UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8429
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1)
Par.?
hitāhitavivekāya anupānavidhiṃ bruve / (1.2)
Par.?
raktaśāli tridoṣaghnaṃ tṛṣṇāmedonivārakam // (1.3)
Par.?
mahāśāli paraṃ vṛṣyaṃ kalamaḥ śleṣmapittahā / (2.1)
Par.?
śīto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ // (2.2)
Par.?
śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ śleṣmapittahā / (3.1)
Par.?
tadvat priyaṅgunīvārakoradūṣāḥ prakīrtitāḥ // (3.2)
Par.?
bahuvāraḥ sakṛcchītaḥ śleṣmapittaharo yavaḥ / (4.1)
Par.?
vṛṣyaḥ śīto guruḥ svādurgodhūmo vātanāśanaḥ // (4.2)
Par.?
kaphapittāsrajin mudgaḥ kaṣāyo madhuro laghuḥ / (5.1)
Par.?
māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ // (5.2)
Par.?
avṛṣyaḥ śleṣmapittaghno rājamāṣo 'nilārtinut / (6.1) Par.?
kulatthaḥ śvāsahikkāhṛt kaphagulmānilāpahaḥ // (6.2)
Par.?
raktapittajvaronmāthī śīto grāhī makuṣṭhakaḥ / (7.1)
Par.?
puṃstvāsṛkkaphapittaghnaścaṇako vātalaḥ smṛtaḥ // (7.2)
Par.?
masūro madhuraḥ
śīva saṃgrahī kaphapittahā / (8.1)
Par.?
tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ // (8.2)
Par.?
āgkī kaphapittaghnī śukralā ca tathā smṛtā / (9.1)
Par.?
atasī pittalā jñeyā siddhārthaḥ kaphavātajit // (9.2)
Par.?
sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ / (10.1)
Par.?
balaghnā rūkṣalāḥ śītā vividhāḥ sasyajātayaḥ // (10.2)
Par.?
citrakeṅgudinālīkāḥ pippalīmadhuśigravaḥ / (11.1)
Par.?
cavyācaraṇanirguṇḍītarkārīkāśamardakāḥ // (11.2)
Par.?
sabilvāḥ kaphapittaghnāḥ krimighnā laghudīpakāḥ / (12.1)
Par.?
varṣābhūmārkavau vātakaphaghnau doṣanāśanau // (12.2)
Par.?
tiktarasaḥ syāderaṇḍaḥ kākamācī tridoṣahṛt / (13.1)
Par.?
cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam // (13.2)
Par.?
tadvadeva ca
kausumbhaṃ rājikā vātapittalā / (14.1)
Par.?
nāḍīcaḥ kaphapittaghnaḥ
cuñcur madhuraśītalaḥ // (14.2)
Par.?
doṣaghnaṃ padmapatraṃ ca tripuṭaṃ vātakṛtparam / (15.1)
Par.?
sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ // (15.2)
Par.?
taṇḍulīyo viṣaharaḥ pālaṅkyāśca tathāpare / (16.1)
Par.?
mūlakaṃ doṣakṛcchāmaṃ svinnaṃ
vātakaphāpadam // (16.2)
Par.?
sarvadoṣaharaṃ
hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate / (17.1)
Par.?
karkoṭakaṃ savārtākaṃ
padolaṃ kāravellakam // (17.2)
Par.?
kuṣṭhamehajvaraśvāsakāsapittakaphāpaham / (18.1)
Par.?
sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam // (18.2)
Par.?
kaliṅgālābunī pittanāśinī vātakāriṇī / (19.1)
Par.?
trapuṣorvāruke vātaśleṣmale pittavāraṇe // (19.2)
Par.?
vṛkṣāmlaṃ kaphavātaghnaṃ jambīraṃ kaphavātanut / (20.1)
Par.?
vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru // (20.2)
Par.?
keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut / (21.1)
Par.?
vātapittaharo māṣastvaksnigdhoṣṇānilāpahaḥ // (21.2)
Par.?
saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt / (22.1)
Par.?
bhuktaprarocakā puṇyā harītakyamṛtopamā // (22.2)
Par.?
sraṃsanī kaphavātaghnī hyakṣastadvattridoṣajit / (23.1)
Par.?
vātaśleṣmaharaṃ tvamlaṃ sraṃsanaṃ tintiḍīphalam // (23.2)
Par.?
doṣalaṃ lakucaṃ svādu bakulaṃ kaphavātajit / (24.1)
Par.?
gulmavātakaphaśvāsakāsaghnaṃ bījapūrakam // (24.2)
Par.?
kapitthaṃ grāhi doṣaghnaṃ pakvaṃ guru viṣāpaham / (25.1)
Par.?
kaphapittakaraṃ bālamāpūrṇaṃ pittavardhanam // (25.2)
Par.?
pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam / (26.1)
Par.?
vātaghnaṃ kaphapittaghnaṃ grāhi viṣṭambhi jāmbavam // (26.2)
Par.?
tindukaṃ kaphavātaghnaṃ badaraṃ vātapittahṛt / (27.1)
Par.?
viṣṭambhi vātalaṃ bilvaṃ priyālaṃ pavanāpaham // (27.2)
Par.?
rājādanaphalaṃ mocaṃ panasaṃ nārikelajam / (28.1)
Par.?
śukramāṃsakarāṇyāhuḥ svādusnigdhagurūṇi ca // (28.2)
Par.?
drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit / (29.1)
Par.?
māgadhī madhurā pakvā śvāsapittaharā parā // (29.2)
Par.?
ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt / (30.1)
Par.?
śuṇṭhīmaricapippalyaḥ kaphavātajito matāḥ // (30.2)
Par.?
avṛṣyaṃ maricaṃ vidyāditi vaidyakasaṃmatam / (31.1)
Par.?
gulmaśūlavibandhaghnaṃ hiṅguvātakaphāpaham // (31.2)
Par.?
yavānīdhanyakājājyaḥ vātaśleṣmanudaḥ param / (32.1)
Par.?
cakṣuṣyaṃ saindhavaṃ vṛṣyaṃ tridoṣaśamanaṃ smṛtam // (32.2)
Par.?
sauvarcalaṃ vibandhaghnamuṣṇaṃ hṛcchūlanāśanam / (33.1)
Par.?
uṣṇaṃ śūlaharaṃ tīkṣṇaṃ viḍaṅgaṃ vātanāśanam // (33.2)
Par.?
romakaṃ vātalaṃ svādu rocanaṃ kledanaṃ guru / (34.1)
Par.?
hṛtpāṇḍugalarogaghnaṃ yavakṣāro 'gnidīpanaḥ // (34.2)
Par.?
dahano dīpanastīkṣṇaḥ sarjikṣāro vidāraṇaḥ / (35.1)
Par.?
doṣaghnaṃ nābhasaṃ vārilaghu hṛdyaṃ viṣāpaham // (35.2)
Par.?
nādeyaṃ vātalaṃ rūkṣaṃ sārasaṃ madura laghu / (36.1)
Par.?
vātaśleṣmaharaṃ vārpyaṃ tāḍāgaṃ vātalaṃ smṛtam // (36.2)
Par.?
raucyamagnikaraṃ rūkṣaṃ kaphaghnaṃlaghu nairjharam / (37.1)
Par.?
dīpanaṃ pittalaṃ kaupamaudbhidaṃ pittanāśanam // (37.2)
Par.?
divārkakiraṇairjuṣṭaṃ rātrau caivenduraśmibhiḥ / (38.1)
Par.?
sarvadoṣavinirmuktaṃ tattulyaṃ gaganāmbunā // (38.2)
Par.?
uṣṇaṃ vāri jvaraśvāsamedo 'nilakaphāpaham / (39.1)
Par.?
śṛtaṃ śītatridoṣaghnamuṣitaṃ tacca doṣalam // (39.2)
Par.?
gokṣīraṃ vātapittagnaṃ snigdhaṃ gururasāyanam / (40.1)
Par.?
gavyādgurutaraṃ snigdhaṃ māhiṣ vahnināśanam // (40.2)
Par.?
chāgaṃ raktātisāraghnaṃ kāsaśvāsakaphāpaham / (41.1)
Par.?
cakṣuṣyaṃ jīvanaṃ strīṇāṃ raktapitte canāvanam // (41.2)
Par.?
paraṃ vātaharaṃ vṛṣyaṃ pittaśleṣmakaraṃ dadhi / (42.1)
Par.?
doṣaghnaṃ manthajātantu mastu srotoviśodhanam // (42.2)
Par.?
grahaṇyarśo 'rditārtighnaṃ navanītaṃ navoddhṛtam / (43.1)
Par.?
vikārāśca kilāṭādyā guravaḥ kuṣṭhahetavaḥ // (43.2)
Par.?
paraṃ grahaṇīśothārśaḥ pāṇḍvatīsāragulmanut / (44.1)
Par.?
tridoṣaśamanaṃ takraṃ kathitaṃ pūrvasūribhiḥ // (44.2)
Par.?
vṛṣyañca madhuraṃ sarpirvātapittakaphāpaham / (45.1)
Par.?
gavyaṃ medhyañca cākṣuṣyaṃ saṃskārācca tridoṣajit // (45.2)
Par.?
apasmāragadonmādamūrchāghnaṃ saṃskṛtaṅghṛtam / (46.1)
Par.?
ajādīnāñca sarpoṣi vidyādgokṣīrasadguṇaiḥ / (46.2)
Par.?
kaphavātaharaṃ mūtraṃ sarvakrimiviṣāpaham // (46.3)
Par.?
pāṇḍutvodarakuṣṭhārśaḥ śothagulmapramehanut / (47.1)
Par.?
vātaśleṣmaharaṃ balyaṃ tailaṃ kaśyaṃ tilodbhavam // (47.2)
Par.?
sārṣapaṃ kṛmipāṇḍughnaṃ kaphamedo 'nilāpaham / (48.1)
Par.?
kṣaumaṃ tailamacakṣuṣyaṃ pittahṛdvātanāśanam // (48.2)
Par.?
akṣajaṃ kaphapittaghnaṃ keśyaṃ tvakśrotratarpaṇam / (49.1)
Par.?
tridoṣaghnaṃ madhu proktaṃ vātalañca prakīrtitam // (49.2)
Par.?
hikkāśvāsakṛmicchardimehatṛṣṇāviṣāmaham / (50.1)
Par.?
ikṣavoraktapittaghno balyā vṛṣyāḥ kaphapradāḥ // (50.2)
Par.?
phāṇitaṃ pittalaṃ tavriṃ surā matsyaṇḍikā laghuḥ / (51.1)
Par.?
khaṇḍaṃ vṛṣyaṃ tathā snigdhaṃ svādvasṛkpittavātajit // (51.2)
Par.?
vātapittaharo rūkṣo vātaghnaḥ kaphakṛdguḍaḥ / (52.1)
Par.?
sa pittaghnaḥ paraḥ pathyaḥ purāṇo 'sṛkprasādanaḥ // (52.2)
Par.?
raktipittaharā vṛṣyā sasnehā gaḍaśarkarā / (53.1)
Par.?
sarvapittakaraṃ madyamamlatvātkaphavātajit // (53.2)
Par.?
raktapittakarāstīkṣṇāstathā sauvīrajātayaḥ / (54.1)
Par.?
pācano dīpanaḥ pathyo maṇḍaḥ syādbhṛṣṭataṇḍulaḥ // (54.2)
Par.?
vātānulomanī laghvī peyā vastiviśodhanī / (55.1)
Par.?
satakradāḍimavyoṣā saguḍā madhupippalī // (55.2)
Par.?
intīyaṃ sukṛtā peyā kāsaśvā sapravāhikāḥ / (56.1)
Par.?
pāyasaḥ kaphakṛdbalyaḥ kṛśarā vātanāśinī // (56.2)
Par.?
sudhautaḥ prastrutaḥ snigdhaḥ sukhoṣṇo laghurocanaḥ / (57.1)
Par.?
kandamūlaphalehaiḥ sādhito bṛṃhaṇoguruḥ // (57.2)
Par.?
īṣaduṣṇasevanācca laghuḥ sūpaḥ susādhitaḥ / (58.1)
Par.?
svinna niṣpīḍitaṃ śākaṃ hitaṃ snehādisaṃskṛtam // (58.2)
Par.?
dāḍimāmalakairyūṣo vahnikṛdvātapittahā / (59.1)
Par.?
śvāsakāsapratiśyāyakaphaghno malakaiḥ kṛtaḥ // (59.2)
Par.?
yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ / (60.1)
Par.?
mudgāmalakajo grāhī śleṣmapittavināśanaḥ // (60.2)
Par.?
saguḍaṃ dadhi vātaghnaṃ saktavo rūkṣavātulāḥ / (61.1)
Par.?
ghṛtapūrṇo 'gnikārī syādvṛṣyā gurvo ca śaṣkulī // (61.2)
Par.?
bṛṃhaṇāḥ sāmiṣā bhakṣyapiṣṭa kā gukhaḥ smṛtāḥ / (62.1)
Par.?
tailasiddhāśca dṛṣṭighnāstoyasvinnāśca durjarāḥ // (62.2)
Par.?
atyuṣṇā maṇḍakāḥ pathyāḥ śītalā gukho matāḥ / (63.1)
Par.?
anupānañca pānīyaṃ śramatṛṣṇādināśanam // (63.2)
Par.?
annapānādinā rakṣā kṛtsyādrogavarjitaḥ / (64.1)
Par.?
anuṣṇaḥ śikhikaṇṭhābho viṣañcaiva vivarṇakṛt // (64.2)
Par.?
gandhasparśarasāstīvrābhoktuśca syānmanovyathā / (65.1)
Par.?
āghrāṇe cākṣirogaḥ syādasādhyaśca bhiṣagvaraiḥ / (65.2)
Par.?
vepathurjṛmbhaṇādyaṃ syādviṣasyaitattu lakṣaṇam // (65.3)
Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe anupānādividhikathanaṃ nāmaikonasaptatyadhikaśatatamo 'dhyāyaḥ // (66.1)
Par.?
Duration=0.92914795875549 secs.