Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astrology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
ṣaḍāditye daśā jñeyā some pañcadaśa smṛtāḥ / (1.2) Par.?
aṣṭāvaṅgārake caiva budhaispatadaśa smṛtāḥ // (1.3) Par.?
śanaiścare daśa jñeyā gurorekonaviṃśatiḥ / (2.1) Par.?
rāhordvādaśavarṣāṇi ekaviṃśatirbhārgave // (2.2) Par.?
raverdaśā duḥkhadā syādudveganṛpanāśakṛt / (3.1) Par.?
vibhūtidā somadaśā sukhamiṣṭānnadā tathā // (3.2) Par.?
duḥkhapradā kujadaśā rājyādeḥ syādvināśinī / (4.1) Par.?
divyastrīdā budhadaśā rājyadā kośavṛddhidā // (4.2) Par.?
śanerdaśā rājyanāśabandhuduḥkhakarī bhavet / (5.1) Par.?
gurordaśā rājyadā syātsukhadharmādidāyinī // (5.2) Par.?
rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet / (6.1) Par.?
hastyaśvadā śukradaśā rājyastrīlābhadā bhavet // (6.2) Par.?
meṣa aṅgārakakṣetraṃ vṛṣaḥ śukrasya kīrtitaḥ / (7.1) Par.?
mithunasya budho jñeyaḥ somaḥ karkaṭakasya ca // (7.2) Par.?
sūryakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca / (8.1) Par.?
bhārgavasya tulā kṣetraṃ vṛściko 'ṅgārakasya ca // (8.2) Par.?
dhanuḥ suraguroścaiva śanermakarakumbhakau / (9.1) Par.?
mīnaḥ suraguroścaiva grahakṣetraṃ prakīrtitam // (9.2) Par.?
paurṇamāsyādvayaṃ tatra pūrvāṣāḍhādvayaṃ bhavet / (10.1) Par.?
dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe // (10.2) Par.?
aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau / (11.1) Par.?
omina
mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ // (11.2) Par.?
nakulo mūṣakaścaiva yātrāyāṃ dakṣiṇe śubhaḥ / (12.1) Par.?
viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ // (12.2) Par.?
veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham / (13.1) Par.?
jambūkoṣṭrakharādyāśca yātrāyāṃ vāmake śubhāḥ // (13.2) Par.?
kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ / (14.1) Par.?
muktakeśī raktamālyanagnādyaśubham īkṣitam // (14.2) Par.?
hakrāya lakṣaṇaṃ vakṣye labhatpūrve mahāphalam / (15.1) Par.?
āgneye śokasantāpau dakṣiṇe hānimāpnuyāt // (15.2) Par.?
nairṛtye śokasantāpau miṣṭānnaṃ caiva paścime / (16.1) Par.?
arthaṃ prāpnoti vāyavye uttare kalahobhavet // (16.2) Par.?
īśāne maraṇaṃ proktaṃ hikkāyāśca phalāphalam / (17.1) Par.?
vilikhya ravicakraṃ tu bhāskaro narasannibhaḥ // (17.2) Par.?
yasminṛkṣe vasadbhānustadāndi trīṇi mastake / (18.1) Par.?
trayaṃ vakre pradātavyamekaikaṃ skandhayornyaset // (18.2) Par.?
ekaikaṃ bāhuyugme tu ekaikaṃ hastayordvayoḥ / (19.1) Par.?
hṛdaye pañca ṛkṣāṇi ekaṃ nābhau pradāpayet // (19.2) Par.?
ṛkṣamekaṃ nyasedguhye ekaikaṃ jānuke nyaset / (20.1) Par.?
nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet // (20.2) Par.?
caraṇasyena ṛkṣeṇa alpāyurjāyate naraḥ / (21.1) Par.?
vidaśagamanaṃ jānau guhyasthe paradāravān // (21.2) Par.?
nābhisthenālpasaṃtuṣṭo hṛtsthena syānmaheśvaraḥ / (22.1) Par.?
pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhaveddhaja // (22.2) Par.?
skandhasthite dhanapatirmukhe miṣṭānnamāpnuyāt / (23.1) Par.?
mastake padṛvastraṃ syānnakṣatraṃ yadi sthitam // (23.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍaṃ prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahadaśādinirūpaṇaṃ nāma ṣaṣṭitamo 'dhyāyaḥ // (24.1) Par.?
Duration=0.16123795509338 secs.