Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prophesy, nāḍīvijñāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8310
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt // (1.2) Par.?
kujo vahnī raviḥ pṛthvī saurirāpaḥ prakīrtitaḥ / (2.1) Par.?
vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ // (2.2) Par.?
guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ / (3.1) Par.?
vāmanāḍīṃ tu madhyasthāṃ kārayedātmanastathā // (3.2) Par.?
yadācara ilāyuktastadā karma samācaret / (4.1) Par.?
sthānasevāṃ tathā dhyānaṃ vāṇijyaṃ rājadarśanam // (4.2) Par.?
anyāni śubhakarmāṇi kārayeta prayatnataḥ / (5.1) Par.?
dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ // (5.2) Par.?
inaścaiva tathāpye pāpānāmudayo bhavet / (6.1) Par.?
śubhāśubhaviveko hi jñāyate tu svarodayāt // (6.2) Par.?
dehamadhye sthitā nāḍyo bahurūpāḥ suvistarāḥ / (7.1) Par.?
nābheradhastādyaḥ kandastvaṅkurāstatra nirgatāḥ // (7.2) Par.?
dvisaptatisahasrāṇi nābhimadhye vyavasthite / (8.1) Par.?
cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ // (8.2) Par.?
tāsāṃ madhye trayaḥ śreṣṭhā vāmadakṣiṇamadhyamāḥ / (9.1) Par.?
vāmā somātmikā proktā dakṣiṇā ravisannibhā // (9.2) Par.?
madhyamā ca bhavedagniḥ phalantī kālapūriṇī / (10.1) Par.?
vāmā hyamṛtarūpā ca jagadāpyāyane sthitā // (10.2) Par.?
dakṣiṇā raudrabhāgena jagacchoṣayate sadā / (11.1) Par.?
dvayorvāhe tu mṛtyuḥ syāt sarvakāryavināśinī // (11.2) Par.?
nirgame tu bhavedvāmā praveśe dakṣiṇā smṛtā / (12.1) Par.?
iḍācāre tathā saumyaṃ candrasūryagatastathā // (12.2) Par.?
kārayet krūrakarmāṇi prāṇe piṅgalasaṃsthite / (13.1) Par.?
yātrāyāṃ sarvakāryeṣu viṣāpahāraṇe iḍā // (13.2) Par.?
bhojane maithune yuddhe piṅgalā siddhidāyikā / (14.1) Par.?
uccāṭamāraṇādyeṣu karmasveteṣu piṅgalā // (14.2) Par.?
maithune caiva saṃgrāme bhojane siddhidāyikā / (15.1) Par.?
śobhaneṣu ca kāryeṣu yātrāyāṃ viṣakarmaṇi // (15.2) Par.?
śāntimuktyarthasiddhyai ca iḍā yojyā narādhipaiḥ / (16.1) Par.?
dvābhyāṃ caiva pravāhe ca krūrasaumyavivarjane // (16.2) Par.?
viṣavattaṃ tu jānīyātsaṃsmarettu vicakṣaṇaḥ / (17.1) Par.?
saumyādiśubhakāryeṣu lābhādijayajīvite // (17.2) Par.?
gamanāgamane caiva vāmā sarvatra pūjitā / (18.1) Par.?
yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame // (18.2) Par.?
praśastā dakṣiṇā nāḍī praveśe kṣudrakarmaṇi / (19.1) Par.?
śubhāśubhāni kāryāṇi lābhālābhau jayājayau // (19.2) Par.?
jīvājīvāya yatpṛcchenna sidhyati ca madhyamā / (20.1) Par.?
vāmācāre 'thavā dakṣe pratyaye yatra nāyakaḥ // (20.2) Par.?
tanusthaḥ pṛcchate yastu tatra siddhirna saṃśayaḥ / (21.1) Par.?
vaicchando vāmadevastu yadā vahati cātmani // (21.2) Par.?
tatra bhāge sthitaḥ pṛcchetsiddhirbhavati niṣphalā / (22.1) Par.?
vāme vā dakṣiṇe vāpi yatra saṃkramate śivā // (22.2) Par.?
ghore ghorāṇi kāryāṇi saumye vai madhyamāni ca / (23.1) Par.?
prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhinī // (23.2) Par.?
tadā mṛtyuṃ vijānīyādyogī yogaviśāradaḥ / (24.1) Par.?
yatrayatra sthitaḥ pṛcchedvāmadakṣiṇasaṃmukhaḥ // (24.2) Par.?
tatratatra samaṃ diśyād vātasyodayanaṃ sadā / (25.1) Par.?
agrato vāmikā śreṣṭhā pṛṣṭhato dakṣiṇā śubhā // (25.2) Par.?
vāmena vāmikā proktā dakṣiṇe dakṣiṇā śubhā / (26.1) Par.?
vāme vāmā śubhe caiva dakṣiṇe dakṣiṇā śubhā // (26.2) Par.?
jīvo jīvati jīvena yacchūnyaṃ tastvaro bhavet / (27.1) Par.?
yat kiṃcit kāryam uddiṣṭaṃ jayādiśubhalakṣaṇam // (27.2) Par.?
tatsarvaṃ pūrṇanāḍyāṃ tu jāyate nirvikalpataḥ / (28.1) Par.?
anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam // (28.2) Par.?
yāvatṣaṣṭhī tu pṛcchāyāṃ pūrṇāyāṃ prathamo jayet / (29.1) Par.?
riktāyāṃ tu dvitīyastu kathayettadaśaṅkitaḥ // (29.2) Par.?
vāmācārasamo vāyurjāyate karmasiddhidaḥ / (30.1) Par.?
pravṛtte dakṣiṇe mārge viṣame viṣamākṣaram // (30.2) Par.?
anyatra vāmavāhe tu nāma vai viṣamākṣaram / (31.1) Par.?
tadāsau jayamāpnoti yodhaḥ saṃgrāmamadhyataḥ // (31.2) Par.?
dakṣavātapravāhe tu yadi nāma samākṣaram / (32.1) Par.?
jāyate nātra sandeho nāḍīmadhye tu lakṣayet // (32.2) Par.?
piṅgalāntargate prāṇe śamanīyāhavaṃ jayet / (33.1) Par.?
yāvannāḍyudayaṃ cārastāṃ diśaṃ yāvadāpayet // (33.2) Par.?
na dātuṃ jāyate so 'pi nātra kāryā vicāraṇā / (34.1) Par.?
atha saṃgrāmamadhye tu yatra nāḍī sadā vahet // (34.2) Par.?
sā diśā jayamāpnoti śūnye bhaṅgaṃ vinirdiśet / (35.1) Par.?
jātacāre jayaṃ vidyānmṛtake mṛtamādiśet // (35.2) Par.?
jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ / (36.1) Par.?
vāme vā dakṣiṇe vāpi yatra saṃcarate śivam // (36.2) Par.?
kṛtvā tatpadamāpnoti yātrā saṃtataśobhanā / (37.1) Par.?
śaśisūryapravāhe tu sati yuddhaṃ samācaret // (37.2) Par.?
yastu pṛcchati tatrasthaḥ sa sādhur jayati dhruvam / (38.1) Par.?
yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ // (38.2) Par.?
jāyate nātra sandehahandro yadyagrataḥ sthitaḥ / (39.1) Par.?
meṣyādyā daśa yā nāḍyo dakṣiṇā vāmasaṃsthitāḥ // (39.2) Par.?
care sthire tadvimārge tādṛśe tādṛśe kramāt / (40.1) Par.?
nirgame nirgamaṃ yāti saṃgrahe saṃgrahaṃ viduḥ // (40.2) Par.?
pṛcchakasya vacaḥ śrutvā ghaṇṭākāreṇa lakṣayet / (41.1) Par.?
vāme vā dakṣiṇe vāpi pañcatattvasthitaḥ śive // (41.2) Par.?
ūrdhve 'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ / (42.1) Par.?
madhye tu pṛthivī jñeyā nabhaḥ sarvatra sarvadā // (42.2) Par.?
ūrdhve mṛtyuradhaḥ śāntistiryak coccāṭayetsudhīḥ / (43.1) Par.?
madhye stambhaṃ vijānīyānmokṣaḥ sarvatra sarvage // (43.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe svarodaye śubhāśubhanirūpaṇaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ // (44.1) Par.?
Duration=0.18018698692322 secs.