Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8312
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
parīkṣāṃ vacmi ratnānāṃ balo nāmāsuro 'bhavat / (1.2) Par.?
indrādyā nirjitāstena vijetuṃ tairna śakyate // (1.3) Par.?
varavyājena paśutāṃ yācitaḥ sa surairmakhe / (2.1) Par.?
balo dadau sa paśutām atisattvasurair hataḥ // (2.2) Par.?
paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ / (3.1) Par.?
balo lokoparāya devānāṃ hitakāmyayā // (3.2) Par.?
tasya sattvaviśuddhasya viśuddhena ca karmaṇā / (4.1) Par.?
kāyasyāvayavāḥ sarve ratnabījatvamāyayuḥ // (4.2) Par.?
devānāmatha yakṣāṇāṃ siddhānāṃ pavanāśinām / (5.1) Par.?
ratnabījaṃ svayaṃ grāhaḥ sumahānabhavattadā // (5.2) Par.?
teṣāṃ tu patatāṃ vegādvimānena vihāyasā / (6.1) Par.?
yadyatpapāta ratnānāṃ bījaṃ kvacana kiṃcana // (6.2) Par.?
mahodadhau sariti vā pavarta kānane 'pi vā / (7.1) Par.?
tattadākaratāṃ yātaṃ sthānamādheyagauravāt // (7.2) Par.?
teṣu rakṣoviṣavyālavyādhighnāny aghahāni ca / (8.1) Par.?
prādurbhavanti ratnāni tathaiva viguṇāni ca // (8.2) Par.?
vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ / (9.1) Par.?
api cendranīlamaṇivaravaidūryāḥ puṣparāgāśca // (9.2) Par.?
karketanaṃ sapulakaṃ rudhirākhyasamanvitaṃ tathā sphaṭikam / (10.1) Par.?
vidrumamaṇiśca yatnāduddiṣṭaṃ saṃgrahe tajjñaiḥ // (10.2) Par.?
ākāravarṇau prathamaṃ guṇadoṣau tatphalaṃ parīkṣā ca / (11.1) Par.?
mūlyaṃ ca ratnakuśalairvijñeyaṃ sarvaśāstrāṇām // (11.2) Par.?
kulagneṣūpajāyante yāni copahate 'hani / (12.1) Par.?
dauṣais tānyapi yujyante hīyante guṇasampadā // (12.2) Par.?
parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhujā / (13.1) Par.?
dhāraṇaṃ saṃgraho vāpi kāryaḥ śriyamabhīpsatā // (13.2) Par.?
śāstrajñaḥ kuśalāścāpi ratnabhājaḥ parīkṣakāḥ / (14.1) Par.?
ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ // (14.2) Par.?
mahāprabhāvaṃ vibudhair yasyamād vajramudāhṛtam / (15.1) Par.?
vajrapūrvā parīkṣeyaṃ tato 'smābhiḥ prakīrtyate // (15.2) Par.?
tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathaṃcideva / (16.1) Par.?
vajrāṇi vajrāyudhanirjigīṣor bhavanti nānākṛtimanti teṣu // (16.2) Par.?
haimamātaṅgasaurāṣṭrāḥ pauṇḍrakā liṅgakosalāḥ / (17.1) Par.?
veṇvātaṭāḥ sasauvīrā vajrasyāṣṭa vihārakāḥ // (17.2) Par.?
ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ / (18.1) Par.?
kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ // (18.2) Par.?
atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhir varjitam / (19.1) Par.?
loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi // (19.2) Par.?
vajreṣu varṇayuktyā devānāmapi vigrahaḥ proktaḥ / (20.1) Par.?
varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva // (20.2) Par.?
haritasitapītapiṅgaśyāmās tāmrāḥ svabhāvato rucirāḥ / (21.1) Par.?
harivaruṇaśakrahutavahapitṛpatimarutāṃ svakā varṇāḥ // (21.2) Par.?
viprasya śaṅkhakumudasphaṭikāvadātaḥ syātkṣattriyasya śaśababhruvilocanābhaḥ / (22.1) Par.?
vaiśyasya kāntakadalīdalasaṃnikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ // (22.2) Par.?
dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau / (23.1) Par.?
yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasaṃnikāśaḥ // (23.2) Par.?
īśatvātsarvavarṇānāṃ guṇavatsārvavarṇikam / (24.1) Par.?
kāmato dhārayedrājā na tvanyo 'nyatkathañcana // (24.2) Par.?
adharottaravṛttayā hi yādṛk syādvarṇasaṅkaraḥ / (25.1) Par.?
tataḥ kaṣṭataro vajravarṇānāṃ saṅkaro mataḥ // (25.2) Par.?
na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ / (26.1) Par.?
guṇavadguṇasampadāṃ vibhūtirviparīto vyasanodayasya hetuḥ // (26.2) Par.?
ekamapi yasya śṛṅgaṃ vidalitamavalokyate viśīrṇaṃ vā / (27.1) Par.?
guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane // (27.2) Par.?
sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam / (28.1) Par.?
na hi vajrabhṛto 'pi vajramāśu śriyamapyāśrayalālasāṃ na kuryāt // (28.2) Par.?
yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram / (29.1) Par.?
na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam // (29.2) Par.?
koṭyaḥ pārśvanidhārāśca ṣaḍaṣṭau dvādaśeti ca / (30.1) Par.?
uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ // (30.2) Par.?
ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam / (31.1) Par.?
indrāyudhāṃśuvisṛtichuritāntarikṣam evaṃvidhaṃ bhuvi bhavetsulabhaṃ na vajram // (31.2) Par.?
tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram / (32.1) Par.?
vṛddhistaṃ pratidinameti yāvadāyuḥ strīsampatsutadhanadhānyagodaśūnām // (32.2) Par.?
vyālavahniviṣavyāghrataskarāmbubhayāni ca / (33.1) Par.?
dūrāttasya nivartante karmāṇyātharvaṇāni ca // (33.2) Par.?
yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve / (34.1) Par.?
maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam // (34.2) Par.?
tribhāgahīnārdhatadardhaśeṣaṃ trayodaśaṃ triṃśadato 'rdhabhāgāḥ / (35.1) Par.?
aśītibhāgo 'tha śatāṃśabhāgaḥ sahasrabhāgo 'lpasamānayogaḥ // (35.2) Par.?
yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam / (36.1) Par.?
dvābhyāṃ kramādvānim upāgatasya tvekāvamānasya viniścayo 'yam // (36.2) Par.?
na cāpi taṇḍulaireva vajrāṇāṃ dharaṇakramaḥ / (37.1) Par.?
aṣṭābhiḥ sarṣapair gairaistaṇḍulaṃ parikalpayet // (37.2) Par.?
yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi / (38.1) Par.?
ratnavarge samaste 'pi tasya dhāraṇamiṣyate // (38.2) Par.?
alpenāpi hi doṣeṇa lakṣyālakṣyeṇa dvaṣitam / (39.1) Par.?
svamūlyād daśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ // (39.2) Par.?
prakaṭānekadoṣasya svalpasya mahato 'pi vā / (40.1) Par.?
svamūlyācchataśo bhāgo vajrasya na vidhīyate // (40.2) Par.?
spaṣṭadoṣamalaṅkāre vajraṃ yadyapi dṛśyate / (41.1) Par.?
ratnānāṃ parikarmārthaṃ mūlyaṃ tasya bhavellaghu // (41.2) Par.?
prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti yacca doṣam / (42.1) Par.?
alamābharaṇena tasya rājño guṇahīno 'pi maṇirna bhūṣaṇāya // (42.2) Par.?
nāryā vajramadhāryaṃ guṇavadapi sutaprasūtimicchantyā / (43.1) Par.?
anyatra dīrghācipiṭatryaśrādyaguṇair viyuktācca // (43.2) Par.?
ayasā puṣparāgeṇa tathā gomedakena ca / (44.1) Par.?
vaidūryasphaṭikābhyāṃ ca kācaiścāpi pṛthagvidhaiḥ // (44.2) Par.?
pratirūpāṇi kurvanti vajrasya kuśalā janāḥ / (45.1) Par.?
parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ // (45.2) Par.?
kṣārollekhanaśāṇābhis teṣāṃ kāryaṃ parīkṣaṇam / (46.1) Par.?
pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ // (46.2) Par.?
sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate / (47.1) Par.?
gurutā sarvaratnānāṃ gauravādhārakāraṇam // (47.2) Par.?
vajre tāṃ vaiparītyena sūrayaḥ paricakṣate / (48.1) Par.?
jātirajātiṃ vilikhati jātiṃ vilikhanti vajrakuruvindāḥ // (48.2) Par.?
vajrairvajraṃ vilikhati nānyena vilikhyate vajram / (49.1) Par.?
vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ // (49.2) Par.?
na teṣāṃ pratibaddhānāṃ bhā bhavatyūrdhvagāminī / (50.1) Par.?
tiryak kṣatatvāt keṣāṃcit kathaṃcid yadi jāyate / (50.2) Par.?
tiryagvilikhyamānānāṃ sā pārśveṣu vihanyate // (50.3) Par.?
yadyapi viśīrṇakoṭiḥ sabindurekhānvito vivarṇo vā / (51.1) Par.?
tadapi dhanadhānyaputrānkaroti sendrāyudho vajraḥ // (51.2) Par.?
saudāminīvisphuritābhirāmaṃ rājā yathoktaṃ kaliśaṃ dadhānaḥ / (52.1) Par.?
parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti // (52.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ratnatadviśeṣavajraparīkṣaṇādivarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ // (53.1) Par.?
Duration=0.30264019966125 secs.