Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cough, kāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8409
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate / (1.2) Par.?
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ // (1.3) Par.?
kṣayāyopekṣitāḥ sarve balinaścottarottaram / (2.1) Par.?
teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ // (2.2) Par.?
śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito 'nilaḥ / (3.1) Par.?
ūrdhvaṃ pravṛttaḥ prāpyoras tasminkaṇṭhe ca saṃsṛjan // (3.2) Par.?
śirāsrotāṃsi sampūrya tato 'ṅgānyutkṣipanti ca / (4.1) Par.?
kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan // (4.2) Par.?
pravartate savakreṇa bhinnakāṃsyopamadhvaniḥ / (5.1) Par.?
hṛtpārśveruśiraḥ śūlamohakṣobhasvarakṣayān // (5.2) Par.?
karoti śuṣkakāsaṃ ca mahāvegarujāsvanam / (6.1) Par.?
soṃgaharṣo kaphaṃ śuṣkaṃ kṛcchrānmuktvālpatāṃ vrajet // (6.2) Par.?
pittātpītākṣikatvaṃ ca tiktāsyatvaṃ jvaro bhramaḥ / (7.1) Par.?
pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako madaḥ // (7.2) Par.?
pratataṃ kāsavege ca jyotiṣāmiva darśanam / (8.1) Par.?
kaphāduro 'lparuṅ mūrdhni hṛdayaṃ stimite guru // (8.2) Par.?
kaṇṭhe pralepamadajaṃ pīnasacchardyarocakāḥ / (9.1) Par.?
romaharṣo dhanasnigdhaṃ śleṣmaṇāṃ ca pravartanam // (9.2) Par.?
yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam / (10.1) Par.?
upasyantaḥ kṣato vāyuḥ pittenānugato balī // (10.2) Par.?
kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam / (11.1) Par.?
pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kupitaṃ bahu // (11.2) Par.?
ṣṭhīvetkaṇṭhena rujatā vibhinnenaiva corasā / (12.1) Par.?
sūcībhiriva tīkṣṇābhistudyamānena śūlinā // (12.2) Par.?
duḥkhasparśena śūlena bhedapīḍāhitāpinā / (13.1) Par.?
parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān // (13.2) Par.?
pārāvata ivotkūjan pārśvaśūlī tato 'sya ca / (14.1) Par.?
kaphādyairvamanaṃ paktibalavarṇaṃ ca hīyate // (14.2) Par.?
kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ / (15.1) Par.?
pāyupradhānāḥ kupitā dhāvato rājayakṣmaṇaḥ // (15.2) Par.?
kurvanti yakṣmāyatane kāsaṃ ṣṭhīvatkaphaṃ tataḥ / (16.1) Par.?
pūtipūyopamaṃ vītaṃ miśraṃ haritalohitam // (16.2) Par.?
supyate tudyata iva hṛdayaṃ pacatīva ca / (17.1) Par.?
akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ // (17.2) Par.?
snigdhaprasannavakratvaṃ śrīmaddarśananetratā / (18.1) Par.?
tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca // (18.2) Par.?
ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ / (19.1) Par.?
yāpyau vā balināṃ tadvatkṣatajo 'pi navau tu tau // (19.2) Par.?
sidhyetāmapi sāmarthyātsādhyādau ca pṛthakkramaḥ / (20.1) Par.?
miśrā yāpyāśca ye sarve jarasaḥ sthavirasya ca // (20.2) Par.?
kāsaśvāsakṣayacchardisvarasādādayo gadāḥ / (21.1) Par.?
bhavantyupekṣayā yasmāttasmāttāstvarayā jayet // (21.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānaṃ nāmaikonapañcāśaduttaraśatatamo 'dhyāyaḥ // (22.1) Par.?
Duration=0.066813945770264 secs.