Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8255
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
prasaṃgātkathayiṣyāmi śālagrāmasya lakṣaṇam / (1.2) Par.?
śālagrāmaśilāsparśātkoṭijanmāghanāśanam // (1.3) Par.?
śaṅkhacakragadāpadmī gadādharaḥ / (2.1) Par.?
sabjakaumādakīcakraśaṅkhī vibhuḥ // (2.2) Par.?
sacakraśaṅkhābjagadaḥ śrīgadādharaḥ / (3.1) Par.?
gadabjaśaṅkhacakrī vā 'rcyo gadādharaḥ // (3.2) Par.?
padmaśaṅkhārigādine te namaḥ / (4.1) Par.?
saśaṅkhābjagadācakra // (4.2) Par.?
namo gadāriśaṅkhābjayukta ca / (5.1) Par.?
sārikaumodakīpadmaśaṅkha // (5.2) Par.?
cakrābjaśaṅkhagādine namaḥ / (6.1) Par.?
'bjagadāśaṅkhine cakriṇe namaḥ // (6.2) Par.?
sābjacakragadāśaṅkha / (7.1) Par.?
śaṅkhacakragadāpadmin manonamaḥ // (7.2) Par.?
sāriśaṅkhagadābjāya vai namaḥ / (8.1) Par.?
śaṅkhābjacakragādine namaḥ ca // (8.2) Par.?
suśaṅkhasugadābjāridhṛte / (9.1) Par.?
namo gadāśaṅkhābjārīvidhāriṇe // (9.2) Par.?
sābjaśaṅkhagadācakra / (10.1) Par.?
namo gadāśaṅkhāripadmine // (10.2) Par.?
padmagadāśaṅkhāridhāriṇe / (11.1) Par.?
padmāriśaṅkhagadine namo ' // (11.2) Par.?
saśaṅkhacakrābjagadam ihānaye / (12.1) Par.?
sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ // (12.2) Par.?
sucakrābjagadāśaṅkhayuktāya / (13.1) Par.?
sagadābjāriśaṅkhāya namaḥ // (13.2) Par.?
śālagrāmaśilādvāragatalagnadvicakradhṛk / (14.1) Par.?
śuklābhaḥ so 'vyād vaḥ śrīgadādharaḥ // (14.2) Par.?
lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ / (15.1) Par.?
saṃkarṣaṇo 'tha sūkṣmacakrastu pītakaḥ // (15.2) Par.?
sa dīrghaḥ saśiraśchidro yo vartulaḥ / (16.1) Par.?
nīlo dvāri trirekhaśca atha 'sitaḥ // (16.2) Par.?
madhye gādakṛtī rekhā nābhicakro mahonnataḥ / (17.1) Par.?
pṛthuvakṣā vaḥ kapilo 'vyāt tribindukaḥ // (17.2) Par.?
athavā pañcabindustatpūjanaṃ brahmacāriṇaḥ / (18.1) Par.?
śaktiliṅgo 'vyād viṣamadvayacakrakaḥ // (18.2) Par.?
nīlastrirekhaḥ sthūlo 'tha kūrmamūrtiḥ sa bindumān / (19.1) Par.?
sa vartulāvartaḥ pātu vo natapṛṣṭhakaḥ // (19.2) Par.?
pañcarekho 'vyā gādāṅkitaḥ / (20.1) Par.?
vartulo hrasvo vā rāmacakraḥ sureśvaraḥ // (20.2) Par.?
nānāvarṇo 'nekamūrtirnāgabhogī tvanantakaḥ / (21.1) Par.?
sthūlo dāmodaro nīlo madhyevakraḥ sunīlakaḥ // (21.2) Par.?
saṃkīrṇadvārakaḥ so 'vyād atha brahmā sulohitaḥ / (22.1) Par.?
sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ // (22.2) Par.?
pṛthucchidraḥ sthūlacakraḥ kṛṣṇo viṣṇuśca bilvavat / (23.1) Par.?
hayagrīvo 'ṅkuśākāraḥ pañcarekhaḥ sakaustubhaḥ // (23.2) Par.?
vaikuṇṭho maṇiratnābha ekacakrāmbujo 'sitaḥ / (24.1) Par.?
matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ // (24.2) Par.?
rāmacakro dakṣarekhaḥ śyāmo vo 'vyāt trivikramaḥ / (25.1) Par.?
śālagrāme dvārakāyāṃ sthitāya gadine namaḥ // (25.2) Par.?
ekadvāraścatuścakro vanamālāvibhūṣitaḥ / (26.1) Par.?
svarṇarekhāsamāyukto goṣpadena virājitaḥ // (26.2) Par.?
kadambakusumākāro lakṣmīnārāyaṇo'vatu / (27.1) Par.?
ekena lakṣito yo 'vyād gadādhārī sudarśanaḥ // (27.2) Par.?
lakṣmīnārāyaṇo dvābhyāṃ tribhir mūrtistrivikramaḥ / (28.1) Par.?
caturbhiśca caturvyūho vāsudevaśca pañcabhiḥ // (28.2) Par.?
pradyumnaḥ ṣaḍbhir eva syāt saṃkarṣaṇa itastataḥ / (29.1) Par.?
puruṣottamo'ṣṭabhiḥ syānnavavyūho navāṅkitaḥ // (29.2) Par.?
daśāvatāro daśabhiraniruddho 'vatādatha / (30.1) Par.?
dvādaśātmā dvādaśabhir ata ūrdhvamanantakaḥ // (30.2) Par.?
viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhetsa divaṃ vrajet / (31.1) Par.?
brahmā caturmukho daṇḍī kamaṇḍaluyugānvitaḥ // (31.2) Par.?
maheśvaraḥ prañcavakro daśabāhurvṛṣadhvajaḥ / (32.1) Par.?
yathāyudhastathā gaurī caṇḍikā ca sarasvatī // (32.2) Par.?
mahālakṣmīrmātaraśca padmahasto divākaraḥ / (33.1) Par.?
gajāsyaśca gaṇaḥ skandaḥ ṣaṇmukho 'nekadhā guṇāḥ // (33.2) Par.?
ete 'rcitāḥ sthāpitāśca prāsāde vāstupūjite / (34.1) Par.?
dharmārthakāmamokṣādyāḥ prāpyante puruṣeṇa ca // (34.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śālagrāmamūrtilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ // (35.1) Par.?
Duration=0.1019401550293 secs.