Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8232
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudra uvāca / (1.1) Par.?
punardevārcanaṃ brūhi saṃkṣepeṇa janārdana / (1.2) Par.?
sūryasya viṣṇurūpasya bhuktimuktipradāyakam // (1.3) Par.?
vāsudeva uvāca / (2.1) Par.?
śṛṇu sūryasya rudra tvaṃ punarvakṣyāmi pūjanam / (2.2) Par.?
oṃ uccaiḥśravase namaḥ oṃ aruṇāya namaḥ / (2.3) Par.?
oṃ daṇḍine namaḥ / (2.4) Par.?
oṃ piṅgalāya namaḥ / (2.5) Par.?
ete dvāre prapūjyā vai ebhir mantrair vṛṣadhvaja // (2.6) Par.?
oṃ aṃ prabhūtāya namaḥ / (3.1) Par.?
imaṃ tu pūjayenmadhye prabhūtāmalasaṃjñakam / (3.2) Par.?
oṃ aṃ vimalāya namaḥ / (3.3) Par.?
oṃ aṃ sārāya namaḥ / (3.4) Par.?
oṃ aṃ ādhārāya namaḥ / (3.5) Par.?
oṃ aṃ paramamukhāya namaḥ / (3.6) Par.?
ityāgneyādikoṇeṣu pūjyā vai vimalādayaḥ // (3.7) Par.?
oṃ padmāya namaḥ / (4.1) Par.?
oṃ karṇikāyai namaḥ / (4.2) Par.?
madhye tu pūjayedrudra pūrvādiṣu tathaiva ca / (4.3) Par.?
dīptādyāḥ pūjayenmadhye pūjayetsarvatomukhīḥ / (4.4) Par.?
oṃ vāṃ dīptāyai namaḥ / (4.5) Par.?
oṃ vīṃ sūkṣmāyai namaḥ / (4.6) Par.?
oṃ vūṃ aurūṃ bhadrāyai namaḥ / (4.7) Par.?
oṃ vaiṃ jayāyai namaḥ / (4.8) Par.?
oṃ vauṃ vibhūtyai namaḥ / (4.9) Par.?
oṃ vaṃ aghorāyai namaḥ / (4.10) Par.?
oṃ vaṃ vaidyutāyai namaḥ / (4.11) Par.?
oṃ vaḥ vijayāyai namaḥ / (4.12) Par.?
oṃ ro sarvatomukhyai namaḥ // (4.13) Par.?
oṃ arkāsanāya namaḥ / (5.1) Par.?
oṃ hrāṃ sūryamūrtaye namaḥ / (5.2) Par.?
etāstu pūjayenmadhye hranmantrāñchṛṇu śaṅkara / (5.3) Par.?
oṃ haṃ saṃ khaṃ khakholkāya krāṃ krīṃ saḥ svāhā sūryamūrtaye namaḥ / (5.4) Par.?
anenāvāhanaṃ kuryātsthāpanaṃ saṃnidhāpanam / (5.5) Par.?
sanniropanamantreṇa sakalīkaraṇaṃ tathā // (5.6) Par.?
mudrāyā darśanaṃ rudra mūlamantreṇa vā hara / (6.1) Par.?
tejorūpaṃ raktavarṇaṃ sitapadmopari sthitam / (6.2) Par.?
ekacakrarathārūḍhaṃ dvibāhuṃ dhṛtapaṅkajam // (6.3) Par.?
evaṃ dhyāyetsadā sūryaṃ mūlamantraṃ śṛṇuṣva ca / (7.1) Par.?
oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ // (7.2) Par.?
vāratrayaṃ padmamudrāṃ bimbamudrāṃ ca darśayet / (8.1) Par.?
oṃ āṃ hṛdayāya namaḥ / (8.2) Par.?
oṃ arkāya śirase svāhā / (8.3) Par.?
oṃ aḥ bhūrbhuvaḥ svaḥ jvālini śikhāyai vaṣaṭ / (8.4) Par.?
oṃ huṃ kavacāya huṃ / (8.5) Par.?
oṃ bhāṃ netrābhyāṃ vauṣaṭ / (8.6) Par.?
oṃ vaḥ astrāya phaḍiti // (8.7) Par.?
āgneyyāmathavaiśānyāṃ nairṛtyāmarcayeddhara / (9.1) Par.?
hṛdayādi hi vāyavyāṃ netraṃ cāntaḥ prapūjayet // (9.2) Par.?
disvastraṃ pūjayedrudra somaṃ tu śvetavarṇakam / (10.1) Par.?
dale pūrve 'rcayedrudra budhaṃ cāmīkaraprabham // (10.2) Par.?
dakṣiṇe pūjayedrudra pativarṇaṃ guruṃ yajet / (11.1) Par.?
paścime caiva bhūteśaṃ uttare bhārgavaṃ sitam // (11.2) Par.?
raktamaṅgārakaṃ caiva āgneye pūjayeddhara / (12.1) Par.?
śanaiścaraṃ kṛṣṇavarṇaṃ nairṛtyāṃ diśi pūjayet // (12.2) Par.?
rāhuṃ vāyavyadeśe tu nandyāvartanibhaṃ hara / (13.1) Par.?
aiśānyāṃ dhūmravarṇaṃ tu ketuṃ samparipūjayet // (13.2) Par.?
ebhirmantrairmahādeva tacchṛṇuṣva ca śaṅkara // (14.1) Par.?
oṃ soṃ somāya namaḥ / (15.1) Par.?
oṃ buṃ budhāya namaḥ / (15.2) Par.?
oṃ bṛṃ bṛhaspataye namaḥ / (15.3) Par.?
oṃ bhaṃ bhārgavāya namaḥ / (15.4) Par.?
oṃ aṃ aṅgārakāya namaḥ / (15.5) Par.?
oṃ śaṃ śanaiścarāya namaḥ / (15.6) Par.?
oṃ raṃ rāhave namaḥ / (15.7) Par.?
oṃ kaṃ ketave nama iti // (15.8) Par.?
pādyādīnmūlamantreṇa dattvā sūryāya śaṅkara / (16.1) Par.?
naivedyānte dhenumudrāṃ darśayetsādhakottamaḥ // (16.2) Par.?
japtvā cāṣṭasahasraṃ tu tacca tasmai samarpayet / (17.1) Par.?
aiśānyāṃ diśi bhūteśa tejaścaṇḍaṃ tu pūjayet // (17.2) Par.?
oṃ tejaścaṇḍāya huṃ phaṭ svadhā svāhā pauṣaṭ / (18.1) Par.?
nirmālyaṃ cārpayettasmai hyarghyaṃ dadyāttato hara // (18.2) Par.?
tilataṇḍulasaṃyuktaṃ raktacandanacarcitam / (19.1) Par.?
gandhodakena saṃmiśraṃ puṣpadhūpasamanvitam // (19.2) Par.?
kṛtvā śirasi tatpātraṃ jānubhyāmavaniṃ gataḥ / (20.1) Par.?
darghyaṃ tu sūryāya hṛnmantreṇa vṛṣadhvaja // (20.2) Par.?
gaṇaṃ gurūnprapūjyātha sarvān devānan prapūjayet / (21.1) Par.?
oṃ gaṃ gaṇapataye namaḥ / (21.2) Par.?
oṃ aṃ gurubhyo namaḥ // (21.3) Par.?
sūryasya kathitā pūjā kṛtvaitāṃ viṣṇulokabhāk // (22.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ // (23.1) Par.?
Duration=0.16319584846497 secs.