UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8270
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vibhāṣā jasi iti vartate / (1.1)
Par.?
dvandve iti nivṛttam / (1.2)
Par.?
prathamacaramatayālpārdhakatipayanema ity ete jasi vibhāṣā sarvanāmasañjñā bhavanti / (1.3)
Par.?
prathame prathamāḥ / (1.4)
Par.?
carame caramāḥ / (1.5)
Par.?
dvitaye dvitayāḥ / (1.6)
Par.?
ardhe ardhāḥ / (1.8)
Par.?
katipaye katipayāḥ / (1.9)
Par.?
neme nemāḥ / (1.10)
Par.?
taya iti tayap pratyayaḥ / (1.11)
Par.?
śiṣṭāni prātipadikāni / (1.12)
Par.?
tatra nema iti sarvādiṣu paṭhyate tasya prāpte vibhāṣā anyeṣām aprāpte / (1.13)
Par.?
ubhayaśabdasya tayappratyayāntasya gaṇe pāṭhān nityā sarvanāmasañjñā iha api jaskāryaṃ prati vibhāṣā / (1.14)
Par.?
kākacoryathāyogaṃ vṛttiḥ // (1.15)
Par.?
Duration=0.063938856124878 secs.