Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8193
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam / (1.2) Par.?
tribhirmantrairācāmettu svāhāntaiḥ praṇavādikaiḥ // (1.3) Par.?
oṃ hāṃ ātmatattvāya vidyātattvāya hīṃ tathā / (2.1) Par.?
oṃ hūṃ śivatattvāya svāhā hṛdā syācchrotravandanam // (2.2) Par.?
bhasmasnānaṃ tarpaṇaṃ ca oṃ hāṃ svāhā sarvamantrakāḥ / (3.1) Par.?
sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ // (3.2) Par.?
svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ / (4.1) Par.?
oṃ hāṃ prapitāmahebhyastathā mātāmahādayaḥ // (4.2) Par.?
hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ / (5.1) Par.?
ācāmaṃ mārjanaṃ cātho gāyatrīṃ ca japettataḥ // (5.2) Par.?
oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt // (6.1) Par.?
sūryopasthānakaṃ kṛtvā sūryamantraiḥ prapūjayet / (7.1) Par.?
oṃ hāṃ hīṃ hūṃ haiṃ hauṃ haḥ śivasūryāya namaḥ / (7.2) Par.?
oṃ haṃ khakholkāya sūryamūrtaye namaḥ / (7.3) Par.?
oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ // (7.4) Par.?
daṇḍine piṅgale tvātibhūtāni ca tataḥ smaret / (8.1) Par.?
agnyādau vimaleśānamārādhya paramaṃ sukham // (8.2) Par.?
yajetpadmāṃ ca rāṃ dīptāṃ rīṃ sūkṣmāṃ rūṃ jayāṃ ca reṃ / (9.1) Par.?
bhadrāṃ ca raiṃ vibhūtiṃ roṃ vimalāṃ raum amoghikām // (9.2) Par.?
raṃ vidyutāṃ ca pūrvādau rā madhye sarvatomukhīm / (10.1) Par.?
arkāsanaṃ sūryamūrteṃ hrāṃ hrūṃ saḥ sūryamarcayet // (10.2) Par.?
oṃ āṃ hṛdarkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom / (11.1) Par.?
jvālinīṃ hraṃ kavacasya cāstraṃ rājñāṃ ca dīkṣitām // (11.2) Par.?
yajetsūryahṛdā sarvān soṃ somaṃ maṃ ca maṅgalam / (12.1) Par.?
baṃ budhaṃ bṛṃ bṛhaspatiṃ bhaṃ bhārgavaṃ śaṃ śanaiścaram // (12.2) Par.?
raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarcayet / (13.1) Par.?
sūryamabhyarcya cācamya kaniṣṭhāto 'ṅgakāṃ nyaset // (13.2) Par.?
hāṃ hṛcchiro hūṃ śikhā haiṃ varma hauṃ caiva netrakam / (14.1) Par.?
ho 'straṃ śaktisthitiṃ kṛtvā bhūtaśuddhiṃ punarnyaset // (14.2) Par.?
arghyapātraṃ tataḥ kṛtvā tadadbhiḥ prokṣayedyajet // (15.1) Par.?
ātmānaṃ padmasaṃsthaṃ ca hauṃ śivāya tato bahiḥ / (16.1) Par.?
dvāre nandimahākālau gaṅgā ca yamunātha gauḥ // (16.2) Par.?
śrīrastraṃ vāstvadhipatiṃ brahmāṇaṃ ca gaṇaṃ gurum / (17.1) Par.?
śaktyanantau yajenmadhye pūrvādau dharmakādikam // (17.2) Par.?
adharmādyaṃ ca vahnyādau madhye padmasya karṇike / (18.1) Par.?
vāmā jyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ // (18.2) Par.?
oṃ hauṃ kalavikariṇyai balavikariṇī tataḥ / (19.1) Par.?
balapramathinī sarvabhūtānāṃ damanī tataḥ // (19.2) Par.?
manonmanī yajedetāḥ paṭhimadhye śivāgrataḥ / (20.1) Par.?
śivāsanaṃ mahāmūrti mūrtimadhye śivāya ca // (20.2) Par.?
āvāhanaṃ sthāpanaṃ ca sannidhānaṃ nirodhanam / (21.1) Par.?
sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam // (21.2) Par.?
ācāmābhyaṅgamudvartaṃ snānaṃ nirmathanaṃ caret / (22.1) Par.?
vastraṃ vilepanaṃ puṣpaṃ dhūpaṃ dīpaṃ caruṃ dadet // (22.2) Par.?
ācāmaṃ mukhavāsaṃ ca tāmbūlaṃ hastaśodhanam / (23.1) Par.?
chatracāmarapāvitraṃ paramīkaraṇaṃ caret // (23.2) Par.?
rūpakpena caikāhajapo jāpyasamarpaṇam / (24.1) Par.?
stutirnatirhṛdādyaiśca jñeyaṃ nāmāṅga pūjanam // (24.2) Par.?
agnīśarakṣovāyavye madhye pūrvāditantrakam / (25.1) Par.?
indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet // (25.2) Par.?
guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam / (26.1) Par.?
siddhirbhavatu me deva tatprasādāttvayi sthitiḥ // (26.2) Par.?
yat kiṃcit kriyate karma sadā sukṛtaduṣkṛtam / (27.1) Par.?
tanme śivapadasthasya rudra kṣapaya śaṅkara // (27.2) Par.?
śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat / (28.1) Par.?
śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca // (28.2) Par.?
yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava / (29.1) Par.?
tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva // (29.2) Par.?
athānyena prakāreṇa śivapūjāṃ vadāmyaham / (30.1) Par.?
gaṇaḥ sarasvatī nandī mahākālo 'tha gaṅgayā // (30.2) Par.?
pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime / (31.1) Par.?
indrādyāḥ pūjanīyāśca tattvāni pṛthivī jalam // (31.2) Par.?
tejo vāyurvyoma gandho rasarūpe ca śabdakaḥ / (32.1) Par.?
sparśo vāk pāṇipādaṃ ca pāyūpasthaṃ śrutitvacam // (32.2) Par.?
cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi / (33.1) Par.?
pumānnāgo buddhividye kalā kālo niyatyapi // (33.2) Par.?
māyā ca śuddhavidyā ca īśvaraśca sadāśivaḥ / (34.1) Par.?
śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet // (34.2) Par.?
yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara // (35.1) Par.?
bhūtaśuddhiṃ pravakṣyāmi yayā śuddhaḥ śivo bhavet / (36.1) Par.?
hṛtpadme sadyomantraḥ syānnivṛttiśca kalā iḍā // (36.2) Par.?
piṅgalā dve ca nāḍyau tu prāṇo 'pānaśca mārutau / (37.1) Par.?
indro deho brahmahetuścaturastraṃ ca maṇḍalam // (37.2) Par.?
vaktreṇa lāñchitaṃ vāyumekoddhātaguṇāḥ śarāḥ / (38.1) Par.?
hṛtsthānasādṛśyarutaṃ śatakoṭipravistaram // (38.2) Par.?
oṃ hrīṃ pratiṣṭhāyai hrūṃ hraḥ phaṭ / (39.1) Par.?
oṃ hrīṃ hrūṃ vidyāyai hraṃ hraḥ phaṭ / (39.2) Par.?
caturaśītikoṭīnāmucchrayaṃ bhūmitantrakam // (39.3) Par.?
tanmadhye bhavavṛkṣaṃ ca ātmānaṃ ca vicintayet / (40.1) Par.?
adhomukhīṃ tataḥ pṛthvīṃ tattacchuddhaṃ bhaveddhruvam // (40.2) Par.?
vāmā devī pratiṣṭhā ca suṣumnā dhārikā tathā / (41.1) Par.?
samānodānavaruṇā devatā viṣṇukāraṇam // (41.2) Par.?
addhātāśca guṇā vedāḥ śvetaṃ dhyānaṃ tathaiva ca / (42.1) Par.?
evaṃ kuryātkaṇṭhapadmamardhacandrākhyamaṇḍalam // (42.2) Par.?
padmāṅkitaṃ dviviṃśatikakoṭivistīrṇamau smaret / (43.1) Par.?
caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham // (43.2) Par.?
tālusthānaṃ ca padmaṃ ca aghoro vidyayānvitaḥ / (44.1) Par.?
nābhyoṣṭhayor hastijihvādhyāno nāgo 'gnidevatā // (44.2) Par.?
rudrahetustriruddhātāstriguṇā raktavarṇakam / (45.1) Par.?
jvālākṛte trikoṇaṃ ca catuḥkoṭiśatāni ca // (45.2) Par.?
vistīrṇaṃ ca samutsedhaṃ rudratattvaṃ vicintayet / (46.1) Par.?
lalāṭe vai tatpuruṣaḥ śāntiryaḥ śādvalaṃ budhāḥ // (46.2) Par.?
kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam / (47.1) Par.?
dviruddhāto guṇau dvau ca dhūmraṣaṭkoṇamaṇḍalam // (47.2) Par.?
bindvaṅkitaṃ cāṣṭakoṭivistīrṇaṃ cocchrayastathā / (48.1) Par.?
caturdaśādhikaṃ koṭivāyutattvaṃ vicintayet // (48.2) Par.?
dvādaśati sarasije śāntyatītās tatheśvarāḥ / (49.1) Par.?
kuhūśca śaṅkhinī nāḍyo devadatto dhanañjayaḥ // (49.2) Par.?
śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ / (50.1) Par.?
guṇa ekastathoddhātaḥ śuddhasphaṭikavatsmaret // (50.2) Par.?
ṣoḍaśakoṭivistīrṇaṃ pañcaviṃśatikocchrayam / (51.1) Par.?
vartulaṃ cintayed vyoma bhūtaśuddhir udāhṛtā // (51.2) Par.?
guṇayo gururbojaguruḥ śaktayanantau ca dharmakaḥ / (52.1) Par.?
jñānavairāgyamaiśvaryaistataḥ pūrvādipatrake // (52.2) Par.?
adhordhvavadane dve ca padmakarṇikakesaram / (53.1) Par.?
vāmādyā ātmavidyā ca sadā dhyāyecchivākhyakam // (53.2) Par.?
tattvaṃ śivāsane mūrtirhe hauṃ vidyādehāya namaḥ / (54.1) Par.?
baddhapadmāsanāsīnaḥ sitaḥ ṣoḍaśavārṣikaḥ // (54.2) Par.?
pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan / (55.1) Par.?
abhayaṃ prasādaṃ śaktiṃ śūlaṃ khaṭvāṅgamīśvaraḥ // (55.2) Par.?
dakṣaiḥ karairvāmakaiśca bhujaṅgaṃ cākṣasūtrakam / (56.1) Par.?
ḍamarukaṃ nīlotpalaṃ bījapūrakamuttamam // (56.2) Par.?
icchājñānakriyāśaktistrinetro hi sadāśivaḥ / (57.1) Par.?
evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ // (57.2) Par.?
ihāhorāvacāreṇa trīṇi varṣāṇi jīvati / (58.1) Par.?
dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ // (58.2) Par.?
dinatrayasya cāreṇa varṣamekaṃ sa jīvati / (59.1) Par.?
nākāle śītale mṛtyuruṣṇe caiva tu kārake // (59.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ // (60.1) Par.?
Duration=0.19484686851501 secs.