UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8253
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śākalyasyetāvanārṣe iti nivṛttam / (1)
Par.?
īdantam ūdantaṃ ca śabdarūpaṃ saptamyarthe vartamānaṃ pragṛhyasañjñaṃ bhavati / (1)
Par.?
adhyasyāṃ māmakī tanū / (1)
Par.?
māmakyāṃ tanvām iti prāpte māmakyāṃ māmakī iti tanvām tanū iti / (1)
Par.?
somo gaurī adhi śritaḥ / (1)
Par.?
īdūtau iti kim priyaḥ sūrye priyo agnā bhavāti / (1)
Par.?
agniśabdāt parasyāḥ saptamyāḥ ḍādeśaḥ / (1)
Par.?
saptamīgrahaṇaṃ kim dhītī matī suṣṭutī dhītyā matyā suṣṭutyā iti prāpte / (1)
Par.?
arthagrahaṇaṃ kim
vāpyaśvaḥ / (1)
Par.?
taparakaraṇam asaṃdehārthaṃ // (1)
Par.?
īdūtau saptamīty eva lupte 'rthagrahaṇād bhavet / (2.1)
Par.?
pūrvasya cet savarṇo 'sāvāḍāmbhāvaḥ prasajyate // (2.2)
Par.?
vacanādyatra dīrghatvaṃ tatra api sarasī yadi / (3.1)
Par.?
jñāpakaṃ syāt tadantatve mā vā pūrvapadasya bhūt // (3.2) Par.?
Duration=0.076467990875244 secs.