Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8294
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā / (1.2) Par.?
medhāmedhātithirbhavyaḥ śabalaḥ putra eva ca // (1.3) Par.?
jyotiṣmāndaśamo jātaḥ putrā hyete priyavratāt / (2.1) Par.?
medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ // (2.2) Par.?
jātismarā mahābhāgā nairājyāya mamodaṣuḥ / (3.1) Par.?
vibhajya sapta dvīpāni saptānāṃ pradadau nṛpaḥ // (3.2) Par.?
yojanānāṃ pramāṇena pañcāśatkoṭirāplutā / (4.1) Par.?
jalopari mahī yātā naurivāste sarijjale // (4.2) Par.?
jambūplakṣāhvayau dvīpau śālmalaścāparo hara / (5.1) Par.?
kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ // (5.2) Par.?
ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ / (6.1) Par.?
lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam // (6.2) Par.?
dvīpāttu dviguṇo dvīpaḥ samudraśca vṛṣadhvaja / (7.1) Par.?
jambūdvīpe sthito merurlakṣayojanavistṛtaḥ // (7.2) Par.?
caturaśītisāhasrair yojanairasya cocchrayaḥ / (8.1) Par.?
praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ // (8.2) Par.?
adhaḥ ṣoḍaśasāhasraḥ karṇikākārasaṃsthitaḥ / (9.1) Par.?
himavānhemakūṭaśca niṣadhaścāsya dakṣiṇe // (9.2) Par.?
nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ / (10.1) Par.?
plakṣādiṣu narā rudra ye vasanti sanātanāḥ // (10.2) Par.?
śaṅkarātha na teṣvasti yugāvasthā kathañcana / (11.1) Par.?
jambūdvīpeśvarātputrā hyagnīdhrād abhavannava // (11.2) Par.?
nābhiḥ kiṃpuruṣaścaiva harivarṣamilā vṛtaḥ / (12.1) Par.?
ramyo hiraṇmayākhyaśca kururbhadrāśva eva ca // (12.2) Par.?
ketumālo nṛpastebhyastatsaṃjñān khaṇḍakāndadau / (13.1) Par.?
nābhestu merudevyāṃ tu putro 'bhūdṛṣabho hara // (13.2) Par.?
tatputro bharato nāma śālagrāme sthito vratī / (14.1) Par.?
sumatirbharatasyābhūttatputrastaijaso 'bhavat // (14.2) Par.?
indradyumnaśca tatputraḥ parameṣṭhī tataḥ smṛtaḥ / (15.1) Par.?
pratīhāraścatatputraḥ pratihartā tadātmajaḥ // (15.2) Par.?
sutastasmād athai jātaḥ prastārastatsuto vibhuḥ / (16.1) Par.?
pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ // (16.2) Par.?
naro gayasya tanayastatputro 'bhūd virāḍagataḥ / (17.1) Par.?
tato dhīmānmahātejā bhauvanastasya cātmajaḥ // (17.2) Par.?
tvaṣṭā tvaṣṭuśca virajā rajastasyāpyabhūtsutaḥ / (18.1) Par.?
śatajidrajasastasya viṣvagjyotiḥ sutaḥ smṛtaḥ // (18.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanopayogipriyavratavaṃśanirūpaṇaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ // (19.1) Par.?
Duration=0.087453842163086 secs.