Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8215
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maheśvara uvāca / (1.1) Par.?
pañcatattvārcanaṃ brūhi śaṅkhacakragadādhara / (1.2) Par.?
yena vijñānamātreṇa naro yāti paraṃ padam // (1.3) Par.?
hariruvāca / (2.1) Par.?
pañcatattvārcanaṃ vakṣye tava śaṅkara suvrata / (2.2) Par.?
maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param // (2.3) Par.?
tacchṛṇuṣva mahādeva pavitraṃ kalināśanam / (3.1) Par.?
eka evāvyayaḥ śāntaḥ paramātmā sanātanaḥ // (3.2) Par.?
vāsudevo dhruvaḥ śuddhaḥ sarvavyāpī nirañjanaḥ / (4.1) Par.?
sa eva māyāyā deva pañcadhā saṃsthito hariḥ // (4.2) Par.?
lokānugrahakṛdviṣṇuḥ sarvaduṣṭavināśanaḥ / (5.1) Par.?
vāsudevasvarūpeṇa tathā saṅkarṣaṇena ca // (5.2) Par.?
tathā pradyumnarūpeṇāniruddhākhyena ca sthitaḥ / (6.1) Par.?
nārāyaṇasvarūpeṇa pañcadhā hyadvayaḥ sthitaḥ // (6.2) Par.?
eteṣāṃ vācakānmantrān etāñchṛṇu vṛṣadhvaja / (7.1) Par.?
oṃ aṃ vāsudevāya namaḥ / (7.2) Par.?
oṃ āṃ saṃkarṣaṇāya namaḥ / (7.3) Par.?
oṃ aṃ pradyumnāya namaḥ / (7.4) Par.?
oṃ aniruddhāya namaḥ / (7.5) Par.?
oṃ oṃ nārāyaṇāya namaḥ // (7.6) Par.?
pañca mantrāḥ samākhyātā devānāṃ vācakāstava / (8.1) Par.?
sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ // (8.2) Par.?
adhunā sampravakṣyāmi pañcatattvārcanaṃ śubham / (9.1) Par.?
vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara // (9.2) Par.?
ādau snānaṃ prakurvīta snātvā sandhyāṃ samācaret / (10.1) Par.?
arcanāgāramāsādya prakṣālyārghyādikaṃ tathā // (10.2) Par.?
ācamyopaviśetprājño baddhāsanamabhīpsitam / (11.1) Par.?
śoṣaṇādi tataḥ kuryād aṃ kṣaiṃ ramiti mantrakaiḥ // (11.2) Par.?
sāmānyaṃ kaṭhinīkṛtya cāṇḍamutpādayettataḥ / (12.1) Par.?
vibhidyāṇḍaṃ tato hyaṇḍe bhāvayet parameśvaram // (12.2) Par.?
vāsudevaṃ jagannāthaṃ pītakauśeyavāsasam / (13.1) Par.?
sahasrādityasaṅkāśaṃ sphuranmakarakuṇḍalam // (13.2) Par.?
ātmano hṛdi padme tu dhyāyettu parameśvaram / (14.1) Par.?
tataḥ saṃkarṣaṇaṃ devamātmānaṃ cintayetprabhum // (14.2) Par.?
pradyumnamaniruddhaṃ ca śrīmannārāyaṇaṃ tataḥ / (15.1) Par.?
indrādīṃśca surāṃstasmāddevadevātsamutthitān // (15.2) Par.?
cintayecca tato nyāsaṃ kayyāndvai kārayordvayoḥ / (16.1) Par.?
vyāpakaṃ mūlamantreṇa cāṅganyāsaṃ tataḥ param // (16.2) Par.?
aṅgamantrairmahādeva tānmantrāñśṛṇu suvrata / (17.1) Par.?
oṃ āṃ hṛdayāya namaḥ / (17.2) Par.?
oṃ īṃ śirase namaḥ / (17.3) Par.?
oṃ ūṃ śikhāyai namaḥ / (17.4) Par.?
oṃ aiṃ kavacāya namaḥ / (17.5) Par.?
oṃ auṃ netratrayāya namaḥ / (17.6) Par.?
oṃ aḥ astrāya phaṭ // (17.7) Par.?
oṃ samastaparivārāyācyutāya namaḥ / (18.1) Par.?
oṃ dhātre namaḥ / (18.2) Par.?
oṃ vidhātre namaḥ / (18.3) Par.?
oṃ ādhāraśaktyai namaḥ / (18.4) Par.?
oṃ kūrmāya namaḥ / (18.5) Par.?
oṃ anantāya namaḥ / (18.6) Par.?
oṃ pṛthivyai namaḥ / (18.7) Par.?
oṃ dharmāya namaḥ / (18.8) Par.?
oṃ dharmāya namaḥ / (18.9) Par.?
oṃ jñānāya namaḥ / (18.10) Par.?
oṃ vairāgyāya namaḥ / (18.11) Par.?
oṃ aiśvaryāya namaḥ / (18.12) Par.?
oṃ ajñānāya namaḥ / (18.13) Par.?
oṃ anaiśvaryāya namaḥ / (18.14) Par.?
oṃ aṃ arkamaṇḍalāya namaḥ / (18.15) Par.?
oṃ soṃ somamaṇḍalāya namaḥ / (18.16) Par.?
oṃ vaṃ vahnimaṇḍalāya namaḥ / (18.17) Par.?
oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ / (18.18) Par.?
oṃ pāñcajanyāya namaḥ / (18.19) Par.?
oṃ sudarśanāya namaḥ / (18.20) Par.?
oṃ gadāyai namaḥ / (18.21) Par.?
oṃ padmāya namaḥ / (18.22) Par.?
oṃ śriyai namaḥ / (18.23) Par.?
oṃ hriyai namaḥ / (18.24) Par.?
oṃ puṣṭyai namaḥ / (18.25) Par.?
oṃ gītyai namaḥ / (18.26) Par.?
oṃ śaktyai namaḥ / (18.27) Par.?
oṃ prītyai namaḥ / (18.28) Par.?
oṃ indrāya namaḥ / (18.29) Par.?
oṃ agnaye namaḥ / (18.30) Par.?
oṃ yamāya namaḥ / (18.31) Par.?
oṃ nirṛtaye namaḥ / (18.32) Par.?
oṃ varuṇāya namaḥ / (18.33) Par.?
oṃ vāyave namaḥ / (18.34) Par.?
oṃ somāya namaḥ / (18.35) Par.?
oṃ īśānāya namaḥ / (18.36) Par.?
oṃ anantāya namaḥ / (18.37) Par.?
oṃ brahmaṇe namaḥ / (18.38) Par.?
oṃ viṣvaksenāya namaḥ // (18.39) Par.?
ete mantrāḥ samākhyātāstava rudra samāsataḥ / (19.1) Par.?
pūjā caiva prakartavyā maṇḍale svastikādike // (19.2) Par.?
oṃ padmāya namaḥ / (20.1) Par.?
aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet / (20.2) Par.?
ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram // (20.3) Par.?
āsanaṃ pūjayetpaścādāvāhya vidhivannaraḥ / (21.1) Par.?
dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja // (21.2) Par.?
garuḍaṃ pūjayedagre vāsudevasya śaṅkara / (22.1) Par.?
śaṅkhādipadmaparyantaṃ madhyadeśe prapūjayet // (22.2) Par.?
dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ / (23.1) Par.?
āgneyādiṣvarcayedvai adharmādicatuṣṭayam // (23.2) Par.?
maṇḍalatrayamadhye tu kīrtitā hyasanasthitiḥ / (24.1) Par.?
pūrvādipadmapatreṣu pūjyāḥ saṃkarṣaṇādayaḥ // (24.2) Par.?
karṇikāyāṃ vāsudevaṃ pūjayetparameśvaram / (25.1) Par.?
pāñcajanyādayaḥ pūjyāḥ aiśānyādiṣu saṃsthitāḥ // (25.2) Par.?
śaktayaścaiva pūrvādau devadevasya śaṅkara / (26.1) Par.?
indrādayo lokapālāḥ pūjyāḥ pūrvādiṣu sthitāḥ // (26.2) Par.?
adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ / (27.1) Par.?
iti sthānakramo jñeyo maṇḍale śaṅkara tvayā // (27.2) Par.?
āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca / (28.1) Par.?
mudrāṃ pradarśya pādyādīn dadyān mūlena śaṅkara // (28.2) Par.?
snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam / (29.1) Par.?
dīpaṃ naivedyamācāmaṃ namaskāraṃ pradakṣiṇam / (29.2) Par.?
kuryācchaṅkara mūlena japaṃ cāpi samarpayet // (29.3) Par.?
daṃ stotraṃ japetpaścādvāsudevamanusmaran / (30.1) Par.?
oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca // (30.2) Par.?
pradyumnāya ādidevāyāniruddhāya namonamaḥ / (31.1) Par.?
namo nārāyaṇāyaiva narāyaṇāṃ pataye namaḥ // (31.2) Par.?
narapūjyāya kīrtyāya stutyāya varadāya ca / (32.1) Par.?
anādinidhanāyaiva purāṇāya namonamaḥ // (32.2) Par.?
sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ / (33.1) Par.?
mano vai vedavedyāya śaṅkhacakradharāya ca // (33.2) Par.?
kalikalmaṣahartre ca sureśāya namonamaḥ / (34.1) Par.?
saṃkāravṛkṣachettre ca māyābhettre namonamaḥ // (34.2) Par.?
bahurūpāya tīrthāya triguṇāyāguṇāya ca / (35.1) Par.?
brahmaviṣṇvīśarūpāya mokṣadāya namonamaḥ // (35.2) Par.?
mokṣadvārāya dharmāya nirmāṇāya namonamaḥ / (36.1) Par.?
sarvakāmapradāyaiva parabrahmasvarūpiṇe // (36.2) Par.?
saṃsārasāgare ghore nimagnaṃ māṃ samuddhara / (37.1) Par.?
tvadanyo nāsti deveśa nāsti trātā jagatprabho // (37.2) Par.?
tvāmava sarvagaṃ viṣṇuṃ gato 'haṃ śaraṇaṃ gataḥ / (38.1) Par.?
jñānadīpapradānena tamomuktaṃ prakāśaya // (38.2) Par.?
evaṃ stuvīta deveśaṃ sarvakleśavināśanam / (39.1) Par.?
anyaiśca vādakeḥ stotraiḥ stutvā vai nīlalohita // (39.2) Par.?
pañcatattvasamāyuktaṃ dhyāyed viṣṇuṃ naro hṛdi / (40.1) Par.?
visarjayettato devamiti pūjā prakīrtitā // (40.2) Par.?
sarvakāmapradā śreṣṭhā vāsudevasya śaṅkara / (41.1) Par.?
etatpūjanamātreṇa kṛtakṛtyo bhavennaraḥ // (41.2) Par.?
idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ / (42.1) Par.?
śṛṇuyācchrāvayed vāpi viṣṇulokaṃ sa gacchati // (42.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ // (43.1) Par.?
Duration=0.24236798286438 secs.