Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tantrism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8200
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
anantaraṃ karanyāsaḥ / (1.2) Par.?
vidyākarī śuddhiḥ kāryā / (1.3) Par.?
padmamudrāṃ baddhvā mantranyāsaṃ kuryāt / (1.4) Par.?
kaiṃ kaniṣṭhāyai namaḥ / (1.5) Par.?
naiṃ anāmikāyai namaḥ / (1.6) Par.?
maiṃ madhyamāyai namaḥ / (1.7) Par.?
taiṃ tarjanyai namaḥ / (1.8) Par.?
aṃ aṅguṣṭhāyai namaḥ / (1.9) Par.?
lāṃ karatalāyai namaḥ / (1.10) Par.?
vāṃ karapṛṣṭhāyai namaḥ // (1.11) Par.?
atha dehanyāsaḥ / (2.1) Par.?
smaṃ smaṃ maṇibandhāya namaḥ / (2.2) Par.?
aiṃ hrīṃ śrīṃ karāsphālāya namaḥ / (2.3) Par.?
mahātejorūpaṃ huṃ huṅkāreṇa karāsphālanaṃ kuryāt // (2.4) Par.?
aiṃ hrīṃ śrīṃ hrīṃ sphaiṃ namo bhagavate sphaiṃ kubjīkāyai namaḥ / (3.1) Par.?
hraṃ hrīṃ hrauṃ ṅa ña ṇa name aghorāmukhi hrāṃ hrīṃ kilikili vicce sthaulyakrośī hrīṃ hrīṃ śrīṃ aiṃ namo bhagavate ūrdhvavaktrāya namaḥ / (3.2) Par.?
sphaiṃ kubjikāyai pūrvavaktrāya namaḥ / (3.3) Par.?
hrīṃ śrīṃ hrīṃ ṅa ā ña ṇa name dakṣiṇavaktrāya namaḥ / (3.4) Par.?
oṃ hrīṃ śrīṃ kilikili paścimavaktrāya namaḥ / (3.5) Par.?
oṃ akhoramukhi uttaravaktrāya namaḥ / (3.6) Par.?
oṃ namo bhagavate hṛdayāya namaḥ kṣaiṃ kubjikāyai śirase svāhā / (3.7) Par.?
hrīṃ krīṃ hrīṃ āṃ ṅa ña ṇa name śikhāyai vaṣaṭ / (3.8) Par.?
aghorāmukhi kavacāya huṃ / (3.9) Par.?
haiṃ haiṃ īṃ netratrayāya vauṣaṭ / (3.10) Par.?
kilikili vicce astrāya phaṭ // (3.11) Par.?
aiṃ hrīṃ śrīṃ akhaṇḍamaṇḍalākāramahāśūlamaṇḍalamāya namaḥ aiṃ hrīṃ śrīṃ vāyumaṇḍalāya namaḥ / (4.1) Par.?
aiṃ hrīṃ śrīṃ somamaṇḍalāya namaḥ / (4.2) Par.?
aiṃ hrīṃ śrīṃ mahākulabodhāvalimaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ mahākaulamaṇḍalāya namaḥ / (4.3) Par.?
aiṃ hrīṃ śrīṃ gurumaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ sāmamaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ samagrasiddhayoginīpīṭhāpapīṭhakṣetrepakṣetramahāsaṃtānamaṇḍalāya namaḥ / (4.4) Par.?
evaṃ maṇḍalānāṃ dvādaśakaṃ krameṇa pūjyam // (4.5) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe ācārakāṇḍe karanyāsādinirūpaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ // (5.1) Par.?
Duration=0.050781011581421 secs.