Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Viṣṇu, sahasranāman, Viṣṇu, Vishnuism, sahasranāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8174
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudra uvāca / (1.1) Par.?
saṃsārasāgarād dhorāmucyate kiṃ japanprabho / (1.2) Par.?
narastanme paraṃ japyaṃ pathaya tvaṃ janārdana // (1.3) Par.?
hariruvāca / (2.1) Par.?
pareśvaraṃ paraṃ brahma paramātmānamavyayam / (2.2) Par.?
viṣṇuṃ nāmasahasreṇa stuvanmukto bhavennaraḥ // (2.3) Par.?
yat pavitraṃ paraṃ japyaṃ kathayāmi vṛṣadhvaja / (3.1) Par.?
śṛṇuṣvāvahito bhūtvā sarvapāpavināśanam // (3.2) Par.?
oṃ vāsudevo mahāviṣṇurvāmano vāsavo vasuḥ / (4.1) Par.?
bālacandranibho bālo balabhadro balādhipaḥ // (4.2) Par.?
balibandhanakṛdvedhā vareṇyo vedavit kaviḥ / (5.1) Par.?
vedakartā vedarūpo vedyo vedapariplutaḥ // (5.2) Par.?
vedāṅgavettā vedeśo balādhāro balārdanaḥ / (6.1) Par.?
avikāro vareśaśca varuṇo varuṇādhipaḥ // (6.2) Par.?
vīrahā ca bṛhadvīro vanditaḥ parameśvaraḥ / (7.1) Par.?
ātmā ca paramātmā ca pratyagātmā viyatparaḥ // (7.2) Par.?
padmanābhaḥ padmanidhiḥ padmahasto gadādharaḥ / (8.1) Par.?
paramaḥ parabhūtaśca puruṣottama īśvaraḥ // (8.2) Par.?
padmajaṅghaḥ puṇḍarīkaḥ padmamālādharaḥ priyaḥ / (9.1) Par.?
padmākṣaḥ padmagarbhaśca parjanyaḥ padmasaṃsthitaḥ // (9.2) Par.?
apāraḥ paramārthaśca parāṇāṃ ca paraḥ prabhuḥ / (10.1) Par.?
paṇḍitaḥ paṇḍiteḍyaśca pavitraḥ pāpamardakaḥ // (10.2) Par.?
śuddhaḥ prakāśarūpaśca pavitraḥ parirakṣakaḥ / (11.1) Par.?
pipāsāvarjitaḥ pādyaḥ puruṣaḥ prakṛtistathāḥ // (11.2) Par.?
pradhānaṃ pṛthivīpadmaṃ padmanābhaḥ priyapradaḥ / (12.1) Par.?
sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ // (12.2) Par.?
sarvasya jagato dhāma sarvadarśo ca sarvabhṛt / (13.1) Par.?
sarvānugrahakṛddevaḥ sarvabhūtahṛdi sthitaḥ // (13.2) Par.?
sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ / (14.1) Par.?
sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ // (14.2) Par.?
sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam / (15.1) Par.?
sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk // (15.2) Par.?
sarvādhyakṣaḥ surādhyakṣaḥ surāsuranamaskṛtaḥ / (16.1) Par.?
duṣṭānāṃ ca surāṇāṃ ca sarvadā ghātako 'ntakaḥ // (16.2) Par.?
satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ / (17.1) Par.?
siddhasādhyaḥ siddhasiddhaḥ sādhyasiddho hṛdīśvaraḥ // (17.2) Par.?
śaraṇaṃ jagataścaiva śreyaḥ kṣemastathaiva ca / (18.1) Par.?
śubhakṛcchobhanaḥ saumyaḥ satyaḥ satyaparākramaḥ // (18.2) Par.?
satyasthaḥ satyasaṅkalpaḥ satyavit satyadastathā / (19.1) Par.?
dharmo dharmo ca karmo ca sarvakarmavivarjitaḥ // (19.2) Par.?
karmakartā ca karmaiva kriyā kāryaṃ tathaiva ca / (20.1) Par.?
śrīpatirnṛpatiḥ śrīmānsarvasya patirūrjitaḥ // (20.2) Par.?
sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ / (21.1) Par.?
patirhiraṇyagarbhasya tripurāntapatistathā // (21.2) Par.?
paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca / (22.1) Par.?
patirākhaṇḍalasyaiva varuṇasya patistathā // (22.2) Par.?
vanaspatīnāṃ ca patiranilasya patistathā / (23.1) Par.?
analasya patiścaiva yamasya patireva ca // (23.2) Par.?
kuberasya patiścaiva nakṣatrāṇāṃ patistathā / (24.1) Par.?
oṣadhīnāṃ patiścaiva vṛkṣāṇāṃ ca patistathā // (24.2) Par.?
nāgānāṃ patirarkasya dakṣasya patireva ca / (25.1) Par.?
suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā // (25.2) Par.?
gandharvāṇāṃ patiścaiva asūnāṃ patiruttamaḥ / (26.1) Par.?
parvatānāṃ patiścaiva nimnagānāṃ patistathā // (26.2) Par.?
surāṇāṃ ca patiḥ śreṣṭhaḥ kapilasya patistathā / (27.1) Par.?
latānāṃ ca patiścaiva vīrudhāṃ ca patistathā // (27.2) Par.?
munīnāṃ ca patiścaiva sūryasya patiruttamaḥ / (28.1) Par.?
patiścandramasaḥ śreṣṭhaḥ śukrasya patireva ca // (28.2) Par.?
grahāṇāṃ ca patiścaiva rākṣasānāṃ patistathā / (29.1) Par.?
kinnarāṇāṃ patiścaiva dvijānāṃ patiruttamaḥ // (29.2) Par.?
saritāṃ ca patiścaiva samudrāṇāṃ patistathā / (30.1) Par.?
sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā // (30.2) Par.?
vetālānāṃ patiścaiva kūṣmāṇḍānāṃ patistathā / (31.1) Par.?
pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca // (31.2) Par.?
mahātmā maṅgalo meyo mandaro mandareśvaraḥ / (32.1) Par.?
merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ // (32.2) Par.?
mālādharo mahādevo mahādevena pūjitaḥ / (33.1) Par.?
mahāśānto mahābhāgo madhusūdana eva ca // (33.2) Par.?
mahāvīryo mahāprāṇo mārkaṇḍeyarṣivanditaḥ / (34.1) Par.?
māyātmā māyayā baddho māyayā tu vivarjitaḥ // (34.2) Par.?
munistuto munirmaitro mahānāso mahāhanuḥ / (35.1) Par.?
mahābāhurmahādānto maraṇena vivarjitaḥ // (35.2) Par.?
mahāvaktro mahātmā ca mahākāyo mahodaraḥ / (36.1) Par.?
mahāpādo mahāgrīvo mahāmānī mahāmanāḥ // (36.2) Par.?
mahāgatir mahākīrtir mahārūpo mahāsuraḥ / (37.1) Par.?
madhuśca mādhavaścaiva mahādevo maheśvaraḥ // (37.2) Par.?
makhejyo makharūpī ca mānanīyo makheśvaraḥ / (38.1) Par.?
mahāvāto mahābhāgo maheśo 'tītamānuṣaḥ // (38.2) Par.?
mānavaśca manuścaiva mānavānāṃ priyaṃkaraḥ / (39.1) Par.?
mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā // (39.2) Par.?
budhasya ca patiścaiva patiścaiva bṛhaspateḥ / (40.1) Par.?
patiḥ śanaiścarasyaiva rāhoḥ ketoḥ patistathā // (40.2) Par.?
lakṣmaṇo lakṣaṇaścaiva lambauṣṭho lalitastathā / (41.1) Par.?
nānālaṅkārasaṃyukto nānācandanacarcitaḥ // (41.2) Par.?
nānārasojjvaladvaktro nānāpuṣpopaśobhitaḥ / (42.1) Par.?
rāmo ramāpatiścaiva sabhāryaḥ parameśvaraḥ // (42.2) Par.?
ratnado ratnahartā ca rūpī rūpavivarjitaḥ / (43.1) Par.?
mahārūpograrūpaśca saumyarūpastathaiva ca // (43.2) Par.?
nīlameghanibhaḥ śuddhaḥ sālameghanibhastathā / (44.1) Par.?
dhūmavarṇaḥ pativarṇo nānārūpo hyavarṇakaḥ // (44.2) Par.?
virūpo rūpadaścaiva śuklavarṇastathaiva ca / (45.1) Par.?
sarvavarṇo mahāyogī yajño yajñakṛdeva ca // (45.2) Par.?
suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca / (46.1) Par.?
suvarṇāvayavaścaiva suvarṇaḥ svarṇamekhalaḥ // (46.2) Par.?
suvarṇasya pradātā ca suvarṇeśastathaiva ca / (47.1) Par.?
suvarṇasya priyaścaiva suvarṇāḍhyastathaiva ca // (47.2) Par.?
suparṇaś ca mahāparṇaḥ suparṇasya ca kāraṇ / (48.1) Par.?
vainateyastathāditya ādirādikaraḥ śivaḥ // (48.2) Par.?
kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam / (49.1) Par.?
buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā // (49.2) Par.?
kāraṇaṃ caitasaś caivāhaṅkārasya kāraṇam / (50.1) Par.?
bhūtānāṃ kāraṇaṃ tadvatkāraṇaṃ ca vibhāvasoḥ // (50.2) Par.?
ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param / (51.1) Par.?
aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā // (51.2) Par.?
dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam / (52.1) Par.?
śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā // (52.2) Par.?
jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam / (53.1) Par.?
hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā // (53.2) Par.?
vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam / (54.1) Par.?
indrasya kāraṇaṃ caiva kuberasya ca kāraṇam // (54.2) Par.?
yamasya kāraṇaṃ caiva īśānasya ca kāraṇam / (55.1) Par.?
yakṣāṇāṃ kāraṇaṃ caiva rakṣasāṃ kāraṇaṃ param // (55.2) Par.?
nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam / (56.1) Par.?
jantūnāṃ kāraṇaṃ caiva vasūnāṃ kāraṇaṃ param // (56.2) Par.?
manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param / (57.1) Par.?
munīnāṃ kāraṇaṃ śreṣṭhayogināṃ kāraṇaṃ param // (57.2) Par.?
siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param / (58.1) Par.?
kāraṇaṃ kinnarāṇāṃ ca gandharvāṇāṃ ca kāraṇam // (58.2) Par.?
nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param / (59.1) Par.?
kāraṇaṃ ca samudrāṇāṃ vṛkṣāṇāṃ kāraṇaṃ tathā // (59.2) Par.?
kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā / (60.1) Par.?
pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā // (60.2) Par.?
sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā / (61.1) Par.?
pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā // (61.2) Par.?
dehātmā cendriyātmā ca ātmā buddhistathaiva ca / (62.1) Par.?
manasaśca tathaivātmā cātmāhaṅkāracetasaḥ // (62.2) Par.?
jāgrataḥ svapataścātmā mahadātmā parastathā / (63.1) Par.?
pradhānasya parātmā ca ākāśātmā hy apāṃ tathā // (63.2) Par.?
pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca / (64.1) Par.?
gandhasya paramātmā ca rūpasyātmā parastathā // (64.2) Par.?
śabdātmā caiva vāgātmā sparśātmā puruṣastathā / (65.1) Par.?
śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā // (65.2) Par.?
ghrāṇātmā caiva hastātmā pādātmā paramastathā / (66.1) Par.?
upasthasya tathaivātmā pāyvātmā paramastathā // (66.2) Par.?
indrātmā caiva brahmātmā rudrātmā ca manostathā / (67.1) Par.?
dakṣaprajāpaterātmā satyātmā paramastathā // (67.2) Par.?
īśātmā paramātmā ca raudrātmā mokṣavidyatiḥ / (68.1) Par.?
yatnavāṃśca tathā yatnaś carmo khaḍgī murāntakaḥ // (68.2) Par.?
hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ / (69.1) Par.?
yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ // (69.2) Par.?
saṃvinmedhā ca kālaśca ūṣmā varṣā matistathā / (70.1) Par.?
saṃvatsaro mokṣakaro mohapradhvaṃsakastathā // (70.2) Par.?
mohakartā ca duṣṭānāṃ māṇḍavyo vaḍavāmukhaḥ / (71.1) Par.?
saṃvartaḥ kālakartā ca gautamo bhṛguraṅgirāḥ // (71.2) Par.?
atrir vasiṣṭhaḥ pulahaḥ pulastyaḥ kutsa eva ca / (72.1) Par.?
yājñavalkyo devalaśca vyāsaścaiva parāśaraḥ // (72.2) Par.?
śarmadaścaiva gāṅgeyo hṛṣīkeśo bṛhacchravāḥ / (73.1) Par.?
keśavaḥ kleśahantā ca sukarṇaḥ karṇavarjitaḥ // (73.2) Par.?
nārāyaṇo mahābhāgaḥ prāṇasya patireva ca / (74.1) Par.?
apānasya patiścaiva vyānasya patireva ca // (74.2) Par.?
udānasya patiḥ śreṣṭhaḥ samānasya patistathā / (75.1) Par.?
śabdasya ca patiḥ śreṣṭhaḥ sparśasya patireva ca // (75.2) Par.?
rūpāṇāṃ ca patiścādyaḥ khaḍgapāṇir halāyudhaḥ / (76.1) Par.?
cakrapāṇiḥ kuṇḍalī ca śrīvatsāṅkastathaiva ca // (76.2) Par.?
prakṛtiḥ kaustubhagrīvaḥ pītāmbaradharastathā / (77.1) Par.?
sumukho durmukhaścaiva munakhena tu vivarjitaḥ // (77.2) Par.?
ananto 'nantarūpaścasunakhaḥ suramandaraḥ / (78.1) Par.?
sukapolo vibhurjiṣṇur bhrājiṣṇuś caiṣudhīstathā // (78.2) Par.?
hiraṇyakaśiporhantā hiraṇyākṣavimardakaḥ / (79.1) Par.?
nihantā pūtanāyāśca bhāskarāntavināśanaḥ // (79.2) Par.?
keśino dalanaścaiva muṣṭikasya vimardakaḥ / (80.1) Par.?
kaṃsadānavabhettā ca cāṇūrasya pramardakaḥ // (80.2) Par.?
ariṣṭasya nihantā ca akrūrapriya eva ca / (81.1) Par.?
akrūraḥ krūrarūpaścaakrūrapriyavanditaḥ // (81.2) Par.?
bhagahā bhagavān bhānustathā bhāgavataḥ svagavataḥ svayam / (82.1) Par.?
uddhavaścoddhavasyeśo hyuddhavena vicintitaḥ // (82.2) Par.?
cakradhṛk cañcalaścaiva calācalavivarjitaḥ / (83.1) Par.?
ahaṃ kāropamāścittaṃ gaganaṃ pṛthivī jalam // (83.2) Par.?
vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca / (84.1) Par.?
vākpāṇipādajavanaḥ pāyūpasthastathaiva ca // (84.2) Par.?
śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ / (85.1) Par.?
bhaktapriyas tatā bhartā bhaktimān bhaktivardhanaḥ // (85.2) Par.?
bhaktastuto bhaktaparaḥ kīrtidaḥ kīrtivardhanaḥ / (86.1) Par.?
kīrtirdeptiḥ kṣamā kāntir bhaktaścaiva dayā parā // (86.2) Par.?
dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ / (87.1) Par.?
śucimān sukhado mokṣaḥ kāmaścārthaḥ sahasrapāt // (87.2) Par.?
sahasraśīrṣā vaidyaśca mokṣadvāraṃ tathaiva ca / (88.1) Par.?
prajādvāraṃ sahasrākṣaḥ sahasrakara eva ca // (88.2) Par.?
śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā / (89.1) Par.?
pradyumnaścāniruddhaśca hayagrīvaśca sūkaraḥ // (89.2) Par.?
matsyaḥ paraśurāmaśca prahrādo balireva ca / (90.1) Par.?
śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt // (90.2) Par.?
kharadūṣaṇahantā ca rāvaṇasya pramardanaḥ / (91.1) Par.?
sītāpatiśca vardhiṣṇurbharataśca tathaiva ca // (91.2) Par.?
kumbhendrajinnihantā ca kumbhakarṇapramardanaḥ / (92.1) Par.?
narāntakāntakaścaiva devāntakavināśanaḥ // (92.2) Par.?
duṣṭāsuranihantā ca śambarāristathaiva ca / (93.1) Par.?
narakasya nihantā ca triśīrṣasya vināśanaḥ // (93.2) Par.?
yamalārjanabhettā ca tapohitakarastathā / (94.1) Par.?
vāditraṃ caiva vādyaṃ ca buddhaścaiva varapradaḥ // (94.2) Par.?
sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ / (95.1) Par.?
agastyo devalaścaiva nārado nāradapriyaḥ // (95.2) Par.?
prāṇo 'pānastathā vyāno rajaḥ sattvaṃ tamaḥ śarat / (96.1) Par.?
udānaśca samānaśca bheṣajaṃ ca bhiṣak tathā // (96.2) Par.?
kūṭasthaḥ svaccharūpaśca sarvadehavivarjitaḥ / (97.1) Par.?
cakṣurindriyahīnaśca vāgindriyavivarjitaḥ // (97.2) Par.?
hastendriyavihīnaśca pādābhyāṃ ca vivarjitaḥ / (98.1) Par.?
pāyūpasthavihīnaśca marutāpavivarjitaḥ // (98.2) Par.?
prabodhena vihīnaśca buddhyā caiva vivarjitaḥ / (99.1) Par.?
cetasā vigataścaiva prāṇena ca vivarjitaḥ // (99.2) Par.?
apānena vihīnaśca vyānena ca vivarjitaḥ / (100.1) Par.?
udānena vihīnaśca samānena vivarjitaḥ // (100.2) Par.?
ākāśena vihīnaśca vāyunā parivarjitaḥ / (101.1) Par.?
agninā ca vihīnaśca udakena vivarjitaḥ // (101.2) Par.?
pṛthivyā ca vihīnaśca śabdena ca vivarjitaḥ / (102.1) Par.?
sparśena ca vihīnaśca sarvarūpavivarjitaḥ // (102.2) Par.?
rāgeṇa vigataścaiva aghena parivarjitaḥ / (103.1) Par.?
śokena rahitaścaiva vacasā parivarjitaḥ // (103.2) Par.?
rajovivarjitaścaiva vikāraiḥ ṣaḍbhireva ca / (104.1) Par.?
kāmena varjitaścaiva krodhena parivarjitaḥ // (104.2) Par.?
lobhena vigataścaiva dambhena ca vivarjitaḥ / (105.1) Par.?
sūkṣmaścaiva susūkṣmaśca sthūlātsthūlatarastathā // (105.2) Par.?
viśārado balādhyakṣaḥ sarvasya kṣobhakastathā / (106.1) Par.?
prakṛteḥ kṣobhakaścaiva mahataḥ kṣobhakastathā // (106.2) Par.?
bhūtānāṃ kṣobhakaścaiva buddheśca kṣobhakastathā / (107.1) Par.?
indriyāṇāṃ kṣobhakaśca viṣayakṣobhakastathā // (107.2) Par.?
brahmaṇaḥ kṣobhakaścaiva rudrasya kṣobhakastathā / (108.1) Par.?
agamyaścakṣurādeśca śrotrāgamyastathaiva ca // (108.2) Par.?
tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca / (109.1) Par.?
grāṇondriyāgamya eva vācāgrāhyastathaiva ca // (109.2) Par.?
agamyaścaiva pāṇibhyāṃ padāgamyastathaiva ca / (110.1) Par.?
agrāhyo manasaścaiva buddhyāgrāhyo haristathā // (110.2) Par.?
ahaṃ buddhyā tathā grāhyaścetasā grāhyā eva ca / (111.1) Par.?
śaṅkhapāṇiścāvyayaśca gadāpāṇistathaiva ca // (111.2) Par.?
śārṅgapāṇiśca kṛṣṇaśca jñānamūrtiḥ parantapaḥ / (112.1) Par.?
tapasvī jñānagamyo hi jñānī jñānavideva ca // (112.2) Par.?
jñeyaśca jñeyahīnaśca jñaptiścaitanyarūpakaḥ / (113.1) Par.?
bhāvo bhāvyo bhavakaro bhāvano bhavanāśanaḥ // (113.2) Par.?
govindo gopatirgopaḥsarvagopīsukhapradaḥ / (114.1) Par.?
gopālo gogatiścaiva gomatirgodharastathā // (114.2) Par.?
upendraśca nṛsiṃhaśca śauriścaiva janārdanaḥ / (115.1) Par.?
āraṇeyo bṛhadbhānurbṛhaddīptistathaiva ca // (115.2) Par.?
dāmodaras trikālaśca kālajñaḥ kālavarjitaḥ / (116.1) Par.?
trisandhyo dvāparaṃ tretā prajādvāraṃ trivikramaḥ // (116.2) Par.?
vikramo daṇḍahastaśca hyekadaṇḍī tridaṇḍadhṛk / (117.1) Par.?
sāmabhedastathopāyaḥ sāmarūpī ca sāmagaḥ // (117.2) Par.?
sāmavedoḥhyatharvaśca sukṛtaḥ sutarūpaṇaḥ / (118.1) Par.?
atharvavedaviccaiva hyatharvācārya eva ca // (118.2) Par.?
ṛgrūpī caiva ṛgveda ṛgvedeṣu pratiṣṭhitaḥ / (119.1) Par.?
yajurvedo yajurvedavid ekapāt // (119.2) Par.?
bahupācca supāccaiva tathaiva ca sahasrapāt / (120.1) Par.?
catuṣpācca dvipāccaiva smṛtirnyāyo yamo balī // (120.2) Par.?
saṃnyāsī caisannayāsaś caturāśrama eva ca / (121.1) Par.?
brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ // (121.2) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro varṇastathaiva ca / (122.1) Par.?
śīladaḥ śīlasampanno duḥśīlaparivarjitaḥ // (122.2) Par.?
mokṣo 'dhyātmasamāviṣṭaḥ stutiḥ stotā ca pūjakaḥ / (123.1) Par.?
pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ // (123.2) Par.?
vettā vyākaraṇaṃ caiva vākyaṃ caiva ca vākyavit / (124.1) Par.?
vākyagamyastīrthavāsī tīrthas tīrthaś ca tīrthavit // (124.2) Par.?
tīrthādibhūtaḥ sāṃkhyaśca niruktaṃ tvadhidaivatam / (125.1) Par.?
praṇavaḥ praṇaveśaśca praṇavena pravanditaḥ // (125.2) Par.?
praṇavena ca lakṣyo vai gāyatrī ca gadādharaḥ / (126.1) Par.?
śālagrāmanivāsī ca śālagrāmastathaiva ca // (126.2) Par.?
jalaśāyī yogaśāyī śeṣaśāyī kuśeśayaḥ / (127.1) Par.?
mahībhartā ca kāryaṃ ca kāraṇaṃ pṛthivīdharaḥ // (127.2) Par.?
prajāpatiḥ śāśvataśca kāmyaḥ kāmayitā virāṭ / (128.1) Par.?
samrāṭ pūṣā tathā svargo rathasthaḥ sārathirbalam // (128.2) Par.?
dhanī dhanaprado dhanyo yādavānāṃ hite rataḥ / (129.1) Par.?
arjunasya priyaścaiva hyarjuno bhīma eva ca // (129.2) Par.?
parākramo durviṣahaḥ sarvaśāstraviśāradaḥ / (130.1) Par.?
sārasvato mahābhīṣmaḥ pārijātaharastathā // (130.2) Par.?
amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca / (131.1) Par.?
indrātmajastasya goptā govardhanadharastathā // (131.2) Par.?
kaṃsasya nāśanastadvaddhastipo hastināśanaḥ / (132.1) Par.?
śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ // (132.2) Par.?
mudro mudrākaraścaiva sarvamudrāvivarjitaḥ / (133.1) Par.?
dehī dehasthitaścaiva dehasya ca niyāmakaḥ // (133.2) Par.?
śrotrā śrotraniyantā ca śrotavyaḥ śravaṇaṃ tathā / (134.1) Par.?
tvaksthitaśca sparśayitvā spṛśyaṃ ca sparśanaṃ tathā // (134.2) Par.?
rūpadraṣṭā ca cakṣuḥstho niyantā cakṣuṣastathā / (135.1) Par.?
dṛśyaṃ caiva tu jihvāstho rasajñaśca niyāmakaḥ // (135.2) Par.?
ghrāṇastho ghrāṇakṛd ghrātā ghrāṇendriyaniyāmakaḥ / (136.1) Par.?
vākstho vaktā ca vaktavyo vacanaṃ vāṅniyāmakaḥ // (136.2) Par.?
prāṇisthaḥ śilpakṛcchilpo hastayośca niyāmakaḥ / (137.1) Par.?
padavyaścaiva gantā ca gantavyaṃ gamanaṃ tathā // (137.2) Par.?
niyantā pādayoścaiva pādyabhākca visargakṛt / (138.1) Par.?
visargasya niyantā ca hyupasthasthaḥ sukhaṃ tathā // (138.2) Par.?
upasthasya niyantā ca tadānandakaraśca ha / (139.1) Par.?
śatrughnaḥ kārtavīryaśca dattātreyastathaiva ca // (139.2) Par.?
alarkasya hitaścaiva kārtavīryanikṛntanaḥ / (140.1) Par.?
kālanemirmahānemirmegho meghapatistathā // (140.2) Par.?
annaprado 'nnarūpī ca hyannādo 'nnapravartakaḥ / (141.1) Par.?
dhūmakṛddhūmarūpaśca devakīputra uttamaḥ // (141.2) Par.?
devakyānandano nando rohiṇyāḥ priya eva ca / (142.1) Par.?
vasudevapriyaścaiva vasudevasutastathā // (142.2) Par.?
dundubhirhāsarūpaśca puṣpahāsastathaiva ca / (143.1) Par.?
aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ // (143.2) Par.?
acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ / (144.1) Par.?
rukmiṇyāśca patiścaiva rukmiṇyā vallabhastathā // (144.2) Par.?
gopīnāṃ vallabhaścaiva puṇyaślokaśca viśrutaḥ / (145.1) Par.?
vṛṣākapiryamo guhyo makulaśca budhastathā // (145.2) Par.?
rāhuḥ keturgraho grāho gajendramukhamelakaḥ / (146.1) Par.?
grāhasya vinihantā ca grāmī rakṣakastathā // (146.2) Par.?
kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca / (147.1) Par.?
viśvarūpo viśālākṣo daityasūdana eva ca // (147.2) Par.?
anantarūpo bhūtastho devadānavasaṃsthitaḥ / (148.1) Par.?
suṣuptisthaḥ suṣuptiśca sthānaṃ sthānānta eva ca // (148.2) Par.?
jagatsthaścaiva jāgartā sthānaṃ jāgaritaṃ tathā / (149.1) Par.?
svaprasthaḥ svapravit svapnasthānaṃ svapnastathaiva ca // (149.2) Par.?
jāgratsvapnasuṣuptaiśca vihīno vai caturthakaḥ / (150.1) Par.?
vijñānaṃ vedyarūpaṃ ca jīvo jīvayitā tathā // (150.2) Par.?
bhuvanādhipatiścaiva bhuvanānāṃ niyāmakaḥ / (151.1) Par.?
pātālavāsī pātālaṃ sarvajvaravināśanaḥ // (151.2) Par.?
paramānandarūpī ca dharmāṇāṃ ca pravartakaḥ / (152.1) Par.?
sulabho durlabhaścaiva prāṇāyāmaparastathā // (152.2) Par.?
pratyāhāro dhārakaśca pratyāhārakarastathā / (153.1) Par.?
prabhā kāntistathā hyarciḥ śuddhasphaṭikasannibhaḥ // (153.2) Par.?
agrāhaścaiva gauraśca sarvaḥ śucirabhiṣṭutaḥ / (154.1) Par.?
vaṣaṭkāro vaṣaḍ vauṣaṭ svadhā svāhā ratistathā // (154.2) Par.?
paktā nandayitā bhoktā boddhā bhāvayitā tathā / (155.1) Par.?
jñānātmā caiva dehātmā bhūmā sarveśvareśvaraḥ // (155.2) Par.?
nadī nandī ca nandīśo bhāratas tarunāśanaḥ / (156.1) Par.?
cakrapaḥ śrīpatiścaiva nṛpāṇāṃ cakravartinām // (156.2) Par.?
īśaśca sarvadevānāṃ dvārakāsaṃsthitastathā / (157.1) Par.?
puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca // (157.2) Par.?
bharato janako janyaḥ sarvākāravivarjitaḥ / (158.1) Par.?
nirākāro nirnimitto nirātaṅko nirāśrayaḥ // (158.2) Par.?
iti nāmasahasraṃ te vṛṣabhadhvaja kīrtitam / (159.1) Par.?
devasya viṣṇor īśasya sarvapāpavināśanam // (159.2) Par.?
paṭhandvijaśca viṣṇutvaṃ kṣatriyo jayamāpnuyāt / (160.1) Par.?
vaiśyo dhanaṃ sukhaṃ śūdro viṣṇubhaktisamanvitaḥ // (160.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīviṣṇusahasranāmastotranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ // (161.1) Par.?
Duration=0.65648698806763 secs.