Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8284
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham / (1.2) Par.?
sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ // (1.3) Par.?
ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam / (2.1) Par.?
svaśākhoktavidhānena athavā praṇavena tu // (2.2) Par.?
pañcabhirbahubhirvātha kuryātpādyārghyameva ca / (3.1) Par.?
mudrikābhistathā vastrairgandhamālyānulepanaiḥ // (3.2) Par.?
mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet / (4.1) Par.?
prāsādasyāgrataḥ kuryānmaṇḍapaṃ daśahastakam // (4.2) Par.?
kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam / (5.1) Par.?
dhvajāṣṭakaiś caturhastāṃ madhye vediṃ ca kārayet // (5.2) Par.?
nadīsaṃgamatīrātthāṃ vālukāṃ tatra dāpayet / (6.1) Par.?
caturaśraṃ kārmukābhaṃ vartulaṃ kamalākṛti // (6.2) Par.?
pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam / (7.1) Par.?
athavā caturaśrāṇi sarvāṇyetāni kārayet // (7.2) Par.?
śāntikarmidhānena sarvakāmārthasiddhaye / (8.1) Par.?
śiraḥsthāne tu devasya ācāryo homamācaret // (8.2) Par.?
aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām / (9.1) Par.?
dvārāṇi caiva catvāri kṛtvā vai toraṇāntike // (9.2) Par.?
nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ / (10.1) Par.?
toraṇāḥ pañcahastāśca vastrapuṣpādyalaṃkṛtāḥ // (10.2) Par.?
nikhaneddhastamekakaṃ catvāraścaturo diśaḥ / (11.1) Par.?
pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe // (11.2) Par.?
paścime gopatirnāma suraśārdūlamuttare / (12.1) Par.?
agnim īleti hi mantreṇa prathamaṃ pūrvato nyaset // (12.2) Par.?
īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam / (13.1) Par.?
agnāyāhimantreṇa paścimasyāṃ tṛtīyakam // (13.2) Par.?
śaṃ no devīti mantreṇa uttarasyāṃ caturthakam / (14.1) Par.?
pūrve ambudavatkāryā āgneyyāṃ dhūmarūpiṇī // (14.2) Par.?
yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā bhavet / (15.1) Par.?
vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā // (15.2) Par.?
uttare raktavarṇā tu śukleśī ca patākikā / (16.1) Par.?
bahurūpā tathā madhye indravidyeti pūrvake // (16.2) Par.?
āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe / (17.1) Par.?
pūjyā rakṣohanoveti paścime uttare 'pi ca // (17.2) Par.?
vāta ityabhiṣicyātha āpyāyasveti cottare / (18.1) Par.?
tamīśānamataścaiva viṣṇor nu keti madhyame // (18.2) Par.?
kalaśau tu tato dvau dvau niveśyau toraṇāntike / (19.1) Par.?
vastrayugmasamāyuktāś candanādyaiḥ svalaṃkṛtāḥ // (19.2) Par.?
puṣpair vitānair bahulair ādivarṇābhimantritāḥ / (20.1) Par.?
dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā // (20.2) Par.?
trātāram indramantreṇa agnirmūrdheti cāpare / (21.1) Par.?
asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā // (21.2) Par.?
kiñcedadhātu ācatvābhitvādeti ca saptamī / (22.1) Par.?
imā rudreti dikpālān pūjayitvā vicakṣaṇaḥ // (22.2) Par.?
homadravyāṇi vāyavye kuryātsopaskarāṇi ca / (23.1) Par.?
śaṅkhāñchāstroditāñchvetān netrābhyāṃ vinyasedguruḥ // (23.2) Par.?
ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ / (24.1) Par.?
hṛdayādīni cāṅgāni vyāhṛtipraṇavena ca // (24.2) Par.?
astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ / (25.1) Par.?
akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān // (25.2) Par.?
viṣṭareṇa spṛśed duvyānyāgamaṇḍapasaṃbhṛtān / (26.1) Par.?
akṣatān vikiret paścād astrapūtān samantataḥ // (26.2) Par.?
śakrīṃ diśamathārabhya yāvadīśānagocaram / (27.1) Par.?
avakīryākṣatān sarvāṃllepayen maṇḍapaṃ tataḥ // (27.2) Par.?
gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ / (28.1) Par.?
tenārghyapātratoyena prokṣayedyāgamaṇḍapam // (28.2) Par.?
pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset / (29.1) Par.?
aiśānyāṃ pūjayedyāmye astreṇaiva ca vardhanīm // (29.2) Par.?
kalaśaṃ vardhanīṃ caiva grahān vāstoṣpatiṃ tathā / (30.1) Par.?
āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ // (30.2) Par.?
sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam / (31.1) Par.?
sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ // (31.2) Par.?
devastu kalaśe pūjyo vardhanyā vastramuttamam / (32.1) Par.?
vardhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu // (32.2) Par.?
vardhanīdhārayā siñcannagrato dhārayettataḥ / (33.1) Par.?
abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet // (33.2) Par.?
ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam / (34.1) Par.?
devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ // (34.2) Par.?
vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye / (35.1) Par.?
kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret // (35.2) Par.?
paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ / (36.1) Par.?
yoge yogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ // (36.2) Par.?
ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā / (37.1) Par.?
vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ // (37.2) Par.?
kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ / (38.1) Par.?
aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ // (38.2) Par.?
bhadraṃkarṇetyatha snātvā sūtravalkalajena tu / (39.1) Par.?
saṃsnāpya lakṣaṇoddhāraṃ kuryāt tūryādivādanaiḥ // (39.2) Par.?
madhusarpiḥsamāyuktaṃ kāṃsye vā tāmrabhājane / (40.1) Par.?
akṣiṇī cāñjayeccāsya suvarṇasya śalākayā // (40.2) Par.?
agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet / (41.1) Par.?
lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako vadet // (41.2) Par.?
imaṃ me gaṅge mantreṇa netrayoḥ śītalakriyā / (42.1) Par.?
agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām // (42.2) Par.?
bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca / (43.1) Par.?
yajñā yajñeti mantreṇa dadyātpañcakaṣāyakam // (43.2) Par.?
pañcagavyaṃ snāpayecca sahadevyādibhistataḥ / (44.1) Par.?
sahadevī balā caiva śatamūlī śatāvarī // (44.2) Par.?
kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca / (45.1) Par.?
yā oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ // (45.2) Par.?
yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate / (46.1) Par.?
drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ // (46.2) Par.?
kalaśeṣu ca vinyasya uttarādiṣvanukramāt / (47.1) Par.?
ratnāni caiva dhānyāni oṣadhīṃ śatapuṣpikām // (47.2) Par.?
samudrāṃścaiva vinyasya caturaścaturo diśaḥ / (48.1) Par.?
kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ // (48.2) Par.?
āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca / (49.1) Par.?
tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet // (49.2) Par.?
samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ / (50.1) Par.?
snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ // (50.2) Par.?
abhiṣekāya kumbheṣu tattattīrthāni vinyaset / (51.1) Par.?
pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā // (51.2) Par.?
yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet / (52.1) Par.?
tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ // (52.2) Par.?
abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ / (53.1) Par.?
gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ // (53.2) Par.?
svaśāstravihitaiḥ prāptair yuvaṃvastreti vastrakam / (54.1) Par.?
kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham // (54.2) Par.?
śambhavāyeti mantreṇa śayyāyāṃ viniveśayet / (55.1) Par.?
viśvataścakṣurmantreṇa kuryātsakalaniṣkalam // (55.2) Par.?
sthitvā caiva pare tattve mantranyāsaṃ tu kārayet / (56.1) Par.?
svaśāstravihito mantro nyāsastasmiṃstathoditaḥ // (56.2) Par.?
vastreṇācchādayitvā tu pūjanīyaḥ svabhāvataḥ / (57.1) Par.?
yathāśāstraṃ nivedyāni pādamūle tu dāpayet // (57.2) Par.?
atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam / (58.1) Par.?
kalaśaṃ sahiraṇyaṃ ca śiraḥsthāne nivedayet // (58.2) Par.?
sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret / (59.1) Par.?
svaśāstravihitairmantrair vedoktairvātha vā guruḥ // (59.2) Par.?
śrīsūktaṃ pāvamānyaṃ ca vāsadāmyasavājinam / (60.1) Par.?
vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet // (60.2) Par.?
rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam / (61.1) Par.?
brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet // (61.2) Par.?
vedavrataṃ vāmadevyaṃ jyeṣṭhasāma rathantaram / (62.1) Par.?
bheruṇḍāni ca sāmāni chandogaḥ paścime japet // (62.2) Par.?
atharvaśirasaṃ caiva kumbhasūktam atharvaṇaḥ / (63.1) Par.?
nīlarudrāṃśca maitraṃ ca atharvaścottare japet // (63.2) Par.?
kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ / (64.1) Par.?
tāmrapātre śarāve vā yathāvibhavato 'pi vā // (64.2) Par.?
jātavedasamānīya agratastaṃ niveśayet / (65.1) Par.?
astreṇa jvālayedvahniṃ kavacena tu veṣṭayet // (65.2) Par.?
amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ / (66.1) Par.?
pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ // (66.2) Par.?
vaiṣṇavena tu yogena paraṃ tejastu niḥkṣipet / (67.1) Par.?
dakṣiṇe sthāpayedbrahma praṇītāṃś cottareṇa tu // (67.2) Par.?
sādhāraṇena mantreṇa svasūtravihitena vā / (68.1) Par.?
dikṣu dikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha // (68.2) Par.?
brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu / (69.1) Par.?
darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam // (69.2) Par.?
darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati / (70.1) Par.?
prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ // (70.2) Par.?
vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet / (71.1) Par.?
agnestu rakṣaṇārthāya yaduktaṃ karma ntravit // (71.2) Par.?
ācāryāḥ kecidicchanti jātakarmādyanantaram / (72.1) Par.?
pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim // (72.2) Par.?
ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam / (73.1) Par.?
ājyabhāgābhighārāntam avekṣetājyasiddhaye // (73.2) Par.?
pañcapañcāhutīrhutvā ājyena tadanantaram / (74.1) Par.?
garbhādhānāditas tāvad yāvad gaudānikaṃ bhavet // (74.2) Par.?
svaśāstravihitairmantraiḥ praṇavenātha homayet / (75.1) Par.?
tataḥ pūrṇāhutiṃ dattvā pūrṇāt pūrṇam anārethaḥ // (75.2) Par.?
evamutpādito vahniḥ sarvakarmasu siddhidaḥ / (76.1) Par.?
pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā // (76.2) Par.?
indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam / (77.1) Par.?
pūrṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet // (77.2) Par.?
svāmāhutimathājyeṣu hotā tatkalaśe nyaset / (78.1) Par.?
devatāścaiva mantrāṃśca tathaiva jātavedasam // (78.2) Par.?
ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet / (79.1) Par.?
niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret // (79.2) Par.?
bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ / (80.1) Par.?
tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam // (80.2) Par.?
ājyaṃ tayoḥ sahakāri tatpradhānaṃ yad aṅkayoḥ / (81.1) Par.?
paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe // (81.2) Par.?
jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime / (82.1) Par.?
nīlarudro mahāmantraḥ kumbhasūktam atharvaṇaḥ // (82.2) Par.?
hutvā sahasramekaikaṃ devaṃ śirasi kalpayet / (83.1) Par.?
evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ // (83.2) Par.?
śiraḥsthāneṣu juhuyādāviśeccāpyanukramāt / (84.1) Par.?
vedānām ādimantrairvā mantrairvā devanāmabhiḥ // (84.2) Par.?
svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ / (85.1) Par.?
gāyattryā vāthavācāryo vyāhṛtipraṇavena tu // (85.2) Par.?
evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ / (86.1) Par.?
caraṇāv agnim īḍe tu iṣe tvo gulphayoḥ sthitāḥ // (86.2) Par.?
agna āyāhi jaṅghe dve śaṃ no devīti jānunī / (87.1) Par.?
bṛhadrathantare ūrū udareṣv ātilo svātino nyaset // (87.2) Par.?
dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset / (88.1) Par.?
trātāramindramurasi netrābhyāṃ tu triyambakam // (88.2) Par.?
mūrdhābhava tathā mūrdhni ālagnāddhomamācaret / (89.1) Par.?
utthāpayettato devam uttiṣṭha brahmaṇaspate // (89.2) Par.?
vedapuṇyāhaśabdena prāsādānāṃ pradakṣiṇam / (90.1) Par.?
piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit // (90.2) Par.?
dikpālān saha ratnaiśca dhātūnoṣadhayastathā / (91.1) Par.?
lauhabījāni siddhāni paścāddevaṃ tu vinyaset // (91.2) Par.?
na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet / (92.1) Par.?
īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat // (92.2) Par.?
tilasya tuṣamātraṃ tu uttaraṃ kiṃcid ānayet / (93.1) Par.?
oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ // (93.2) Par.?
devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ / (94.1) Par.?
tattvavarṇakalāmātraṃ prajāni bhuvanātmaje // (94.2) Par.?
ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet / (95.1) Par.?
sampātakalaśenaiva snāpayetsupratiṣṭhitam // (95.2) Par.?
dīpadhūpasugandhaiśca naivedyaiśca prapūjayet / (96.1) Par.?
arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet // (96.2) Par.?
pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam / (97.1) Par.?
ṛtvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ // (97.2) Par.?
caturthau juhuyātpaścādyajamānaḥ samāhitaḥ / (98.1) Par.?
āhutīnāṃ śataṃ hutvā tataḥ pūrṇāṃ pradāpayet // (98.2) Par.?
niṣkramya bahirācāryo dikpālānāṃ baliṃ haret / (99.1) Par.?
ācāryaḥ puṣpahastastu kṣamasveti visarjayet // (99.2) Par.?
yāgānte kapilāṃ dadyādācāryāya ca cāmaram / (100.1) Par.?
mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam // (100.2) Par.?
vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam / (101.1) Par.?
bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate / (101.2) Par.?
yajamāno vimuktaḥ syātsthāpakasya prasādataḥ // (101.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ // (102.1) Par.?
Duration=0.44793915748596 secs.