Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, Liberation, mokṣa, release, varṇas, castes, āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti pratiṣṭhāprakaraṇaṃ samāptam / (1.1) Par.?
brahmovāca / (1.2) Par.?
sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ / (1.3) Par.?
viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa vai śṛṇu // (1.4) Par.?
yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ / (2.1) Par.?
adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottame // (2.2) Par.?
dānamadhyayanaṃ yajño dharmaḥ kṣattriyavaiśyayoḥ / (3.1) Par.?
daṇḍastasya kṛṣirvaiśyasya śasyate // (3.2) Par.?
śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam / (4.1) Par.?
kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ // (4.2) Par.?
bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca / (5.1) Par.?
sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇaḥ // (5.2) Par.?
sarveṣāmāśramāṇāṃ ca dvaividhyaṃ tu caturvidham / (6.1) Par.?
brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ // (6.2) Par.?
yo 'dhītya vidhivadvedān gṛhasthāśramamāvrajet / (7.1) Par.?
upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ // (7.2) Par.?
agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam / (8.1) Par.?
gṛhasthasya samāsena dharmo 'yaṃ dvijasattama // (8.2) Par.?
udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet / (9.1) Par.?
kuṭumbabharaṇe yuktaḥ sādhako 'sau gṛhī bhavet // (9.2) Par.?
ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam / (10.1) Par.?
ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ // (10.2) Par.?
bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca / (11.1) Par.?
saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinaḥ // (11.2) Par.?
tapastapyati yo 'raṇye yajeddevāñjuhoti ca / (12.1) Par.?
svādhyāye caiva nirato vanasthastāpasottamaḥ // (12.2) Par.?
tapasā karśito 'tyarthaṃ yastu dhyānaparo bhavet / (13.1) Par.?
saṃnyāsī sa hi vijñeyo vānaprasthāśrame sthitaḥ // (13.2) Par.?
yogābhyāsarato nityamārurukṣurjitendriyaḥ / (14.1) Par.?
jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ // (14.2) Par.?
yastvātmaratireva syānnityatṛpto mahāmuniḥ / (15.1) Par.?
samyak ca damasampannaḥ sa yogī bhikṣurucyate // (15.2) Par.?
bhaikṣyaṃ śrutaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ / (16.1) Par.?
samyak ca jñānavairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ // (16.2) Par.?
jñānasaṃnyāsinaḥ kecidvedasaṃnyāsino 'pare / (17.1) Par.?
karmasaṃnyāsinaḥ kecittrividhaḥ pārameṣṭhikaḥ // (17.2) Par.?
yogī ca trividho jñeyo bhautikaḥ kṣatra evaca / (18.1) Par.?
tṛtīyo 'ntyāśramī prokto yogamūrtiṃ samāsthitaḥ // (18.2) Par.?
prathamā bhāvanā pūrve mokṣe tvakṣarabhāvanā / (19.1) Par.?
tṛtīye cāntimā proktā bhāvanā pārameśvarī // (19.2) Par.?
dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate / (20.1) Par.?
pravṛttiśca nivṛttiśca dvividhaṃ karma vaidikam // (20.2) Par.?
jñānaṃ pūrvaṃ nivṛttaṃ syātpravṛttaṃ cāgnidevakṛt / (21.1) Par.?
kṣamā damo dayā dānamalobhābhyāsa eva ca // (21.2) Par.?
ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā / (22.1) Par.?
satyaṃ saṃtoṣa āstikyaṃ tathā cendriyanigrahaḥ // (22.2) Par.?
devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ / (23.1) Par.?
ahiṃsā priyavāditvam apaiśunyam arūkṣatā // (23.2) Par.?
ete āśramikā dharmāś caturvarṇyaṃ bravīmyataḥ / (24.1) Par.?
prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām // (24.2) Par.?
sthānamaindraṃ kṣattriyāṇāṃ saṃgrāmeṣvapalāyinām / (25.1) Par.?
vaiśyānāṃ mārutaṃ sthānaṃ svadharmam anuvartatām // (25.2) Par.?
gāndharvaṃ śūdrajātīnāṃ paricāre ca vartatām / (26.1) Par.?
aṣṭāśītisahasrāṇām ṛṣīṇām ūrdhvaretasām // (26.2) Par.?
smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva vanavāsinām / (27.1) Par.?
saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām // (27.2) Par.?
yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām / (28.1) Par.?
ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ // (28.2) Par.?
yogināmamṛtasthānaṃ vyomākhyaṃ paramākṣaram / (29.1) Par.?
ānandamaiśvaraṃ yasmānmukto nāvartate naraḥ // (29.2) Par.?
muktir aṣṭāṅgavijñānāt saṃkṣepāttadvade śṛṇu / (30.1) Par.?
yamāḥ pañca tvahiṃsādyā ahiṃsā prāṇyahiṃsanam // (30.2) Par.?
satyaṃ bhūtahitaṃ vākyamasteyaṃ svāgrahaṃ param / (31.1) Par.?
amaithunaṃ brahmacaryaṃ sarvatyāgo 'parigrahaḥ // (31.2) Par.?
niyamāḥ pañca satyādyā brāhmam ābhyantaraṃ dvidhā / (32.1) Par.?
śaucaṃ tuṣṭiśca santoṣas tapaś cendriyanigrahaḥ // (32.2) Par.?
svādhyāyaḥ syānmantrajāpaḥ praṇidhānaṃ hareryajiḥ / (33.1) Par.?
āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ // (33.2) Par.?
mantradhyānato garbho viparīto hyagarbhakaḥ / (34.1) Par.?
evaṃ dvidhā tridhāpyuktaṃ puraṇāt pūrakaḥ sa ca // (34.2) Par.?
kumbhako niścalatvācca recanād recakastridhā / (35.1) Par.?
laghurdvādaśamātraḥ syāccaturviṃśatikaḥ paraḥ // (35.2) Par.?
ṣaṭtriṃśanmātrikaḥ śreṣṭhaḥ pratyāhāraśca rodhanam / (36.1) Par.?
brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ // (36.2) Par.?
ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ / (37.1) Par.?
ahamātmā paraṃ brahma satyaṃ jñānamanantakam // (37.2) Par.?
brahma vijñānamānandaḥ sa tattvamasi kevalam / (38.1) Par.?
ahaṃ brahmāsmyahaṃ brahma aśarīram anindriyam // (38.2) Par.?
ahaṃ manobuddhimahadahaṅkārādivarjitam / (39.1) Par.?
jāgratsvapnasuṣuptyādiyuktajyotistadīyakam // (39.2) Par.?
nityaṃ śuddhaṃ buddhamuktaṃ satyamānandamadvayam / (40.1) Par.?
yo 'sāvādityapuruṣaḥ so 'sāvahamakhaṇḍitam / (40.2) Par.?
iti dhyāyanvimucyet brāhmaṇo bhavabandhanāt // (40.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe varṇāśramadharmanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ // (41.1) Par.?
Duration=0.15195894241333 secs.