Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astrology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8299
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
jyotiścakraṃ bhuvo mānamuktvā provāca keśavaḥ / (1.2) Par.?
caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ // (1.3) Par.?
hariruvāca / (2.1) Par.?
kṛttikāstvagnidevatyā rohiṇyo brahmaṇaḥ smṛtāḥ / (2.2) Par.?
ilvalāḥ somadevatyā raudraṃ cārdramudāhṛtam // (2.3) Par.?
punarvasustathādityastiṣyaśca gurudaivataḥ / (3.1) Par.?
aśleṣāḥ sarpadevatyā maghāśca pitṛdevatāḥ // (3.2) Par.?
bhāgyāśca pūrvaphalgunya aryamā ca tathottaraḥ / (4.1) Par.?
sāvitraśca tathā hastā citrā tvaṣṭā prakīrtitaḥ // (4.2) Par.?
svātī ca vāyudevatyā nakṣatraṃ parikīrtitam / (5.1) Par.?
indrāgnidevatā proktā viśākhā vṛṣabhadhvaja // (5.2) Par.?
maitramṛkṣamanūrādhā jyeṣṭhā śākraṃ prakīrtitam / (6.1) Par.?
tathā nirṛtidevatyo mūlastajjñairudāhṛtaḥ // (6.2) Par.?
āpyās tv āṣāḍhapūrvāstu uttarā vaiśvadevatāḥ / (7.1) Par.?
brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ // (7.2) Par.?
vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ / (8.1) Par.?
tathā śatabhiṣā proktaṃ nakṣatraṃ vāruṇaṃ śiva // (8.2) Par.?
ājaṃ bhādrapadā pūrvā ahirbudhnyastathottarā / (9.1) Par.?
pauṣṇaṃ ca revatī ṛkṣamaśvayukcāśvadaivatam // (9.2) Par.?
bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ / (10.1) Par.?
brahmāṇī saṃsthitā pūrve pratipannavamītithau // (10.2) Par.?
māheśvarī cottare ca dvitīyā daśamītithau / (11.1) Par.?
pañcamyāṃ ca trayodaśyāṃ vārāhī dakṣiṇe sthitā // (11.2) Par.?
ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā / (12.1) Par.?
saptamyāṃ paurṇamāsyāṃ ca cāmuṇḍā vāyugocare // (12.2) Par.?
aṣṭamyamāvāsyayoge mahālakṣmīśagocare / (13.1) Par.?
ekādaśyāṃ tṛtīyāyāmagnikoṇe tu vaiṣṇavī // (13.2) Par.?
dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā / (14.1) Par.?
yoginī sumukhenaiva gamanādi na kārayet // (14.2) Par.?
aśvinīmaitrarevatyo mṛgamūlapunarvasu / (15.1) Par.?
puṣyā hastā tathā jyeṣṭhā prasthāne śreṣṭhamucyate // (15.2) Par.?
hastādipañcaṛkṣāṇi uttarātrayameva ca / (16.1) Par.?
aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasū // (16.2) Par.?
vastraprāvaraṇe śreṣṭho nakṣatrāṇāṃ gaṇaḥ smṛtaḥ / (17.1) Par.?
kṛttikā bharaṇyaśleṣā maghā mūlaviśākhayoḥ // (17.2) Par.?
trīṇi pūrvā tathā caiva adhovakrāḥ prakīrtitāḥ / (18.1) Par.?
eṣu vāpītaḍāgādikūpabhūmitṛṇāni ca // (18.2) Par.?
devāgārasya khananaṃ nidhānakhananaṃ tathā / (19.1) Par.?
gaṇitaṃ jyotiṣārambhaṃ khanibilapraveśanam // (19.2) Par.?
kuryādadhogatānyeva anyāni ca vṛṣadhvaja / (20.1) Par.?
revatī cāśvinī citrā svātī hastā punarvasū // (20.2) Par.?
anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ / (21.1) Par.?
gajoṣṭrāśvabalīvardadamanaṃ mahiṣasya ca // (21.2) Par.?
bījānāṃ vapanaṃ kuryād gamanāgamanādikam / (22.1) Par.?
cakrayantrarathānāṃ ca nāvādīnāṃ pravāhaṇam // (22.2) Par.?
pārśveṣu yāni karmāṇi kuryādeteṣu tānyapi / (23.1) Par.?
rohiṇyārdrāṃ tathā puṣyā dhaniṣṭhā cottarātrayam // (23.2) Par.?
vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ / (24.1) Par.?
eṣu rājyābhiṣekaṃ ca paṭṭabandhaṃ ca kārayet // (24.2) Par.?
ūrdhvamukhyānyucchritāni sarvāṇyeteṣu kārayet / (25.1) Par.?
caturthī cāśubhā ṣaṣṭhī aṣṭamī navamī tathā // (25.2) Par.?
amāvāsyā pūrṇimā ca tadvādaśī ca caturdaśī / (26.1) Par.?
aśuklā pratipacchreṣṭhā dvitīyā candrasūnunā // (26.2) Par.?
tṛtīyā bhūmiputreṇa caturthī ca śanaiścare / (27.1) Par.?
gurau śubhā pañcamī syāt ṣaṣṭhī maṅgalaśukrayoḥ // (27.2) Par.?
saptamī somaputreṇa aṣṭamī kujabhāskarau / (28.1) Par.?
navamī candravāreṇa daśamī tu gurau śubhā // (28.2) Par.?
ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ / (29.1) Par.?
trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī // (29.2) Par.?
paurṇamāsyapy amāvāsyā śreṣṭhā syācca bṛhaspatau / (30.1) Par.?
dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet // (30.2) Par.?
kujo dahecca daśamīṃ navamīṃ ca budho dahet / (31.1) Par.?
aṣṭamīṃ dahate jīvaḥ saptamīṃ bhārgavo dahet // (31.2) Par.?
sūryaputro dahetṣaṣṭhīṃ gamanādyāsu nāsti vai / (32.1) Par.?
pratipannavamīṣveva caturdaśyaṣṭamīṣu ca // (32.2) Par.?
budhavāreṇa prasthānaṃ dūrataḥ parivarjayet / (33.1) Par.?
meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune 'ṣṭamī // (33.2) Par.?
vṛṣe kumbhe caturthī ca dvādaśī makare tule / (34.1) Par.?
daśamī vṛścike siṃhe dhanurmone caturdaśī // (34.2) Par.?
etā dagdhā na gantavyaṃ pīḍādiḥ kila mānavaiḥ / (35.1) Par.?
viśākhātrayamāditye pūrvāṣāḍhātraye śaśī // (35.2) Par.?
dhaniṣṭhātritayaṃ bhaume budhe vai revatītrayam / (36.1) Par.?
rohiṇyāditrayaṃ jīve śukre puṣyātrayaṃ śiva // (36.2) Par.?
śanivāre varjayecca uttarāphalgunītrayam / (37.1) Par.?
eṣu yogeṣu cotpātamṛtyurogādikaṃ bhavet // (37.2) Par.?
mūle 'rkaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ / (38.1) Par.?
kṛttikāsu budhaścaiva gurau rudra punarvasuḥ // (38.2) Par.?
pūrvaphalgunī śukre ca svātiścaiva śanaiścare / (39.1) Par.?
etai cāmṛtayogāḥ syuḥ sarvakāryaprasādhakāḥ // (39.2) Par.?
kālaṃ pravadhyanniśaktidā neṣṭamanda / (40.1) Par.?
parvādistu jñeyaḥ kālaḥ kālaviśāradaiḥ // (40.2) Par.?
ekīkṛtyākṣarānmātraṃ nāmnoḥ strīpuṃsayostribhiḥ / (41.1) Par.?
bhāge dviśeṣe strīnāśaḥ puṃsaḥ syādekaśūnyayoḥ // (41.2) Par.?
viṣkambhe ghaṭikāḥ pañca śūle sapta prakīrtitāḥ / (42.1) Par.?
ṣaḍgaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ // (42.2) Par.?
vyatīpāte ca parighe vaidhṛte ca dine dine / (43.1) Par.?
etai mṛtyuyutā hyeṣu sarvakarmāṇi varjayet // (43.2) Par.?
haste 'rkaśca guruḥ puṣye anurādhā budhe śubhā / (44.1) Par.?
rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham // (44.2) Par.?
śukre ca revatī śreṣṭhā aśvinī maṅgale śubhā / (45.1) Par.?
eteṣu siddhiyogā vai sarvadoṣavināśanāḥ // (45.2) Par.?
bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja / (46.1) Par.?
bhaume caivottarāṣāḍhā dhaniṣṭhā ca budhe hara // (46.2) Par.?
garau śatabhiṣā rudra śukre vai rohiṇī tathā / (47.1) Par.?
śanau ca revatī śambho viṣayogāḥ prakīrtitāḥ // (47.2) Par.?
puṣyaḥ punarvasuścaiva revatī citrayā saha / (48.1) Par.?
śravaṇaṃ ca dhaniṣṭhā ca hastāśvanīmṛgās tathā // (48.2) Par.?
kuryācchatabhiṣāyāṃ ca jātakarmādi mānavaḥ / (49.1) Par.?
viśākhā cottarātrīṇi maghārdrā bharaṇī tathā / (49.2) Par.?
āśleṣā kṛttikā rudra prasthāne maraṇapradāḥ // (49.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre nakṣatrataddevatādagdhayogādinirūpaṇaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ // (50.1) Par.?
Duration=0.22975015640259 secs.