Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): poison, antidotes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8187
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham / (1.2) Par.?
sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati // (1.3) Par.?
citāvalmīkaśailādau kape ca vivare taroḥ / (2.1) Par.?
daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati // (2.2) Par.?
ṣaṣṭhyāṃ ca karkaṭe meṣe mūlāśleṣāmaghādiṣu / (3.1) Par.?
kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu // (3.2) Par.?
daṇḍī śastradharo bhikṣur nagnādiḥ kāladūtakaḥ / (4.1) Par.?
bāhau ca vaktre grīvāyāṃ daṣṭāyāṃ na hi jīvati // (4.2) Par.?
pūrvaṃ dinapatirbhuṅkte ardhayāmaṃ tato 'pare / (5.1) Par.?
śeṣā grahāḥ pratidinaṃ ṣaṭsaṃkhyāparivartanaiḥ // (5.2) Par.?
nāgabhogaḥ kramājjñeyo rātrau bāṇavivartanaiḥ / (6.1) Par.?
śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ // (6.2) Par.?
karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ / (7.1) Par.?
śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ // (7.2) Par.?
rātrau divā suragurorbhāge syādamarāntakaḥ / (8.1) Par.?
paṅgoḥ kāle divā rāhuḥ kulikena saha sthitaḥ // (8.2) Par.?
yāmārdhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret / (9.1) Par.?
bāṇadviṣaḍvahnivājiyugabhūr ekabhāgataḥ // (9.2) Par.?
divā ṣaḍedanetrādripañcatrimānuṣāṃśakaiḥ / (10.1) Par.?
pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake // (10.2) Par.?
nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe 'kṣiṇi / (11.1) Par.?
karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt // (11.2) Par.?
tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake / (12.1) Par.?
kāyasya vāmabhāge tu striyā vāyuvahātkarāt // (12.2) Par.?
amṛtastatkṛto moho nivarteta ca mardanāt / (13.1) Par.?
ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam // (13.2) Par.?
dātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham / (14.1) Par.?
bindupañcasvarayutam ādyam uktaṃ dvitīyakam / (14.2) Par.?
ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam / (14.3) Par.?
oṃ kuru kule svāhā // (14.4) Par.?
vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā / (15.1) Par.?
vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset // (15.2) Par.?
gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ / (16.1) Par.?
svāhā pādayuge caiva yugahā nyāsa īritaḥ // (16.2) Par.?
gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca / (17.1) Par.?
sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā // (17.2) Par.?
yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat / (18.1) Par.?
saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ // (18.2) Par.?
oṃ suvarṇarekhe kukkuṭavigraharūpiṇi svāhā / (19.1) Par.?
evaṃ cāṣṭadale padmadale varṇayugaṃ likhet // (19.2) Par.?
nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet / (20.1) Par.?
oṃ pakṣi svāhā // (20.2) Par.?
aṅguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake / (21.1) Par.?
ke vaktre hṛdi liṅge ca pādayorgaruḍasya hi // (21.2) Par.?
nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ / (22.1) Par.?
yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam // (22.2) Par.?
oṃ hrī hrau hrīṃ bhiruṇḍāyai svāhā / (23.1) Par.?
karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret // (23.2) Par.?
a ā nyasettu pādāgre i ī gulphe 'tha jānuni / (24.1) Par.?
u ū e ai kaṭitaṭe o nābhau hṛdi au nyaset // (24.2) Par.?
vaktre amuttamāṅge aḥ nyasedvai haṃsasaṃyutāḥ / (25.1) Par.?
haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ // (25.2) Par.?
garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ kriyām / (26.1) Par.?
haṃmantraṃ gātravinyastaṃ viṣādiharamīritam // (26.2) Par.?
nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt / (27.1) Par.?
mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam // (27.2) Par.?
sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret / (28.1) Par.?
tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret // (28.2) Par.?
pītaṃ pratyaṅgirāmūlaṃ taṇḍuladbhir viṣāpaham / (29.1) Par.?
punarnavāphalinīnāṃ mūlaṃ vakkrajam īdṛśam // (29.2) Par.?
mūlaṃ śuklabṛhatyāstu karkoṭyā gairikarṇikam / (30.1) Par.?
adbhirghṛṣṭaghṛtopetalepo 'yaṃ viṣamardanaḥ // (30.2) Par.?
viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam / (31.1) Par.?
pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā // (31.2) Par.?
sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet / (32.1) Par.?
hrīṃ gonasādiviṣahṛt // (32.2) Par.?
hṛllalāṭavisargāntaṃ dhyātaṃ vaśyādikṛd bhavet / (33.1) Par.?
nyastaṃ yonau vaśet kanyāṃ kuryānmadajalāvilam // (33.2) Par.?
japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ / (34.1) Par.?
kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt / (34.2) Par.?
viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam // (34.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāyanirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ // (35.1) Par.?
Duration=0.18243312835693 secs.