Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Palmistry, Prophesy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham / (1.2) Par.?
yena vijñātamātreṇa atītānāgatāpramā // (1.3) Par.?
asvedinau mṛdutalau kamalodarasannibhau / (2.1) Par.?
śliṣṭāṅgulī tāmranakhau pādāviṣṇau śirojjhitau // (2.2) Par.?
kūrmonnatau gūḍhagulphau supārṣṇo nṛpateḥ smṛtau / (3.1) Par.?
śūrpākārau virūkṣau ca vakrau pādau śirālakau // (3.2) Par.?
saṃśuṣkau pāṇḍuranakhau niḥsvasya viralāṅgulī / (4.1) Par.?
mārgāyotkaṇṭakau pādau kaṣāyasadṛśau tathā // (4.2) Par.?
vicchittidau ca vaṃśasya brahmaghnau śaṅkusannibhau / (5.1) Par.?
agamyāgamane prītau jaṅghā viralaromikā // (5.2) Par.?
mṛduromā samā jaṅghā tathā karikaraprabhā / (6.1) Par.?
ūravo jānavastulyā nṛpasyopacitāḥ smṛtāḥ // (6.2) Par.?
niḥsvasya sṛgālajaṅghā raumaikaikaṃ cakūpake / (7.1) Par.?
nṛpāṇāṃ śrotriyāṇāṃ ca dve dve śriye ca dhīmatām // (7.2) Par.?
tryādyairniḥsvā mānavāḥ syur duḥsvabhāvaśca ninditāḥ / (8.1) Par.?
keśāśca vai kuñcitāśca pravāse mriyate naraḥ // (8.2) Par.?
nirmāṃsajānuḥ saubhāgyamalpairnimnai ratiḥ striyāḥ / (9.1) Par.?
vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca // (9.2) Par.?
mahadbhirāyurākhyātaṃ hyalpaliṅgo dhanī naraḥ / (10.1) Par.?
apatyarahitaścaiva sthūlaliṅgo ghanojjhitaḥ // (10.2) Par.?
meḍhre vāmanate caiva sutārtharahito bhavet / (11.1) Par.?
vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ // (11.2) Par.?
alpe tvatanayo liṅge śirāle 'tha sukhī naraḥ / (12.1) Par.?
sthūlagranthiyute liṅge bhavetputrādisaṃyutaḥ // (12.2) Par.?
kośagūḍhe dīrghairbhugnaiśca dhanavarjitaḥ / (13.1) Par.?
balavānyuddhaśīlaśca laghuśektaḥ sa eva ca // (13.2) Par.?
durbalastvekavṛṣaṇo viṣamābhyāṃ calaḥ striyām / (14.1) Par.?
samābhyāṃ kṣitipaḥ proktaḥ pralambena śatābdavān // (14.2) Par.?
udvṛṃtābhyāṃ ca bahvāyū rūkṣairmaṇibhirīśvaraḥ / (15.1) Par.?
pāṇḍarairmaṇibhir niḥsvā malinaiḥ sukhabhāginaḥ // (15.2) Par.?
saśabdaniḥśabdamūtrāḥ syur daridrāśca mānavāḥ / (16.1) Par.?
ekadvitricatuḥpañcaṣaḍbhir dhārābhireva ca // (16.2) Par.?
dakṣiṇāvartacalitamūtrābhiśca nṛpāḥ smṛtāḥ / (17.1) Par.?
vikīrṇamūtrā niḥsvāśca pradhānasukhadāyikāḥ // (17.2) Par.?
ekadhārāśca vanitāḥ snigdhairmaṇibhirunnataiḥ / (18.1) Par.?
samaiḥ strīratnadhanino madhye nimnaiśca kanyakāḥ // (18.2) Par.?
śuṣkair niḥsvā viśuṣkaiśca durbhagāḥ parikīrtitāḥ / (19.1) Par.?
puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ // (19.2) Par.?
putrāḥ śukre matsyagandhe tanuśukre ca kanyakāḥ / (20.1) Par.?
mahābhogī māṃsagandhe yajvā syānmadagandhini // (20.2) Par.?
daridraḥ kṣāragandhe ca dīrghāyuḥ śīghramaithunī / (21.1) Par.?
aśīghramaithunyalpāyuḥ sthūlasphik syāddhanojjhitaḥ // (21.2) Par.?
māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ / (22.1) Par.?
bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ // (22.2) Par.?
sarpodarā daridrāḥ syuḥ piṭharaiśca ghaṭaiḥ samaiḥ / (23.1) Par.?
dhanino vipulaiḥ pārśvairniḥsvā raktaiśca nimnagaiḥ // (23.2) Par.?
samakakṣāśca bhogāḍhyā nimnakakṣā dhanojjhitāḥ / (24.1) Par.?
nṛpāś connatakakṣāḥ syur jihnā viṣamakakṣakāḥ // (24.2) Par.?
matsyodarā bahudhanā nābhibhiḥ sukhinaḥ smṛtāḥ / (25.1) Par.?
vistīrṇābhirbahulābhirnimnābhiḥ kleśabhāginaḥ // (25.2) Par.?
balimadhyagatā nābhiḥ śūlabādhāṃ karoti hi / (26.1) Par.?
vāmāvartaśca sādhyaṃ vai medhāṃ dakṣiṇatastathā // (26.2) Par.?
pārśvāyatā cirāyurdā tūpaviṣṭā dhaneśvaram / (27.1) Par.?
adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā // (27.2) Par.?
ekabaliḥ śatāyuḥ syācchrībhogī dvivaliḥ smṛtaḥ / (28.1) Par.?
trivaliḥ kṣmāpa ācārya ṛjubhirvālibhiḥ sukhī // (28.2) Par.?
agamyāgāmī jihmabalirbhūpāḥ pārśvaiśca māṃsalaiḥ / (29.1) Par.?
mṛdubhiḥ susamaiścaiva dakṣiṇāvartaromabhiḥ // (29.2) Par.?
viparītaiḥ parapreṣyā nirdravyāḥ sukhavarjitāḥ / (30.1) Par.?
anuddhataiścūcukaiśca bhavanti subhagā narāḥ // (30.2) Par.?
nirdhanā viṣamair dīrghaiḥ pītopacitakair nṛpāḥ / (31.1) Par.?
samonnataṃ ca hṛdayamakampaṃ māṃsalaṃ pṛthu // (31.2) Par.?
nṛpāṇāmadhamānāṃ ca khararomaśirālakam / (32.1) Par.?
arthavānsamavakṣāḥ syāt pīnair vakṣobhirūrjitaḥ // (32.2) Par.?
vakṣobhirviṣamair niḥsvaḥ śastreṇa nidhanāstathā / (33.1) Par.?
viṣamairjatrubhir niḥsvā asthinaddhaiśca mānavāḥ // (33.2) Par.?
unnatairbhogino nimnairniḥsvāḥ pīnairdhanānvitāḥ / (34.1) Par.?
niḥsvaścipiṭakaṇṭhaḥ syācchirāśuṣkagalaḥ sukhī // (34.2) Par.?
śūraḥ syānmahiṣagrīvaḥ śāstrātto mṛgakaṇṭhakaḥ / (35.1) Par.?
kambugrīvaśca nṛpatirlambakaṇṭho 'tibhakṣakaḥ // (35.2) Par.?
aromaśā bhugnapṛṣṭhaṃ śubhaṃ cāśubhamanyathā / (36.1) Par.?
kakṣāśvatthadalā śreṣṭhā sugandhir mṛgaromikā // (36.2) Par.?
anyathā tvarthahīnānāṃ dāridryasya ca kāraṇam / (37.1) Par.?
saṃmāsau caiva bhugnālpau śliṣṭau ca vipulau śubhau // (37.2) Par.?
ā jānulambitau bāhū vṛttau pīnau nṛpeśvare / (38.1) Par.?
niḥsvānāṃ romaśau hrasvau śreṣṭhau karikaraprabhau // (38.2) Par.?
hastāṅgulaya eva syur vāyudvārayutāḥ śubhāḥ / (39.1) Par.?
medhāvināṃ ca sūkṣmāḥ syurbhṛtyānāṃ cipiṭāḥ smṛtāḥ // (39.2) Par.?
sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā / (40.1) Par.?
kapitulyakarāḥ niḥsvā vyāghratulyakarairbalam // (40.2) Par.?
pitṛvittavināśaśca nimnāt karatalānnarāḥ / (41.1) Par.?
maṇibandhairnigūḍhaiśca suśliṣṭaiḥ śubhagandhibhiḥ // (41.2) Par.?
nṛpā hīnāḥ karacchadaiḥ saśabdairdhanavarjitāḥ / (42.1) Par.?
saṃvṛtaiścaiva nimnaiśca dhaninaḥ parikīrtitāḥ // (42.2) Par.?
prottānakaradātāro viṣamairviṣamā narāḥ / (43.1) Par.?
karaiḥ karatalaiścaiva lākṣābhir īśvarāstalaiḥ // (43.2) Par.?
paradāraratāḥ pītai rūkṣair niḥsvā narā matāḥ / (44.1) Par.?
tuṣatulyanakhāḥ klībāḥ kuṭilaiḥ sphuṭitairnarāḥ // (44.2) Par.?
niḥsvāśca kunakhaistadvadvivarṇaiḥ paratarkakāḥ / (45.1) Par.?
tāmrairbhūpā dhanāḍhyāśca aṅguṣṭhaiḥ sayavaistathā // (45.2) Par.?
aṅguṣṭhamūlajaiḥ putrī syāddīrghāṅguliparvakaḥ / (46.1) Par.?
dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ // (46.2) Par.?
ghanāṅguliśca sadhanastisro rekhāśca yasya vai / (47.1) Par.?
nṛpateḥ karatalagā maṇibandhātsamutthitāḥ // (47.2) Par.?
yugamīnāṅkitanaro bhavetsatraprado naraḥ / (48.1) Par.?
vajrākārāśca dhanināṃ matsyapucchanibhā budhe // (48.2) Par.?
śaṅkhātapatraśibikāgajapadmopamā nṛpe / (49.1) Par.?
kumbhāṅkuśapatākābhā mṛṇālābhā nidhīśvare // (49.2) Par.?
dāmābhāśca gavāḍhyānāṃ svastikābhā nṛpeśvare / (50.1) Par.?
cakrāsitomaradhanuḥkuntābhā nṛpateḥ kare // (50.2) Par.?
alūkhalābhā yajñāḍhyā vedībhā cāgnihotriṇi / (51.1) Par.?
vāpīdevakulyābhās trikoṇābhāś ca dhārmike // (51.2) Par.?
aṅguṣṭhamūlagā rekhāḥ putrāḥ sūkṣmāśca dārikāḥ / (52.1) Par.?
pradeśinīgatā rekhā kaniṣṭhāmūlagāminī // (52.2) Par.?
śatāyuṣaṃ ca kurute chinnayā taruto bhayam / (53.1) Par.?
niḥsvāśca bahurekhāḥ syur nirdravyāścibukaiḥ kṛśaiḥ // (53.2) Par.?
māṃsalaiśca dhanopetā āraktairadharairnṛpāḥ / (54.1) Par.?
bimbopamaiśca sphuṭitair oṣṭhai rūkṣaiś cakaṇḍitaiḥ // (54.2) Par.?
viṣamairdhanahīnāśca dantāḥ snigdhā ghanāḥ śubhāḥ / (55.1) Par.?
tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā // (55.2) Par.?
ślakṣṇā dīrghā ca vijñeyā tālū śvete dhanakṣaye / (56.1) Par.?
kṛṣṇe ca paruṣo vakraṃ samaṃ saumyaṃ ca saṃvṛtam // (56.2) Par.?
bhūpānāmamalaṃ ślakṣṇaṃ viparītaṃ ca duḥkhinām / (57.1) Par.?
mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt // (57.2) Par.?
āḍhyānāṃ vartulaṃ vakraṃ nirdravyāṇāṃ ca dīrghakam / (58.1) Par.?
bhīruvakraḥ pāpakarmā dhūrtānāṃ caturaśrakam // (58.2) Par.?
nimnaṃ vakramaputrāṇāṃ kṛpaṇānāṃ ca hrasvakam / (59.1) Par.?
sampūrṇaṃ bhogināṃ kāntaṃ śmaśru snigdhaṃ śubhaṃ mṛdu // (59.2) Par.?
saṃhataṃ cāsphuṭitāgraṃ raktaśmaśruśca caurakaḥ / (60.1) Par.?
raktālpaparuṣaśmaśrukarṇāḥ syuḥ pāpamṛtyavaḥ // (60.2) Par.?
nirmāṃsaiś cipiṭair bhogāḥ kṛpaṇā hrasvakarṇakāḥ / (61.1) Par.?
śaṅkukarṇāśca rājāno romakarṇā gatāyuṣaḥ // (61.2) Par.?
bṛhatkarṇāśca dhanino rājānaḥ parikīrtitāḥ / (62.1) Par.?
karṇaiḥ snigdhāvanaddhaiśca vyālambair māṃsalair nṛpāḥ // (62.2) Par.?
bhogī vai nimnagaṇḍaḥ syānmantrī sampūrṇagaṇḍakaḥ / (63.1) Par.?
śukanāsaḥ sukhī syācca śuṣkanāso 'tijīvanaḥ // (63.2) Par.?
chinnāgrakūpanāsaḥ syād agamyāgamane rataḥ / (64.1) Par.?
dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ // (64.2) Par.?
mṛtyuścipiṭanāse syāddhīno bhāgyavatāṃ bhavet / (65.1) Par.?
svalpacchidrau supuṭau ca avakrau ca nṛpeśvare // (65.2) Par.?
krūre dakṣiṇavakrā syād balināṃ ca kṣutaṃ sakṛt / (66.1) Par.?
syād viniṣpiṇḍitaṃ hrādi sānunādaṃ ca jīvakṛt // (66.2) Par.?
vakrāntaiḥ padmapatrābhairlocanaiḥ sukhabhāginaḥ / (67.1) Par.?
mārjāralocanaiḥ pāpmā durātmā madhupiṅgalaiḥ // (67.2) Par.?
krūrāḥ kekaranetrāśca haritākṣāḥ sakalmaṣāḥ / (68.1) Par.?
jihmaiśca locanaiḥ śūrāḥ senānyo gajalocanāḥ // (68.2) Par.?
gambhīrākṣā īśvarāḥ syurmantriṇaḥ sthūlacakṣuṣaḥ / (69.1) Par.?
nīlotpalākṣā vidvāṃsaḥ saubhāgyaṃ śyāmacakṣuṣām // (69.2) Par.?
syāt kṛṣṇatārakākṣāṇām akṣṇām utpāṭanaṃ kila / (70.1) Par.?
maṇḍalākṣāśca pāpāḥ syurniḥsvāḥ syur denalocanāḥ // (70.2) Par.?
dṛk snigdhā vipulā bhoge alpāyuradhikonnatā / (71.1) Par.?
viśālonnatā sukhinī daridrā viṣamabhruvaḥ // (71.2) Par.?
ghanadīrghāsu saktabhrūr bālendūnnatasubhruvaḥ / (72.1) Par.?
āḍhyo niḥsvaśca khaṇḍabhrūr madhye ca vinatabhruvaḥ // (72.2) Par.?
strīṣu gamyāsu saktāḥ syuḥ sutārthe parivarjitāḥ / (73.1) Par.?
unnatair vipulaiḥ śaṅkhairlalāṭairviṣamaistathā // (73.2) Par.?
nirdhanā dhanavantaśca ardhendusadṛśairnarāḥ / (74.1) Par.?
ācāryāḥ śuktiviśālaiḥ śirālaiḥ pāpakāriṇaḥ // (74.2) Par.?
annatābhaiḥ śirābhiśca svastikābhir dhaneśvarāḥ / (75.1) Par.?
nimnairlalāṭair bandhārhāḥ krūrakarmaratāstathā // (75.2) Par.?
saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ / (76.1) Par.?
anaśru snigdharuditamadīnaṃ śubhadaṃ nṛṇām // (76.2) Par.?
pracurāśrudīnaṃ rūkṣaṃ ca ruditaṃ ca sukhāvaham / (77.1) Par.?
akampaṃ hasitaṃ śreṣṭhaṃ mīlitākṣamaghāvaham // (77.2) Par.?
asakṛddhasitaṃ duṣṭaṃ sonmādasya hyanekadhā / (78.1) Par.?
lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām // (78.2) Par.?
nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha / (79.1) Par.?
arekheṇāyur navatir vicchinnābhiśca puṃślalāḥ // (79.2) Par.?
keśāntopagatābhiśca aśītyāyurnaro bhavet / (80.1) Par.?
pañcabhiḥ saptabhiḥ ṣaḍbhiḥ pañcāśadbahubhistathā // (80.2) Par.?
catvāriṃśacca vakrābhistriṃśadbhrūlagnagāmibhiḥ / (81.1) Par.?
viṃśatirvāmavakrābhir āyuḥ kṣudrābhiralpakam // (81.2) Par.?
chatrākāraiḥ śirobhistu nṛpā nimnaśirā dhanī / (82.1) Par.?
cipiṭaiśca piturmṛtyur gavādyāḥ parimaṇḍalaiḥ // (82.2) Par.?
ghaṭamūrdhā pāparucirdhanādyaiḥ parivarjitaḥ / (83.1) Par.?
kṛṣṇairākuñcitaiḥ keśaiḥ snigdhairekaikasambhavaiḥ // (83.2) Par.?
abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ / (84.1) Par.?
bahumūlaiśca viṣamaiḥ sthūlāgraiḥ kapilaistathā // (84.2) Par.?
niḥsvāś caivātikucilair ghanairasitamūrdhajaiḥ / (85.1) Par.?
yadyadgātraṃ mahārūkṣaṃ śirālaṃ māṃsavarjitam // (85.2) Par.?
tattatsyād aśubhaṃ sarvaṃ tato 'nyathā / (86.1) Par.?
vipulastriṣu gambhīro dīrghaḥ sūkṣmaśca pañcasu // (86.2) Par.?
ṣaḍunnataś caturhrasvo raktaḥ saptasvasau nṛpaḥ / (87.1) Par.?
nābhiḥ svaraśca sasattvaṃ ca trayaṃ gambhīramīritam // (87.2) Par.?
puṃsaḥ syādativistīrṇaṃ lalāṭaṃ vadanaṃ hyuraḥ / (88.1) Par.?
cakṣuḥ kakṣā nāsikā ca ṣaṭ syur nṛpakṛkāṭikāḥ // (88.2) Par.?
unnatāni ca hrasvāni jaṅghā grīvā ca liṅgakam / (89.1) Par.?
pṛṣṭhaṃ catvāri raktāni karatālvadharā nakhāḥ // (89.2) Par.?
netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai / (90.1) Par.?
daśanāṅguliparvāṇi nakhakeśatvacaḥ śubhāḥ // (90.2) Par.?
dīrghāḥ stanāntaraṃ bāhudantalocananāsikāḥ / (91.1) Par.?
narāṇāṃ lakṣaṇaṃ proktaṃ vadāmi strīṣu lakṣaṇam // (91.2) Par.?
rājñyāḥ snigdhau samau pādau talau tāmrau nakhau tathā / (92.1) Par.?
śliṣṭāṅgulī connatāgrau tāṃ prāpya nṛpatirbhavet // (92.2) Par.?
nigūḍhagulphopacitau padmakāntitalau śubhau / (93.1) Par.?
asvedinau mṛdutalau matsyāṅkuśaghvajāñcitau // (93.2) Par.?
vajrābjahalacihnau ca dāsyāḥ pādau tato 'nyathā / (94.1) Par.?
jaṅghe ca romarahite suvṛtte visire śubhe // (94.2) Par.?
anulbaṇaṃ sandhideśaṃ samaṃ jānudvayaṃ śubham / (95.1) Par.?
ūrū karikarākārāv aromau ca samau śubhau // (95.2) Par.?
aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam / (96.1) Par.?
śroṇīlalāṭakaṃ strīṇāmūru kūrmonnataṃ śubham // (96.2) Par.?
gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ / (97.1) Par.?
vistīrṇamāṃsopacitā gambhīrā vipulā śubhā // (97.2) Par.?
nābhiḥ pradakṣiṇāvartā madhyaṃ trivaliśobhitam / (98.1) Par.?
aromaśau stanau pīnau ghanāvaviṣamau śubhau // (98.2) Par.?
kaṭhinau romaśā śastā mṛdugrīvā ca kambubhā / (99.1) Par.?
āraktāvadharau śreṣṭhau māṃsalaṃ vartulaṃ mukham // (99.2) Par.?
kundapuṣpasamā dantā bhāṣitaṃ kokilāsamam / (100.1) Par.?
dākṣiṇyayuktamaśaṭhaṃ haṃsaśabdasukhāvaham // (100.2) Par.?
nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā / (101.1) Par.?
nīlotpalanibhaṃ cakṣurnāsālagnaṃ na lambakam // (101.2) Par.?
na pṛthū bālendunibhe bhruvau cātha lalāṭakam / (102.1) Par.?
śubham ardhendusaṃsthānam atuṅgaṃ syādalomaśam // (102.2) Par.?
sumāṃsalaṃ karṇayugmaṃ samaṃ mṛdu samāhitam / (103.1) Par.?
snigdhā nīlāśca mṛdavo mūrdhajāḥ kuñcitāḥ kacāḥ // (103.2) Par.?
strīṇāṃ samaṃ śiraḥ śreṣṭhaṃ pāde pāṇitale 'thavā / (104.1) Par.?
vājikuñjaraśrīvṛkṣayūpeṣuyavatomaraiḥ // (104.2) Par.?
dhvajacāmaramālābhiḥ śailakuṇḍalavedibhiḥ / (105.1) Par.?
śaṅkhātapatrapadmaiśca matsyasvastikasadrathaiḥ // (105.2) Par.?
lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ / (106.1) Par.?
nigūḍhamaṇibandhau ca padmagarbhopamau karau // (106.2) Par.?
na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham / (107.1) Par.?
rekhānvitaṃ tvavidhavāṃ kuryāt saṃbhoginīṃ striyam / (107.2) Par.?
rekhā yā maṇibandhotthā gatā madhyāṅguliṃ kare // (107.3) Par.?
gatā pāṇitale yā ca yordhvapādatale sthitā / (108.1) Par.?
strīṇāṃ puṃsāṃ tathā sā syādrājyāya ca sukhāya ca // (108.2) Par.?
kaniṣṭhikāmūlabhavā rekhā kuryācchatāyuṣam / (109.1) Par.?
pradeśinīmadhyamābhyām antarālagatā satī // (109.2) Par.?
ūnā ūnāyuṣaṃ kuryādrekhāścāṅguṣṭhamūlagāḥ / (110.1) Par.?
bṛhatyaḥ putrāstanvyastu pramadāḥ parikīrtitāḥ // (110.2) Par.?
svalpāyuṣo bahucchinnā dīrghācchinnā mahāyuṣam / (111.1) Par.?
śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā // (111.2) Par.?
kaniṣṭhikānāmikā vā yasyā na spṛśate mahīm / (112.1) Par.?
aṅguṣṭhaṃ vā gatātītya tarjanī kulaṭā ca sā // (112.2) Par.?
ūrdhvaṃ dvābhyāṃ piṇḍikābhyāṃ jaṅghe cātiśirālake / (113.1) Par.?
romaśe cātimāṃse ca kumbhākāraṃ tathodaram // (113.2) Par.?
vāmāvartaṃ nimnamalpaṃ duḥkhitānāṃ ca guhyakam / (114.1) Par.?
grīvayā hrasvayā niḥsvā dīrghayā ca kulakṣayaḥ // (114.2) Par.?
pṛthulayā pracaṇḍāśca striyaḥ syurnātra saṃśayaḥ / (115.1) Par.?
kekare piṅgale netre śyāme lolekṣaṇā satī // (115.2) Par.?
smite kūpe gaṇḍayośca sā dhruvaṃ vyabhicāriṇī / (116.1) Par.?
pralambinī lalāṭe tu devaraṃ hanti cāṅganā // (116.2) Par.?
udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ / (117.1) Par.?
yā tu romottarauṣṭhī syānna śubhā bhartureva hi // (117.2) Par.?
stanau saromāv aśubhau karṇau ca viṣamau tathā / (118.1) Par.?
karālā viṣamā dantāḥ kleśāya ca bhavanti te // (118.2) Par.?
cauryāya kṛṣṇamāṃsāśca dīrghā bhartuśca mṛtyave / (119.1) Par.?
kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ // (119.2) Par.?
śirālairviṣamaiḥ śuṣkairvittahīnā bhavanti hi / (120.1) Par.?
samunnatottarauṣṭhī yā kalahe rūkṣabhāṣiṇī // (120.2) Par.?
strīṣu doṣā virūpāsu patrākāro guṇāstataḥ / (121.1) Par.?
narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam // (121.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīnaralakṣaṇaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ // (122.1) Par.?
Duration=0.54272699356079 secs.