Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8323
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
dānavādhipateḥ pittamādāya bhujagādhipaḥ / (1.2) Par.?
dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau // (1.3) Par.?
sa tadā svaśiroratnaprabhādīpte nabho'mbudhau / (2.1) Par.?
rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau // (2.2) Par.?
tataḥ pakṣanipātena saṃharanniva rodasī / (3.1) Par.?
garutmānpannagendrasya prahartumupacakrame // (3.2) Par.?
sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣkapādapāyām / (4.1) Par.?
kalikāghanagandhavāsitāyāṃ varamāṇikyagirer upatyakāyām // (4.2) Par.?
tasya prapātasamanantarakālam eva tadvadvarālayamatītya ramāsamīpe / (5.1) Par.?
sthānaṃ kṣiter upapayonidhitīralekhaṃyāṃ varamāṇikyagirer upatyakāyām // (5.2) Par.?
tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān / (6.1) Par.?
mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam // (6.2) Par.?
tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādvalaśaivalānām / (7.1) Par.?
kalhāraśaṣpakabhujaṅgabhujāṃ ca patraprāptatviṣo marakatāḥ śubhadā bhavanti // (7.2) Par.?
tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya / (8.1) Par.?
tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ // (8.2) Par.?
tasminmarakatasthāne yat kiṃcid upajāyate / (9.1) Par.?
tatsarvaṃ viṣarogāṇāṃ praśamāya prakīrtyate // (9.2) Par.?
sarvamantrauṣadhigaṇair yan na śakyaṃ cikitsitum / (10.1) Par.?
mahāhidaṃṣṭrāprabhavaṃ viṣaṃ tattena śāmyati // (10.2) Par.?
anyadapyākare tatra yaddoṣair upavarjitam / (11.1) Par.?
jāyate tatpavitrāṇāmuttamaṃ parikīrtitam // (11.2) Par.?
atyantaharitavarṇaṃ komalamarcirvibhedajaṭilaṃ ca / (12.1) Par.?
kāñcanacūrṇasyāntaḥ pūrṇamiva lakṣyate yacca // (12.2) Par.?
yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa na vihīnam / (13.1) Par.?
savituḥ karasaṃsparśācchurayati sarvāśramaṃ dīptyā // (13.2) Par.?
hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ / (14.1) Par.?
aciraprabhāprabhāhatanavaśādvalasannibhā bhāti // (14.2) Par.?
yacca manasaḥ prasādaṃ vidadhāti nirīkṣyamatimātram / (15.1) Par.?
tan marakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ // (15.2) Par.?
varṇasyātivibhutvād yasyāntaḥ svacchakiraṇaparidhānam / (16.1) Par.?
sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti // (16.2) Par.?
varṇojjvalayā kāntyā sāndrākāro vibhāsayā bhāti / (17.1) Par.?
tadapi guṇavatsaṃjñāmāpnoti hi yādṛśī pūrvam // (17.2) Par.?
śabalakaṭhoramalinaṃ rūkṣaṃ pāṣāṇakarkaropetam / (18.1) Par.?
digdhaṃ śilājatunā marakatamevaṃvidhaṃ viguṇam // (18.2) Par.?
yatsandhiśoṣitaṃ ratnamanyanmarakatādbhavet / (19.1) Par.?
śreyaskāmairna taddhāryaṃ kretavyaṃ vā kathaṃcana // (19.2) Par.?
bhallātakī putrikā ca tadvarṇasamayogataḥ / (20.1) Par.?
maṇermarakatasyaite lakṣaṇīyā vijātayaḥ // (20.2) Par.?
kṣaumeṇa vāsasā mṛṣṭā dīptiṃ tyajati putrikā / (21.1) Par.?
lāghavenaiva kācasya śakyā kartuṃ vibhāvanā // (21.2) Par.?
kasyacid anekarūpair marakatam anugacchato 'pi guṇavarṇaiḥ / (22.1) Par.?
bhallātakasya svanāttu vaiṣamyamupaiti varṇasya // (22.2) Par.?
vajrāṇi muktāḥ santyanye ye ca kecid vijātayaḥ / (23.1) Par.?
teṣāṃ nāpratibaddhānāṃ bhā bhavatyūrdhvagāminī // (23.2) Par.?
ṛjutvāccaiva keṣāṃcit kathaṃcid upajāyate / (24.1) Par.?
tiryagālocyamānānāṃ sadyaścaiva praṇaśyati // (24.2) Par.?
snānācamanajapyeṣu rakṣāmantrakriyāvidhau / (25.1) Par.?
dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca // (25.2) Par.?
daivapitryātitheyeṣu gurusaṃpūjaneṣu ca / (26.1) Par.?
bādhyamāneṣu vividhair deṣajātair viṣodbhavaiḥ // (26.2) Par.?
dauṣairhenaṃ guṇairyuktaṃ kāñcanapratiyojitam / (27.1) Par.?
saṃgrāme vicaradbhiśca dhāryaṃ marakataṃ budhaiḥ // (27.2) Par.?
tulayā padmarāgasya yanmūlyamupajāyate / (28.1) Par.?
labhate 'bhyadhikaṃ tasmādguṇairmarakataṃ yutam // (28.2) Par.?
tathā ca padmarāgāṇāṃ doṣairmūlyaṃ prahīyate / (29.1) Par.?
tato 'syāpyadhikā hānir doṣair marakate bhavet // (29.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe marakataparīkṣaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ // (30.1) Par.?
Duration=0.17685914039612 secs.