādahirbudhnyastvaṣṭā rudraśca vīryavān / (37.1) Par.?
tvaṣṭuścāpyātmajaḥ putro viśvarūpo mahātapāḥ // (37.2) Par.?
haraśca bahurūpaśca tryambakaścāparājitaḥ / (38.1) Par.?
vṛṣākapiśca śambhuśca kaparde raivatastathā // (38.2) Par.?
mṛgavyādhaśca śarvaśca kapālī ca mahāmune / (39.1) Par.?
ekādaśaite kathitā rudrāstribhuvaneśvarāḥ // (39.2) Par.?
adityāṃ kaśyapāccaiva sūryā dvādaśa jajñire / (40.1) Par.?
viṣṇuḥ śakro 'ryamā dhātā tvaṣṭā pūṣā tathaiva ca // (40.2) Par.?
vivasvānsavitā caiva mitro varuṇa eva ca / (41.1) Par.?
aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ // (41.2) Par.?
saptaviṃśatiḥ somasya patnyo nakṣatrasaṃjñitāḥ / (42.1) Par.?
hiraṇyakaśipurdityāṃ hiraṇyākṣo 'bhavattadā // (42.2) Par.?
siṃhikā cābhavatkanyā vipracittiparigrahā / (43.1) Par.?
hiraṇyakaśipoḥ putrāścatvāraḥ pṛthulaujasaḥ // (43.2) Par.?
anuhrādaśca hrādaśca prahrādaścaiva vīryavān / (44.1) Par.?
saṃhrādaścāvamasteṣāṃ prahrādo viṣṇutatparaḥ // (44.2) Par.?
saṃhrādaputra āyuṣmāñchibir bāṣkala eva ca / (45.1) Par.?
virocanaśca prāhrādirbalirjajñe virocanāt // (45.2) Par.?
baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ vṛṣadhvaja / (46.1) Par.?
hiraṇyākṣasutāścāsansarva eva mahābalāḥ // (46.2) Par.?
utkuraḥ śakuniścaiva bhūtasaṃtāpanastathā / (47.1) Par.?
mahānāgo mahābāhuḥ kālanābhastathāparaḥ // (47.2) Par.?
abhavandanuputrāśca dvimūrdhā śaṅkarastathā / (48.1) Par.?
ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambarastathā // (48.2) Par.?
ekacakro mahābāhustārakaśca mahābalaḥ / (49.1) Par.?
svarbhānurvṛṣaparvā ca pulomā ca mahāsuraḥ // (49.2) Par.?
ete danoḥ sutāḥ khyātā vipracittiśca vīryavān / (50.1) Par.?
svarbhānoḥ suprabhā kanyā śarmiṣṭhā vārṣaparvaṇī // (50.2) Par.?
upadānavī hayaśirāḥ prakhyātā varakanyakāḥ / (51.1) Par.?
vaiśvānarasute cobhe pulomā kālakā tathā // (51.2) Par.?
ubhe te tu mahābhāge mārīcestu parigrahaḥ / (52.1) Par.?
tābhyāṃ putrasahasrāṇi ṣaṣṭirdānavasattamāḥ // (52.2) Par.?
paulomāḥ kālakañjāśca mārīcatanayāḥ smṛtāḥ / (53.1) Par.?
siṃhikāyāṃ samutpannā vipracittisutāstathā // (53.2) Par.?
vyaṃśaḥ śalyaśca balavān nabhaś caiva mahābalaḥ / (54.1) Par.?
vātāpirnamuciścaiva ilvalaḥ khasṛmāṃstathā // (54.2) Par.?
añjako narakaścaiva kālanābhastathaiva ca / (55.1) Par.?
nivātakavacā daityāḥ prahrādasya kule 'bhavan // (55.2) Par.?
ṣaṭ sutāśca mahāsattvās tāmrāyāḥ parikīrtitāḥ / (56.1) Par.?
śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrike // (56.2) Par.?
śukī śukānajanayadulūkī pratyalūkakān / (57.1) Par.?
śyenī śyenāṃstathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi // (57.2) Par.?
śukyaudakānpakṣigaṇānsugrīvī tu vyajāyata / (58.1) Par.?
aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśaḥ prakīrtitaḥ // (58.2) Par.?
vinatāyāstu putrau dvau vikhyātau garuḍāruṇau / (59.1) Par.?
surasāyāḥ sahasraṃ tu sarpāṇāmamitaujasām // (59.2) Par.?
kādraveyāśca phaṇinaḥ sahasramamitaujasaḥ / (60.1) Par.?
teṣāṃ prādhānā bhūteśaśeṣavāsukitakṣakāḥ // (60.2) Par.?
śaṅkhaḥ śveto mahāpadmaḥ kambalāśvatarau tathā / (61.1) Par.?
elāpatrastathā nāgaḥ karkoṭakadhanañjayau // (61.2) Par.?
gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ / (62.1) Par.?
krodhā tu janayāmāsa piśācāṃśca mahābalān // (62.2) Par.?
gāstu vai janayāmāsa surabhirmahiṣāṃstathā / (63.1) Par.?
irā vṛkṣalatāvallīs tṛṇajātīśca sarvaśaḥ // (63.2) Par.?
khagā ca yakṣarakṣāṃsi munirapsarasastathā / (64.1) Par.?
ariṣṭā tu mahāsattvān gandharvānsamajījanat // (64.2) Par.?
devā ekonapañcāśanmaruto hyabhavanniti / (65.1) Par.?
ekajyotiśca dvirjyoticaturjyotis tathaiva ca // (65.2) Par.?
ekaśukro dviśukraśca triśukraśca mahābalaḥ / (66.1) Par.?
īdṛk sadṛk tathānyādṛk tataḥ pratisadṛk tathā // (66.2) Par.?
mitaśca samitaścaiva sumitaśca mahābalaḥ / (67.1) Par.?
ṛtajitsatyajiccaiva suṣeṇaḥ senajittathā // (67.2) Par.?
atimitro 'pyamitraśca dūramitro 'jitastathā / (68.1) Par.?
ṛtaśca ṛtadharmā ca vihartā varuṇo dhruvaḥ // (68.2) Par.?
vidhāraṇaśca durmedhā ayam ekagaṇaḥ smṛtaḥ / (69.1) Par.?
īdṛśaśca sadṛkṣaśca etādṛkṣo mitāśanaḥ // (69.2) Par.?
etenaḥ prasadṛkṣaśca surataśca mahātapāḥ / (70.1) Par.?
hetumān prasavastadvat surabhaśca mahāyaśāḥ // (70.2) Par.?
nādir ugro dhvanirbhāso vimukto vikṣipaḥ sahaḥ / (71.1) Par.?
dyutirvasuranādhṛṣyo lābhakāmo jayī virāṭ // (71.2) Par.?
udveṣaṇo gaṇo nāma vāyuskandhe tu saptame / (72.1) Par.?
etatsarvaṃ hare rūpaṃ rājāno dānavāḥ surāḥ // (72.2) Par.?
sūryādiparivāreṇa manvādyā ījire harim // (73.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ // (74.1) Par.?
Duration=0.2238929271698 secs.