Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1148
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram / (1.1) Par.?
vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca // (1.2) Par.?
Fels mit guggulu bei Mallikārjuna
mallikārjunadevasya purato gajasaṃnibhā / (2.1) Par.?
śilā tiṣṭhati yā rātrau sravate gugguluṃ sadā // (2.2) Par.?
pālāśacāṭunā grāhyaṃ kṣipedalābupātrake / (3.1) Par.?
tadguggulusamaṃ gandhaṃ niṣkaikaṃ bhakṣayetsadā // (3.2) Par.?
māsānmṛtyujarāṃ hanti jīvedācandratārakam / (4.1) Par.?
tadgugguluṃ drute tāmre koṭibhāgena yojayet // (4.2) Par.?
tadbhavetkanakaṃ divyaṃ jāmbūnadasamaprabham / (5.1) Par.?
Glocke bei Ghaṇṭāsiddheśvara
vāmato mallināthasya ghaṇṭāsiddheśvaraḥ sthitaḥ // (5.2) Par.?
taddvāre vidyate kuṇḍaṃ tatra ghaṇṭā vilambate / (6.1) Par.?
rātrau kṛṣṇacaturdaśyāṃ sopavāsais tribhirjanaiḥ // (6.2) Par.?
kartavyaṃ sādhanaṃ tatra nirvikalpairanidritaiḥ / (7.1) Par.?
ekastu snāpayeddevaṃ jalamekastu vāhayet // (7.2) Par.?
ekastu vādayedghaṇṭāmavicchinnaṃ niśāvadhi / (8.1) Par.?
tatastuṣṭo bhavecchambhuḥ khecaratvaṃ prayacchati // (8.2) Par.?
ghaṇṭāsiddheśvarasyaiva dakṣiṇe krośamātrake / (9.1) Par.?
nikhaneddṛśyate tatra mṛdgorocanasaṃnibhā // (9.2) Par.?
sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet / (10.1) Par.?
candrodaka im W von Mallinātha
candrodakaṃ prasiddhaṃ vai mallināthasya paścime // (10.2) Par.?
sthitaṃ vaiśākhamāse tu pūrṇamāsyāṃ susādhayet / (11.1) Par.?
sādhako nirvikalpena sthitvā tasya samīpataḥ // (11.2) Par.?
rātrau japaṃ prakurvāṇastattoyaṃ cārdharātrake / (12.1) Par.?
spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim // (12.2) Par.?
kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet / (13.1) Par.?
vajrakāyo bhavedvīro jīvedācandratārakam // (13.2) Par.?
Tamarindenbaum im Osten von Śrīśaila
śrīśailapūrvadvāre tu devo'sti tripurāntakaḥ / (14.1) Par.?
devasyottaradigbhāge ciñcāvṛkṣaḥ samīpataḥ // (14.2) Par.?
vidyate tasya mūle tu bhairavo dṛśyate svayam / (15.1) Par.?
tasyāgre nikhanedbhūmiṃ puruṣasya pramāṇataḥ // (15.2) Par.?
dṛśyate taptakuṇḍaṃ tu nīlavarṇajalānvitam / (16.1) Par.?
ciñcāvṛkṣasya pattrāṇi samyagvastreṇa bandhayet // (16.2) Par.?
tasmin kuṇḍe vinikṣipya tāni mīnā bhavanti vai / (17.1) Par.?
saṃgṛhya tasya kāṣṭhena pacetteṣāṃ vivarjayet // (17.2) Par.?
kaṇṭakāni śiraḥ pucchaṃ śeṣaṃ bhakṣeta sādhakaḥ / (18.1) Par.?
kṣaṇaṃ mūrchā bhavettena prabuddho jāyate svayam // (18.2) Par.?
chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ / (19.1) Par.?
tripurāntakadevasya paścime gavyūtidvaye // (19.2) Par.?
maṇipalliriti grāmastasya paścimato giriḥ / (20.1) Par.?
tasya paścimadigbhāge kapāṭaṃ dṛśyate śubham // (20.2) Par.?
pūrvābhimukhaḥ praviśettato gacchecca dakṣiṇam / (21.1) Par.?
daśadhanvantaraṃ yāvaddṛśyante jvalanaprabhāḥ // (21.2) Par.?
āmrākārāḥ supāṣāṇā grāhyā vastreṇa bandhayet / (22.1) Par.?
raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ // (22.2) Par.?
tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet / (23.1) Par.?
saptāhādvajrakāyaḥ syājjīveccandrārkatārakam // (23.2) Par.?
tripurāntakadevasya uttare kokilābilam / (24.1) Par.?
vikhyātaṃ sarvalokeṣu kṛtvā vamanarecanam // (24.2) Par.?
sādhakaḥ praviśettatra daśadhanvantarāvadhi / (25.1) Par.?
pāṣāṇāḥ kokilākārāstiṣṭhanti tāṃs tu cāharet // (25.2) Par.?
teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt / (26.1) Par.?
ityevaṃ pratyayaṃ dṛṣṭvā tāṃś ca ghṛṣṭvā parasparam // (26.2) Par.?
kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate / (27.1) Par.?
ākaṇṭhāntaṃ pibettattu divyakāvyo bhavennaraḥ // (27.2) Par.?
valīpalitanirmukto jīvedbrahmadinatrayam / (28.1) Par.?
chidraṃ paśyati medinyāṃ vāyuvego mahābalaḥ // (28.2) Par.?
tripurāntakadevasya pūrvadigyojanāntare / (29.1) Par.?
devaḥ svargapurī nāma vidyate tatra vai khanet // (29.2) Par.?
devāgre bhūmikāṃ jānumātrāṃ tatra phalā iva / (30.1) Par.?
nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai // (30.2) Par.?
tripurāntakadevasya paścime yojanārdhake / (31.1) Par.?
vidyate hi biladvāraṃ tanmadhye dhanuṣāṃ trayam // (31.2) Par.?
gacchetkharjūravṛkṣo vai dṛśyate kṛṣṇavarṇakaḥ / (32.1) Par.?
tatphalānāṃ rasaṃ pītvā mūrchā saṃjāyate kṣaṇam // (32.2) Par.?
tataḥ saṃjāyate siddho jīveccandrārkatārakam / (33.1) Par.?
śrīśaile dakṣiṇe dvāre jāleśvarasureśvarau // (33.2) Par.?
devau prasiddhau vidyete nikhanettatra bhūmikām / (34.1) Par.?
pāṣāṇāḥ śrīphalākārā niryānti sparśabhedakāḥ // (34.2) Par.?
devo rāmeśvarastatra vidyate tasya saṃnidhau / (35.1) Par.?
rudrākṣākārapāṣāṇāḥ kharasparśā bhavanti te // (35.2) Par.?
jyotiḥsiddhavaṭe vṛkṣe ekapādena tiṣṭhati / (36.1) Par.?
āvartadevako nāma tatsamīpe tu paścime // (36.2) Par.?
vidyate parvatastatra pāṣāṇāstālakopamāḥ / (37.1) Par.?
ādāya tān dhamettīvraṃ divyaṃ bhavati kāñcanam // (37.2) Par.?
tatraiva dakṣiṇadvāre devaḥ syātkuṇḍaleśvaraḥ / (38.1) Par.?
tatsamīpe khanedbhūmiṃ jānumātrāṃ tato haret // (38.2) Par.?
pāṣāṇāḥ śrīphalākārā raktāśca sparśavedhakāḥ / (39.1) Par.?
puruṣeśvaradevasya kuṇḍamasti samīpataḥ // (39.2) Par.?
guñjā ca riṭhṭhakaś caiva dvau vṛkṣau tatra tiṣṭhataḥ / (40.1) Par.?
tayoḥ pattrāṇi saṃbhakṣya tatkṣaṇād amaro bhavet // (40.2) Par.?
tathā hastiśilā tatra tasyā dakṣiṇataḥ khanet / (41.1) Par.?
hastamātraṃ tataḥ paśyejjambūphalasamākṛtiḥ // (41.2) Par.?
śilā tatra samākhyātā sparśagrāhyā prayatnataḥ / (42.1) Par.?
nāmnā hastiśiraḥ khyātaṃ saiva hastiśilā bhavet // (42.2) Par.?
tasyā dakṣiṇadigbhāge yojanaikena tiṣṭhati / (43.1) Par.?
chāyāchattraṃ prasiddhaṃ tacchivarūpaṃ śivoditam // (43.2) Par.?
śatahastapramāṇaṃ tu tatkṣetraṃ parivartulam / (44.1) Par.?
yo 'sau gacchati tasyādho nāsau kenāpi dṛśyate // (44.2) Par.?
rudratulyo bhavetsiddhaḥ krīḍate bhuvanatraye / (45.1) Par.?
athavā sādhayeddūrātkhyātaṃ siddhyaṣṭakaṃ tu yat // (45.2) Par.?
kāntābhraṃ kāñcanaṃ sūtaṃ mardyaṃ kramaguṇottaram / (46.1) Par.?
tadgolaṃ veṣṭayel lohais tribhir yatnāt krameṇa vai // (46.2) Par.?
vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham / (47.1) Par.?
mantrayetkālīmantreṇa chāyāchattre niveśayet // (47.2) Par.?
tadvaṃśāgraṃ kṣaṇaikena jāyate guṭikā tu tām / (48.1) Par.?
sādhako dhārayedvaktre khecaratvapradāyikām // (48.2) Par.?
tālakaṃ kunaṭīṃ tadvadvaṃśe baddhvā niveśayet / (49.1) Par.?
tābhyāmañjitanetro yo nidhiṃ paśyati bhūgatam // (49.2) Par.?
vaṃśe baddhvā kṣipetkhaḍgaṃ pūrvamantreṇa mantritam / (50.1) Par.?
tatkhaḍgaṃ dhārayeddhaste trailokyavijayī bhavet // (50.2) Par.?
vastre gorocanaṃ baddhvā vaṃśasthaṃ tatra veśayet / (51.1) Par.?
tenaiva tilakaṃ kuryāddṛṣṭvā mohayate jagat // (51.2) Par.?
srotoñjanaṃ kajjalaṃ ca kṣiptvā tatraiva pūrvavat / (52.1) Par.?
tena cāñjitanetro yo devairapi na dṛśyate // (52.2) Par.?
pādukāṃ tena yogena kṣiptvā padbhyāṃ tu dhārayet / (53.1) Par.?
yatrecchā tatra tatraiva gantā bhavati tatkṣaṇāt // (53.2) Par.?
tadvadraktapaṭaṃ tatra kṣiptvā saṃveṣṭya sādhakaḥ / (54.1) Par.?
adṛśyo jāyate samyakpaṭe mukte tu dṛśyate // (54.2) Par.?
kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet / (55.1) Par.?
vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat // (55.2) Par.?
śrīśaile paścime dvāre nāmnā brahmeśvareśvaraḥ / (56.1) Par.?
talliṅgaṃ sparśamityāhurdurgā tatraiva tādṛśī // (56.2) Par.?
navamaṃ yattu sopānaṃ nadyāṃ tattādṛśaṃ sthitam / (57.1) Par.?
devasya tiṣṭhati dvāre mudgavarṇaṃ vilokayet // (57.2) Par.?
brahmeśvarasya nairṛtye saṃsthitaṃ tintiṇīvanam / (58.1) Par.?
tasmin vane sthitaṃ kuṇḍaṃ tatra tiṣṭhati caṇḍikā // (58.2) Par.?
ekapādena ciñcādhas tadvṛkṣāt pattramāharet / (59.1) Par.?
baddhvā vastre kṣipetkuṇḍe snānaṃ tatra samācaret // (59.2) Par.?
snānānte poṭalī grāhyā sarve matsyā bhavanti te / (60.1) Par.?
tatkāṣṭhaiḥ pācayettāni kaṇṭhaṃ pucchaṃ śirastyajet // (60.2) Par.?
bhāgaṃ devāya saṃkalpya dvitīyamatitherbhavet / (61.1) Par.?
tṛtīyaṃ sādhako bhuktvā kṣaṇaṃ bhavati mūrchitaḥ // (61.2) Par.?
tatkṣaṇājjāyate siddhaśchidrāṃ paśyati medinīm / (62.1) Par.?
ajarāmaratāṃ yāti na bādhyastridaśairapi // (62.2) Par.?
alampurottare bhāge grāmaḥ syādbhīmapādukaḥ / (63.1) Par.?
tasya grāmasya pārśve tu hastamātraṃ khanedbhuvam // (63.2) Par.?
pāṣāṇāḥ sarpavadvakrā grāhyāḥ sparśā bhavanti te / (64.1) Par.?
yogeśvarīti vikhyātā devatā yā tv alampure // (64.2) Par.?
devyā hy agre guhā ramyā tanmadhye nikhanedbhuvam / (65.1) Par.?
pāṣāṇā bhekasaṃkāśā grāhyā mārjāraviṣṭhayā // (65.2) Par.?
miśrīkṛtya kṣipedvaṅge tadvaṅgaṃ tāratāṃ vrajet / (66.1) Par.?
madhvājyasahitān bhakṣetpāṣāṇāṃstānvicakṣaṇaḥ // (66.2) Par.?
śrīśailasyottaradvāre maheśo nāma devatā / (67.1) Par.?
bhramarāmraḥ sthitastatra tasya pakvaphalāni vai // (67.2) Par.?
sphoṭayettatra niryānti bhramarā jīvasaṃyutāḥ / (68.1) Par.?
ityevaṃ pratyayaṃ jñātvā bhramarāṃstān parityajet // (68.2) Par.?
phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam / (69.1) Par.?
kiṃcinmūrchā bhavettena tato bodhe pibetpunaḥ // (69.2) Par.?
evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ / (70.1) Par.?
valīpalitanirmukto jīvedācandratārakam // (70.2) Par.?
sarvavāṅmayavettā ca vāyuvegī bhavennaraḥ / (71.1) Par.?
tenaivāmraphalaikena varjitabhramareṇa ca / (71.2) Par.?
sahasrapalavaṅgaṃ tu drāvitaṃ stambhayeddhruvam // (71.3) Par.?
kṣepāttāramavāpnoti satyamīśvarabhāṣitam / (72.1) Par.?
tatphalaṃ chidritaṃ kṛtvā utpātya bhramaraṃ tataḥ // (72.2) Par.?
śuddhapāradakarṣaikaṃ tattulyaṃ kṛṣṇamabhrakam / (73.1) Par.?
kṣiptvā tasminmukhaṃ ruddhvā limpenmṛdgomayena ca // (73.2) Par.?
chāyāśuṣkaṃ tadāmrotthaiḥ kvāthairyāmaṃ vipācayet / (74.1) Par.?
svabhāvaśītalā grāhyā guṭikā phalamadhyagā // (74.2) Par.?
mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā / (75.1) Par.?
kvāthe vākpatitulyaḥ syājjīvedācandratārakam // (75.2) Par.?
tāraṃ tāmraṃ bhujaṃgaṃ vā koṭibhāgena vedhayet / (76.1) Par.?
kṛṣṇābhraṃ śuddhasūtaṃ ca pūrvavattatphale kṣipet // (76.2) Par.?
limpenmṛdgomayaistadvadāraṇyotpalakaiḥ puṭet / (77.1) Par.?
svabhāvaśītalaṃ grāhyaṃ tadrasaṃ madhusarpiṣā // (77.2) Par.?
guñjāmātraṃ sadā khādenmāsādbālo bhavennaraḥ / (78.1) Par.?
jīvedbrahmadinaṃ vīro navanāgabalānvitaḥ // (78.2) Par.?
vidyate lokavikhyātaḥ pūjyaḥ pañcopacārakaiḥ / (79.1) Par.?
oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaiḥ // (79.2) Par.?
vīkṣya paścimadigbhāge hy antarikṣe ca tatkṣaṇāt / (80.1) Par.?
paśyeddivyavimānāni jāyate pratyayo mahān // (80.2) Par.?
tataḥ paścimadigbhāge gacchennadīṃ taretsudhīḥ / (81.1) Par.?
gahvaraṃ dṛśyate tatra praviśetpaścimamukham // (81.2) Par.?
yojanatritayaṃ gacchedekākī nirvikalpakaḥ / (82.1) Par.?
pañcayojanavistīrṇaṃ dṛśyate kadalīvanam // (82.2) Par.?
tasya madhye'tivistīrṇaṃ jalapūrṇaṃ sarovaram / (83.1) Par.?
siṃhāsanaṃ tu tanmadhye śuddhasphaṭikasaṃnibham // (83.2) Par.?
taṃ dṛṣṭvā daṇḍavadbhūmau nipatenmantramuccaret / (84.1) Par.?
oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā / (84.2) Par.?
snānaṃ kṛtvā prayatnena lakṣamekaṃ japedanu / (84.3) Par.?
yatheṣṭaṃ bhojanaṃ kṛtvā kandamūlaphalādikam // (84.4) Par.?
tataḥ siṃhāsanasyordhvaṃ śuddhasphaṭikasaṃnibhaḥ / (85.1) Par.?
caturbhujastrinetraśca dṛśyate parameśvaraḥ // (85.2) Par.?
stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ / (86.1) Par.?
varaṃ datte yatheṣṭaṃ vai sādhakasya na saṃśayaḥ // (86.2) Par.?
śatamāyatanaṃ tatra kūpānāṃ ca śataṃ nava / (87.1) Par.?
tāvatsaṃkhyāstathārāmā nandanākhyavanāni ca // (87.2) Par.?
tathā navaśataṃ vāpyo vidyante kadalīvane / (88.1) Par.?
biladvārāṇi tāvanti kalpavṛkṣāstathaiva ca // (88.2) Par.?
tatraiva maukalī nāma yakṣiṇī prakaṭā sthitā / (89.1) Par.?
sā vakti bhojanaṃ dehi yadīcchasi samīhitam // (89.2) Par.?
tatastasya pravaktavyaṃ dāsyāmi parameśvari / (90.1) Par.?
kṣīrānnaṃ vā phalāhāraṃ tadagre dāpayet sudhīḥ // (90.2) Par.?
sā vakti mama putro'yaṃ kṣaṇaṃ vakṣasi dhāraya / (91.1) Par.?
yadā na muñcase bhūmau tadā siddhyaṣṭakaṃ tava // (91.2) Par.?
dāsye'haṃ nātra saṃdeho bhojanānte'thavā punaḥ / (92.1) Par.?
tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya // (92.2) Par.?
ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt / (93.1) Par.?
gaccheduttaradigbhāge tatsaro yojanārdhakam // (93.2) Par.?
tatrāsti puṣpasampūrṇaṃ divyākhyaṃ nandanaṃ vanam / (94.1) Par.?
puṣpāṇāṃ ghrāṇamātreṇa kṣutpipāsā na vidyate // (94.2) Par.?
athavā bhakṣayettasmātphalamekaṃ yathācitam / (95.1) Par.?
tena bhakṣitamātreṇa vajrakāyo bhavennaraḥ // (95.2) Par.?
saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam / (96.1) Par.?
tatra dāḍimasampūrṇaṃ dṛśyate nandanaṃ vanam // (96.2) Par.?
tatphalaṃ bhakṣayetsiddho jīvedyugasahasrakam / (97.1) Par.?
tatsaraḥpūrvadigbhāge gacchetkrośārdhamātrakam // (97.2) Par.?
tatra dhātrīphalaiḥ pūrṇaṃ śyāmalaṃ nandanaṃ vanam / (98.1) Par.?
phalāni bhakṣayettāni jīvetkalpaśatatrayam // (98.2) Par.?
tatsaraḥpaścimabhāge gacchedyojanamātrakam / (99.1) Par.?
tatra bilvaphalaiḥ pūrṇaṃ dṛśyate nandanaṃ vanam // (99.2) Par.?
tatphalaṃ bhakṣayedvīro jīveccandrārkatārakam / (100.1) Par.?
tannandanavane ramye liṅgaṃ syānnīlavarṇakam // (100.2) Par.?
praviśeduttaradvāre tatra nāgo mahābalaḥ / (101.1) Par.?
ugraḥ saptaphaṇākāro dṛśyate 'tibhayaṃkaraḥ // (101.2) Par.?
tasya kuryānnamaskāraṃ hruṃ hruṃ kuryātsamuddharet / (102.1) Par.?
tadāsau vadate vāṇīmadṛśyatvaṃ dadāmi te // (102.2) Par.?
gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā / (103.1) Par.?
gacchettatra mahāvīraḥ sādhako mantramuccaran // (103.2) Par.?
hāraṃ dāsyati sā tuṣṭā na praveśaṃ prayacchati / (104.1) Par.?
taṃ hāraṃ dhārayetkaṇṭhe sākṣādvāgīśvaro bhavet // (104.2) Par.?
tatastu dakṣiṇaṃ dvāraṃ gacchettatra bhayaṃkaram / (105.1) Par.?
muktakeśaṃ vakranetraṃ gadāhastaṃ digambaram // (105.2) Par.?
nīlavarṇaṃ kṣetrapālaṃ dṛṣṭvā mantraṃ samuccaret / (106.1) Par.?
ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca // (106.2) Par.?
anena mantrapāṭhena kṣetrapālaḥ prasīdati / (107.1) Par.?
dadāti khecarīṃ siddhiṃ na praveśaṃ kadācana // (107.2) Par.?
tatastu pūrvadigbhāge dvāraṃ tatra gaṇeśvaraḥ / (108.1) Par.?
dṛśyate pūjayettaṃ vai sādhakaḥ praviśettataḥ // (108.2) Par.?
dṛśyate divyacāpaṃ tu tathā liṅgaṃ manoharam / (109.1) Par.?
pūjayecchivamantreṇa rakāreṇaiva nānyathā // (109.2) Par.?
tatastatra japaṃ kuryādahorātramupoṣitaḥ / (110.1) Par.?
pratyakṣo jāyate rudro varaṃ datte yathepsitam // (110.2) Par.?
ityevamādayaḥ santi siddhayaḥ kadalīvane / (111.1) Par.?
akṣarairlikhitaṃ dvāre tatra padmāvatībilam // (111.2) Par.?
sarasaḥ pūrvadigbhāge yojanaikena tiṣṭhati / (112.1) Par.?
vamanaṃ recanaṃ kṛtvā praviśettatra sādhakaḥ // (112.2) Par.?
dhanvantaraṃ śataṃ yāvadgacchettatra mṛdaṅgam / (113.1) Par.?
dṛṣṭvā taṃ vādayedvīraḥ samyakpadmāvatī tataḥ // (113.2) Par.?
āgatya cāmṛtaṃ datte yatpānādamaro bhavet / (114.1) Par.?
tatastaṃ prārthayatyeva āgaccha mama mandiram // (114.2) Par.?
divyaṃ kanyāpañcaśataṃ parivāreṇa svīkuru / (115.1) Par.?
ahaṃ patnī bhaviṣyāmi yāvadbrahmā ca jīvati // (115.2) Par.?
tadante paramaṃ sthānaṃ gacchāmo nātra saṃśayaḥ / (116.1) Par.?
kadambeśvaradevastu āgneyyāṃ diśi vidyate // (116.2) Par.?
tasya pūrvataṭākāgre sthito vṛkṣaḥ kadambakaḥ / (117.1) Par.?
tasya pattrāṇi saṃgṛhya kaṭutailena lepayet // (117.2) Par.?
tadvṛkṣabījatailairvā tatkāṣṭhaiḥ pācayet sudhīḥ / (118.1) Par.?
matsyā bhavanti te sarve tāmrapātre vinikṣipet // (118.2) Par.?
kaṇṭhapucchaśirovarjaṃ madhvājyābhyāṃ tu bhakṣayet / (119.1) Par.?
tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ // (119.2) Par.?
nadīsthāne ca yo vṛkṣo vidyate kuṇḍaleśvare / (120.1) Par.?
pūrvavatkramayogena siddhiḥ syānnātra saṃśayaḥ // (120.2) Par.?
kapoteśvaradevasyottare puṣpagiriḥ sthitaḥ / (121.1) Par.?
tasya kuryāt prayatnena trivāraṃ tu pradakṣiṇam // (121.2) Par.?
tataḥ śiraḥ samāruhya khecaratvaṃ labhennaraḥ / (122.1) Par.?
tatpūrvottaradigbhāge chelikādvārasthitam // (122.2) Par.?
uttarābhimukhaṃ tatra praviśeddhanuṣāṃ trayam / (123.1) Par.?
mūṣikākārapāṣāṇāstiṣṭhanti tān samāharet // (123.2) Par.?
takraiḥ piṣṭvā tadekaṃ tu pibenmūrchāmavāpnuyāt / (124.1) Par.?
kṣaṇāduttiṣṭhate siddho jīvedbrahmadinatrayam // (124.2) Par.?
sa eva sarvalohānāṃ sparśavedhakaro bhavet / (125.1) Par.?
ahorātroṣito bhūtvā devāgre siddhimāpnuyāt // (125.2) Par.?
kapoteśvaradevasya dakṣiṇe devatādvayam / (126.1) Par.?
tanmadhye kaṭimātraṃ tu khanedgorocanopamāḥ // (126.2) Par.?
pāṣāṇāstān samādāya madhvājyābhyāṃ prapeṣayet / (127.1) Par.?
tatpānājjāyate martyaḥ kalpāyur nātra saṃśayaḥ // (127.2) Par.?
kapoteśvaradevasya vāyavye hastamātrakam / (128.1) Par.?
khanetpārāvataprakhyāḥ pāṣāṇāḥ sparśabhedakāḥ // (128.2) Par.?
tiṣṭhanti grāhayedekaṃ devatārādhane kṛte / (129.1) Par.?
mallikārjunadevasya aiśānyāṃ bhṛgupātanam // (129.2) Par.?
vidyate tatsamīpasthaṃ kuṇḍaṃ tasmānmṛdāharet / (130.1) Par.?
pañcagavyena sammiśrāṃ khadirāṅgārakairdhamet // (130.2) Par.?
nīlotpalasamaṃ lohaṃ patatyevātha secayet / (131.1) Par.?
madhvājyābhyāṃ sutaptaṃ tatsaptavāraṃ punaḥ punaḥ // (131.2) Par.?
tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ / (132.1) Par.?
bhṛgupātāt pūrvabhāge krośodadhikapāṭake // (132.2) Par.?
tasyāgre acchatailākhyaḥ parvato nāma viśrutaḥ / (133.1) Par.?
tatpaścime biladvāraṃ tanmadhye dhanvapañcakam // (133.2) Par.?
gate tu dṛśyate kuṇḍaṃ raso lākṣārasaprabhaḥ / (134.1) Par.?
alābupātre saṃgṛhya koṭivedhī bhavettu saḥ // (134.2) Par.?
sparśavedha:: rock near a tempul
mallikārjunadevasya pūrvato lokaviśrutaḥ / (135.1) Par.?
prākāraścandraguptasya vidyate tatra mandiram // (135.2) Par.?
tasya pūrve sthitaścaityaścaityapūrve mahāśilā / (136.1) Par.?
mudgavarṇā ca sā khyātā sparśavedhakarā tu sā // (136.2) Par.?
gajastatraiva vikhyātastamāruhya samāhitaḥ / (137.1) Par.?
tasya pṛṣṭhāttṛṇaṃ grāhyaṃ tatsarvaṃ kanakaṃ bhavet // (137.2) Par.?
gajasya cottare pārśve jānumātraṃ khanedbhuvam / (138.1) Par.?
jambūphalasamākārāḥ santi te sparśavedhakāḥ // (138.2) Par.?
gajasyādhaḥ khanedvātha jānumātraṃ labhettataḥ / (139.1) Par.?
trikoṇaguṭikāṃ siddhāṃ lakṣavedhakarāṃ parām // (139.2) Par.?
śrīśailasya tu vāyavye tīrthaṃ devahradaḥ sthitam / (140.1) Par.?
tatra kuṇḍe mudgavarṇāḥ pāṣāṇāḥ sparśavedhakāḥ // (140.2) Par.?
tatra kūrmopamaṃ liṅgaṃ sparśavedhakaraṃ param / (141.1) Par.?
kṛttikāyāṃ supūrṇāyāṃ kṛtvā pūjāṃ samāharet // (141.2) Par.?
gavyūtidvayatastasmānnāmnā nīlavanaṃ smṛtam / (142.1) Par.?
tatra liṅgaṃ nīlavarṇaṃ jalaṃ caiva tu tādṛśam // (142.2) Par.?
aśvābhrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ / (143.1) Par.?
santi devagṛhasyāntaḥ khanejjānvantarāddharet // (143.2) Par.?
śrīśailasya tu nairṛtye nāmnā guṇḍiprabhā sthitā / (144.1) Par.?
tasyāgrādgartamṛdgrāhyā pītavarṇā puṭairdahet // (144.2) Par.?
tasmānniḥsarate hema sphuradrūpaṃ na saṃśayaḥ / (145.1) Par.?
tatraiva bhramarāḥ syuśca pūrvavatphaladāyakāḥ // (145.2) Par.?
tathā tambīpure nāmni tīrthe ca vipule śubham / (146.1) Par.?
sadāphalaṃ tu vikhyātaṃ pūrvavatsādhayet sudhīḥ // (146.2) Par.?
mahānandeśvaraṃ nāma śrīśailasya tu nairṛte / (147.1) Par.?
tasya pūrvottare pārśve gacchedrājapathena tu // (147.2) Par.?
kālavarṇeśvaro nāma devastasyāgrakuṇḍakam / (148.1) Par.?
indragopakasaṃkāśas tanmadhye vidyate rasaḥ // (148.2) Par.?
taptāni saptalohāni tatsekātkāñcanaṃ bhavet / (149.1) Par.?
śrīśailasya tu īśāne devaḥ syātturaleśvaraḥ // (149.2) Par.?
tasyottare suvikhyāta umāparvata uttamaḥ / (150.1) Par.?
tasya mūrdhni triśūlābhā darbhāstiṣṭhanti śobhanāḥ // (150.2) Par.?
tasyādhaḥ kaṭimātraṃ tu khātvā nīlāṃ mṛdaṃ haret / (151.1) Par.?
tāṃ pacedakṣajaiḥ kāṣṭhairbhāgaṃ devāya kalpayet // (151.2) Par.?
atitheśca tathāgneśca bhāgaṃ bhāgaṃ prakalpayet / (152.1) Par.?
bhāgamātmani bhuñjīta jīvetkalpāyutaṃ naraḥ // (152.2) Par.?
tatra koṭīśvaraṃ khyātamileśvarasamīpataḥ / (153.1) Par.?
tasyāgre puṣpamātraṃ tu sparśavedhakaraṃ bhavet // (153.2) Par.?
acaleśaśca tatraiva sparśavedhakaraḥ paraḥ / (154.1) Par.?
dakṣiṇe leśasya yojanaikena vidyate // (154.2) Par.?
amareśvaradevākhyastatra svarṇaśilā śubhā / (155.1) Par.?
tasya pṛṣṭhe ca gomāṃsaṃ mahāmāṃsaṃ ca vā kṣipet // (155.2) Par.?
prajvālya badarīkāṣṭhaiḥ prātaḥ svarṇopamā tu sā / (156.1) Par.?
dṛśyate rajasā strīṇāṃ bhāvitaṃ vastrakhaṇḍakam // (156.2) Par.?
tacchilāloḍitaṃ kuryādrakṣedalābupātrake / (157.1) Par.?
tena saṃsparśamātreṇa lohaṃ bhavati hāṭakam // (157.2) Par.?
śrīśaile tatra tatraiva pāṣāṇāḥ piṇḍabhūsthitāḥ / (158.1) Par.?
taccūrṇaṃ triphalāsārdhaṃ karṣaikaṃ bhakṣayetsadā // (158.2) Par.?
māsārdhaṃ tu jarāṃ hanti jīvedācandratārakam / (159.1) Par.?
nairṛtye śailarājasya paṭāhakarṇa īśvaraḥ // (159.2) Par.?
tasya ceśānadigbhāge pañcaviṃśatidhanvake / (160.1) Par.?
dvihastamātrordhvaśilā tatra hastadvayaṃ khanet // (160.2) Par.?
śrāvasampuṭasaṃkāśān pāṣāṇāṃstriṃśadāharet / (161.1) Par.?
kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ // (161.2) Par.?
tanmadhyānnavanītaṃ tu gṛhṇīyād devāya bhāgakam / (162.1) Par.?
atitherbhāgaikaṃ tu bhāgaikaṃ bhakṣayedbudhaḥ // (162.2) Par.?
mūrchā bhaveddivārātraṃ prabuddho jāyate naraḥ / (163.1) Par.?
jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ // (163.2) Par.?
tasya devasya sopānaṃ dvitīyaṃ sparśavedhakam / (164.1) Par.?
tasya devasya pārśve tu pāṣāṇāḥ śvetapītakāḥ // (164.2) Par.?
sarvasparśā na saṃdeha ekameva samāharet / (165.1) Par.?
tasya devasya pūrve tu kūpaḥ syānnātidūrataḥ // (165.2) Par.?
tanmadhye bhekasaṃkāśāḥ pāṣāṇāḥ sparśavedhāḥ / (166.1) Par.?
uttare tasya devasya vikhyāto liṅgaparvataḥ // (166.2) Par.?
tasya cottarapārśve tu nadī syātpūrvavāhinī / (167.1) Par.?
nadyāḥ paścimadigbhāge liṅgaṃ piṅgalavarṇakam // (167.2) Par.?
tatra śailodakaiḥ kuṇḍaṃ pūrṇaṃ syātkṣaṇavedhakam / (168.1) Par.?
maheśāddakṣiṇe bhāge caṇḍikā yojanadvaye // (168.2) Par.?
piṇḍādevīti vikhyātā tasyā vāyavyakoṇataḥ / (169.1) Par.?
kūpastiṣṭhati tanmadhye pāṣāṇā mudgavarṇakāḥ // (169.2) Par.?
tathā pathyānibhāścaiva sarve te sparśavedhakāḥ / (170.1) Par.?
sparśanādatra sarveṣāṃ vedhayuktir vidhīyate // (170.2) Par.?
sthūlaścetpeṣayecchlakṣṇaṃ tena mūṣāṃ tu kārayet / (171.1) Par.?
aṣṭalohāni tanmadhye samāvartyāni kārayet // (171.2) Par.?
tatsarvaṃ jāyate svarṇamevaṃ kuryādyathepsitam / (172.1) Par.?
sūkṣmaścedaṣṭalohānāṃ drutānāṃ yatra kutracit // (172.2) Par.?
taṃ sarvaṃ nikṣipenmadhye sarvaṃ tatkāñcanaṃ bhavet / (173.1) Par.?
mallikārjunavāyavye tīrthaṃ sarveśvaraṃ sthitam // (173.2) Par.?
tasya dakṣiṇadigbhāge jalamārge'rdhayojane / (174.1) Par.?
gate ḍāṅgarikaṃ tatra dṛśyate tasya mūrdhani // (174.2) Par.?
dhātrīphalāni kṛṣṇāni vidyante tāni bhakṣayet / (175.1) Par.?
yatheṣṭāni tu saptāhaṃ vajrakāyo bhavennaraḥ // (175.2) Par.?
valīpalitanirmukto jīvetkalpaśatatrayam / (176.1) Par.?
tasmācca dakṣiṇe bhāge kākalerīmahānavam // (176.2) Par.?
tatrāsti stambhakadalī praviśettatra sādhakaḥ / (177.1) Par.?
gacchetkrośārdhamātraṃ tu dṛśyate rasakuṇḍakam // (177.2) Par.?
gṛhītvālābupātre tu koṭivedhī bhavedrasaḥ / (178.1) Par.?
tasmin vane mayūraḥ syānnīlavarṇaśilāmayaḥ // (178.2) Par.?
mukhāgre tasya kuṇḍaṃ tu dvādaśāṅgulanīlakam / (179.1) Par.?
tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt // (179.2) Par.?
dine pattraṃ phalaṃ puṣpaṃ jāyate tasya nānyathā / (180.1) Par.?
tatra pāradaprasthaikaṃ kṣiptvā tāvajjalaṃ haret // (180.2) Par.?
kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet / (181.1) Par.?
muhūrtāllabdharājyaḥsyājjīvedyugasahasrakam // (181.2) Par.?
śailasyāgneyabhāge tu guṭikāsiddhakeśvaraḥ / (182.1) Par.?
vidyate tasya purataḥ pañcahastāṃ khanedbhuvam // (182.2) Par.?
pāṣāṇā badarākārāḥ santi khegatidāyakāḥ / (183.1) Par.?
ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ // (183.2) Par.?
śrīśaile sarvayogānām uktānāṃ vidhirucyate / (184.1) Par.?
mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japedanu // (184.2) Par.?
aghoraṃ tena vai śīghraṃ tattatsiddhimavāpnuyāt / (185.1) Par.?
kṣetradevatāmāvāhayet / (185.2) Par.?
tatra svapne devatā pratyakṣībhūya varaṃ dadāti / (185.3) Par.?
evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ / (185.4) Par.?
kāryaṃ śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam // (185.5) Par.?
Duration=0.6107451915741 secs.