Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tantrism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8195
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vakṣye gaṇādikāḥ pūjāḥ sarvadā svargadāḥ parāḥ / (1.2) Par.?
gaṇāsanaṃ gaṇamūrti gaṇādhipatimarcayet // (1.3) Par.?
gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ / (2.1) Par.?
durgāsanaṃ ca tanmūrtiṃ hrīṃ durge rakṣaṇīti ca // (2.2) Par.?
hṛdādikaṃ nava śaktyo rudracaṇḍā pracaṇḍayā / (3.1) Par.?
caṇḍogrā caṇḍanāyikā caṇḍā caṇḍavatī kramāt // (3.2) Par.?
caṇārūpā caṇḍikākhyā durge durge 'tha rakṣiṇi / (4.1) Par.?
vajrakhaḍgādikā mudrāḥ śivādyā vahnideśataḥ // (4.2) Par.?
sadāśivamahāpretapadmāsanam athāpi vā / (5.1) Par.?
aiṃ klīṃ saustripurāyai namaḥ / (5.2) Par.?
oṃ hrāṃ hrīṃ kṣeṃ kṣaiṃ strīṃ skīṃ roṃ spheṃ sphīṃ śāṃ padmāsanaṃ ca mūrtiṃ ca tripurāhṛdayādikam // (5.3) Par.?
pīṭhāmbuje tu brāhayādīr brahmāṇī ca maheśvarī / (6.1) Par.?
kaumārī vaiṣṇavī pūjyā vārāhī cendradevatā // (6.2) Par.?
cāmuṇḍā caṇḍikā pūjyā bhairavākhyāṃstato yajet / (7.1) Par.?
asitāṅgo ruruś caṇḍaḥ krodha unmattabhairavaḥ // (7.2) Par.?
kapālī bhīṣaṇaścaiva saṃhāraścāṣṭa bhairavāḥ / (8.1) Par.?
ratiḥ prītiḥ kāmadevaḥ pañca bāṇāśca yoginī // (8.2) Par.?
vaṭukaṃ durgayā vighnarājo guruśca kṣetrapaḥ / (9.1) Par.?
padmagarbhe maṇḍale ca trikoṇe cintayeddhṛdi // (9.2) Par.?
śuklāṃ varadākṣasūtrapustābhayasamanvitām / (10.1) Par.?
lakṣajapyācca homācca tripurā siddhidā bhavet // (10.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nāma caturviṃśo 'dhyāyaḥ // (11.1) Par.?
Duration=0.042486190795898 secs.