Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8335
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam / (1.2) Par.?
viṣayaścāraṇaḥ puṇyo nadīnāṃ ca punaḥ punā // (1.3) Par.?
muṇḍapṛṣṭhaṃ tu pūrvasminpaścime dakṣiṇottare / (2.1) Par.?
sārdhakrośadvayaṃ mānaṃ gayāyāṃ parikīrtitam // (2.2) Par.?
pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ / (3.1) Par.?
tatra piṇḍapradānena tṛptirbhavati śāśvatī // (3.2) Par.?
nagājjanārdanāccaiva kūpāccottaramānasāt / (4.1) Par.?
etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate // (4.2) Par.?
tatra piṇḍapradānena pitṝṇāṃ paramā gatiḥ / (5.1) Par.?
gayāgamanamātreṇa pitṝṇāmanṛṇo bhavet // (5.2) Par.?
gayāyāṃ pitṛrūpeṇa devadevo janārdanaḥ / (6.1) Par.?
taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt // (6.2) Par.?
rathamārgaṃ gayatīrthe dṛṣṭvā rudrapadādike / (7.1) Par.?
kāleśvaraṃ ca kedāraṃ pitṝṇāmanṛṇo bhavet // (7.2) Par.?
dṛṣṭvā pitāmahaṃ devaṃ sarvapāpaiḥ pramucyate / (8.1) Par.?
lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham // (8.2) Par.?
tathā gadādharaṃ devaṃ mādhavaṃ puruṣottamam / (9.1) Par.?
taṃ praṇamya prayatnena na bhūyo jāyate naraḥ // (9.2) Par.?
maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ / (10.1) Par.?
dṛṣṭvā maunena viprarṣe pitṝṇāmanṛṇo bhavet // (10.2) Par.?
brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt / (11.1) Par.?
gāyattrīṃ prātarutthāya yastu paśyati mānavaḥ // (11.2) Par.?
sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet / (12.1) Par.?
sāvitrīṃ caiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet // (12.2) Par.?
sarasvatīṃ ca sāyāhne dṛṣṭvā dānaphalaṃ labhet / (13.1) Par.?
nagasthamīśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet // (13.2) Par.?
dharmāraṇyaṃ dharmamīśaṃ dṛṣṭvā syādṛṇanāśanam / (14.1) Par.?
devaṃ gṛdhreśvaraṃ dṛṣṭvā ko na mucyeta bandhanāt // (14.2) Par.?
dhenuṃ dṛṣṭvā dhenuvane brahmalokaṃ nayetpitṝn / (15.1) Par.?
prabhāseśaṃ prabhāse ca dṛṣṭvā yāti parāṃ gatim // (15.2) Par.?
koṭīśvaraṃ cāśvamedhaṃ dṛṣṭvā syādṛṇanāśanam / (16.1) Par.?
svargadvāreśvaraṃ dṛṣṭvā mucyate bhavabandhanāt // (16.2) Par.?
rāmeśvaraṃ gayālolaṃ dṛṣṭvā svargamavāpnuyāt / (17.1) Par.?
brahmeśvaraṃ tathā dṛṣṭvā mucyate brahmahatyayā // (17.2) Par.?
muṇḍapṛṣṭhe mahācaṇḍīṃ dṛṣṭvā kāmānavāpnuyāt / (18.1) Par.?
phalgvīśaṃ phalgucaṇḍīṃ ca gaurīṃ dṛṣṭvā ca maṅgalām // (18.2) Par.?
gomakaṃ gopatiṃ devaṃ pitṝṇāmanṛṇo bhavet / (19.1) Par.?
aṅgāreśaṃ ca siddheśaṃ gayādityaṃ gajaṃ tathā // (19.2) Par.?
mārkaṇḍeyeśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet / (20.1) Par.?
phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam // (20.2) Par.?
etena kiṃ na paryāptaṃ nṝṇāṃ sukṛtakāriṇām / (21.1) Par.?
brahmalokaṃ prayāntīha puruṣā ekaviṃśatiḥ // (21.2) Par.?
pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca / (22.1) Par.?
phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine // (22.2) Par.?
pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ / (23.1) Par.?
śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi // (23.2) Par.?
udīci kanakānadyo nābhitīrthaṃ tu madhyataḥ / (24.1) Par.?
puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam // (24.2) Par.?
kūpe piṇḍādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet / (25.1) Par.?
tathākṣayavaṭe śrāddhī brahmalokaṃ nayetpitṝn // (25.2) Par.?
haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate / (26.1) Par.?
koṭitīrthe gayālole vaitaraṇyāṃ ca gomake // (26.2) Par.?
brahmalokaṃ nayecchrāddhī puruṣānekaviṃśatim / (27.1) Par.?
brahmatīrthe rāmatīrthe āgneye somatīrthake // (27.2) Par.?
śrāddhī rāmahrade brahmalokaṃ pitṛkulaṃ nayet / (28.1) Par.?
uttare mānase śrāddhī na bhūyo jāyate naraḥ // (28.2) Par.?
dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet / (29.1) Par.?
svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn / (29.2) Par.?
bhīṣmatarpaṇakṛttasya kūṭe tārayate pitṝn / (29.3) Par.?
gṛdhreśvare tathā śrāddhī pitṝṇāmanṛṇo bhavet // (29.4) Par.?
śrāddhī ca dhenukāraṇye brahmalokaṃ pitṝnnayet / (30.1) Par.?
tiladhenupradaḥ snātvā dṛṣṭvā dhenuṃ na saṃśayaḥ // (30.2) Par.?
aindre vā naratīrthe ca vāsave vaiṣṇave tathā / (31.1) Par.?
mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn // (31.2) Par.?
gāyatre caiva sāvitre tīrthe sārasvate tathā / (32.1) Par.?
snānasandhyātarpaṇakṛcchrāddhī caikottaraṃ śatam // (32.2) Par.?
pitṝṇāṃ tu kulaṃ brahmalokaṃ nayati mānavaḥ / (33.1) Par.?
brahmayoniṃ vinirgacchetprayataḥ pitṛmānasaḥ // (33.2) Par.?
tarpayitvā pitṝndevānna viśedyonisaṅkaṭe / (34.1) Par.?
tarpaṇe kākajaṅghāryā pitṝṇāṃ tṛptirakṣayā // (34.2) Par.?
dharmāraṇye mataṅgasya vāpyāṃ śrāddhāddivaṃ vrajet / (35.1) Par.?
dharmayūpe ca kūpe ca pitṝṇāmanṛṇo bhavet // (35.2) Par.?
pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ / (36.1) Par.?
mayāgatya mataṃge 'sminpitṝṇāṃ niṣkṛtiḥ kṛtā // (36.2) Par.?
rāmatīrthe narāḥ snātvā śrāddhaṃ kṛtvā prabhāsake / (37.1) Par.?
śilāyāṃ pretabhāvātsyurmuktāḥ pitṛgaṇāḥ kila // (37.2) Par.?
śrāddhakṛcca svapuṣṭāyāṃ triḥ saphta kulam uddharet / (38.1) Par.?
śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn // (38.2) Par.?
gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate / (39.1) Par.?
pañcakrośe gayākṣetre yatra tatra tu piṇḍadaḥ // (39.2) Par.?
akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn / (40.1) Par.?
janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ // (40.2) Par.?
eṣa piṇḍe mayā dattastava haste janārdana / (41.1) Par.?
paralokaṃ gate mokṣamakṣayyamupatiṣṭhatām // (41.2) Par.?
brahmalokamavāpnoti pitṛbhiḥ saha niścitam / (42.1) Par.?
gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā // (42.2) Par.?
gayāśīrṣe 'kṣayavaṭe pitṝṇāṃ dattamakṣayam / (43.1) Par.?
dharmāraṇyaṃ dharmapṛṣṭhaṃ dhenukāraṇyameva ca // (43.2) Par.?
dṛṣṭvaitāni pitṝṃścāryavaṃśyānviṃśatimuddharet / (44.1) Par.?
brahmāraṇyaṃ mahānadyāḥ paścimo bhāga ucyate // (44.2) Par.?
pūrvo brahmasado bhāgo nāgādrirbharatāśramaḥ / (45.1) Par.?
bharatasyāśrame śrāddhī mataṅgasya pade bhavet // (45.2) Par.?
gayāśīrṣāddakṣiṇato mahānadyāśca paścime / (46.1) Par.?
tatsmṛtaṃ campakavanaṃ tatra pāṇḍuśilāsti hi // (46.2) Par.?
śrāddhī tatra tṛtīyāyāṃ niścirāyāśca maṇḍale / (47.1) Par.?
mahāhrade ca kauśikyāmakṣayaṃ phalamāpnuyāt // (47.2) Par.?
vaitaraṇyāś cottaratas tṛtīyākhyo jalāśayaḥ / (48.1) Par.?
padāni tatra krauñcasya śrāddhī svargaṃ nayetpitṝn // (48.2) Par.?
krauñcapādāduttarato niścirākhyo jalāśayaḥ / (49.1) Par.?
sakṛdyatrābhigamanaṃ sakṛt piṇḍaprapātanam // (49.2) Par.?
durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ / (50.1) Par.?
mahānadyāmupaspṛśya tarpayetpitṛdevatāḥ // (50.2) Par.?
akṣayānprāpnuyāllokānkulaṃ cāpi samuddharet / (51.1) Par.?
sāvitre paṭhyate sandhyā kṛtā syād dvādaśābdikī // (51.2) Par.?
śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ / (52.1) Par.?
punāty ā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ // (52.2) Par.?
gayāyāṃ muṇḍapṛṣṭhaṃ ca aravindaṃ ca parvatam / (53.1) Par.?
tṛtīyaṃ krauñcapādaṃ ca dṛṣṭvā pāpaiḥ pramucyate // (53.2) Par.?
makare vartamāne ca grahaṇe candrasūryayoḥ / (54.1) Par.?
durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam // (54.2) Par.?
mahāhrade ca kauśikyāṃ mūlakṣetre viśeṣataḥ / (55.1) Par.?
guhāyāṃ gṛdhrakūṭasya śrāddhaṃ dattaṃ mahāphalam // (55.2) Par.?
yatra māheśvarī dhārā śrāddhī tatrānṛṇo bhavet / (56.1) Par.?
puṇyāṃ viśālāmāsādya nadīṃ trailokyaviśrutām // (56.2) Par.?
agniṣṭomamavāpnoti śrāddhī prāyāddivaṃ naraḥ / (57.1) Par.?
śrāddhī māsapade snātvā vājapeyaphalaṃ labhet // (57.2) Par.?
ravipāde piṇḍadānātpatitoddhāraṇaṃ bhavet / (58.1) Par.?
gayāstho yo dadātyannaṃ pitarastena putriṇaḥ // (58.2) Par.?
kāṅkṣante pitaraḥ putrānnarakādbhayabhīravaḥ / (59.1) Par.?
gayāṃ yāsyati yaḥ kaścitso 'smān saṃtarayiṣyati // (59.2) Par.?
gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet / (60.1) Par.?
padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kila dāsyati // (60.2) Par.?
ātmajo vā tathānyo vā gayākūpe yadā tadā / (61.1) Par.?
yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam // (61.2) Par.?
puṇḍarīkaṃ viṣṇulokaṃ prāpnuyātkoṭitīrthagaḥ / (62.1) Par.?
yā sā vaitaraṇī nāma triṣu lokeṣu viśrutā // (62.2) Par.?
sāvatīrṇā gayākṣetre pitṝṇāṃ tāraṇāya hi / (63.1) Par.?
śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ // (63.2) Par.?
ekaviṃśativaṃśyānsa tārayennātra saṃśayaḥ / (64.1) Par.?
yadi putro gayāṃ gacchetkadācitkālaparyaye // (64.2) Par.?
tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ / (65.1) Par.?
teṣāṃ brahmasadaḥ sthānaṃ somapānaṃ tathaiva ca // (65.2) Par.?
brahmaprakalpitaṃ sthānaṃ viprā brahmaprakalpitāḥ / (66.1) Par.?
pūjitaiḥ pūjitāḥ sarve pitṛbhiḥ saha devatāḥ // (66.2) Par.?
tarpayettu gayāviprānhavyakavyairvidhānataḥ / (67.1) Par.?
sthānaṃ dehaparityāge gayāyāṃ tu vidhīyate // (67.2) Par.?
yaḥ karoti vṛṣotsargaṃ gayākṣetre hyanuttame / (68.1) Par.?
agniṣṭomaśataṃ puṇyaṃ labhate nātra saṃśayaḥ // (68.2) Par.?
ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā / (69.1) Par.?
piṇḍanirvāpaṇaṃ kuryādanyeṣāmapi mānavaḥ // (69.2) Par.?
yāvanto jñātayaḥ pitryā bāndhavāḥ suhṛdastathā / (70.1) Par.?
tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ // (70.2) Par.?
rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam / (71.1) Par.?
mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet // (71.2) Par.?
niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn / (72.1) Par.?
vasiṣṭhasyāśrame snātvā vājapeyaṃ ca vindati // (72.2) Par.?
mahākauśyāṃ samāvāsādaśvamedhaphalaṃ labhet / (73.1) Par.?
pitāmahasya sarasaḥ prasṛtā lokapāvanī // (73.2) Par.?
samīpe tvagnidhāreti viśrutā kapilā hi sā / (74.1) Par.?
agniṣṭomaphalaṃ śrāddhī snātvātra kṛtakṛtyatā // (74.2) Par.?
śrāddhī kumāradhārāyāmaśvamedhaphalaṃ labhet / (75.1) Par.?
kumāramabhigamyātha natvā muktimavāpnuyāt // (75.2) Par.?
somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati / (76.1) Par.?
saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ // (76.2) Par.?
dhautapāpo naro yāti pretakuṇḍe ca piṇḍadaḥ / (77.1) Par.?
devanadyāṃ lelihāne mathane jānugartake // (77.2) Par.?
evamādiṣu tīrtheṣu piṇḍadastārayetpitṝn / (78.1) Par.?
natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam // (78.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ // (79.1) Par.?
Duration=0.27301788330078 secs.