Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas, piṇḍa, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8336
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ / (1.2) Par.?
vidhāya kārpaṭīviṣaṃ grāmasyāpi pradakṣiṇam // (1.3) Par.?
tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam / (2.1) Par.?
kṛtvā pradakṣiṇaṃ gacchetpratigrahavivarjitaḥ // (2.2) Par.?
gṛhāccalitamātrasya gayāyāṃ gamanaṃ prati / (3.1) Par.?
svargārohaṇasopānaṃ pitṝṇāṃ tu pade pade // (3.2) Par.?
muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ / (4.1) Par.?
varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām // (4.2) Par.?
divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet / (5.1) Par.?
vārāṇasyāṃ kṛtaṃ śrāddhaṃ tīrthe śoṇanade tathā // (5.2) Par.?
punaḥ punā mahānadyāṃ śrāddhī svargaṃ pitṝnnayet / (6.1) Par.?
uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām // (6.2) Par.?
tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet / (7.1) Par.?
kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ // (7.2) Par.?
dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet / (8.1) Par.?
ṛṇatrayāpākaraṇaṃ labheddakṣiṇamānase // (8.2) Par.?
siddhānāṃ prītijananaiḥ pāpānāṃ ca bhayaṅkaraiḥ / (9.1) Par.?
lelihānair mahāghorair akṣataiḥ pannagottamaiḥ // (9.2) Par.?
nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutam / (10.1) Par.?
udīcyāṃ muṇḍapṛṣṭhasya devarṣigaṇasevitam // (10.2) Par.?
tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam / (11.1) Par.?
sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ // (11.2) Par.?
kavyavāhastathā somo yamaścaivāryamā tathā / (12.1) Par.?
agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ // (12.2) Par.?
āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha / (13.1) Par.?
madīyāḥ pitaro ye ca kule jātāḥ sanābhayaḥ // (13.2) Par.?
teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām / (14.1) Par.?
kṛtapiṇḍaḥ phalgutīrthe paśyed devaṃ pitāmaham // (14.2) Par.?
gadādharaṃ tataḥ paśyetpitṝṇām anṛṇo bhavet / (15.1) Par.?
phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam // (15.2) Par.?
ātmānaṃ tārayetsadyo daśa pūrvāndaśāparān / (16.1) Par.?
prathame 'hni vidhiḥ prokto dvitīyadivase vrajet // (16.2) Par.?
dharmāraṇyaṃ mataṅgasya vāpyāṃ piṇḍādikṛdbhavet / (17.1) Par.?
dharmāraṇyaṃ samāsādya vājapeyaphalaṃ labhet // (17.2) Par.?
rājasūyāśvamedhābhyāṃ phalaṃ syād brahmatīrthake / (18.1) Par.?
śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ // (18.2) Par.?
kūpodakena tatkāryaṃ pitṝṇāṃ dattamakṣayam / (19.1) Par.?
tṛtīye 'hni brahmasado gatvā snātvātha tarpaṇam // (19.2) Par.?
kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ / (20.1) Par.?
gopracārasamīpasthā ābrahma brahmakalpitāḥ // (20.2) Par.?
teṣāṃ sevanamātreṇa pitaro mokṣagāminaḥ / (21.1) Par.?
yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet // (21.2) Par.?
phalgutīrthe caturthe 'hni snātvā devāditarpaṇam / (22.1) Par.?
kṛtvā śrāddhaṃ gayāśīrṣe kuryādrudrapadādiṣu // (22.2) Par.?
piṇḍāndehi mukhe vyāse pañcāgnau ca padatraye / (23.1) Par.?
sūryendukārtikeyeṣu kṛtaṃ śrāddhaṃ tathākṣayam // (23.2) Par.?
śrāddhaṃ tu navadevatyaṃ kuryāddvādaśadaivatam / (24.1) Par.?
anvaṣṭakāsu vṛddhau ca gayāyāṃ mṛtavāsare // (24.2) Par.?
atra mātuḥ pṛthak śrāddhamanyatra patinā saha / (25.1) Par.?
snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmaham // (25.2) Par.?
rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ / (26.1) Par.?
trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt // (26.2) Par.?
sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire / (27.1) Par.?
śamīpatrapramāṇena piṇḍaṃ dadyād gayāśire // (27.2) Par.?
pitaro yānti devatvaṃ nātra kāryā vicāraṇā / (28.1) Par.?
muṇḍapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā // (28.2) Par.?
alpena tapasā tatra mahāpuṇyamavāpnuyāt / (29.1) Par.?
gayāśīrṣe tu yaḥ piṇḍānnāmnā yeṣāṃ tu nirvapet // (29.2) Par.?
narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ / (30.1) Par.?
pañcame 'hni gayālole snātvā vaṭatale tataḥ // (30.2) Par.?
piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam / (31.1) Par.?
vaṭamūlaṃ samāsādya śākenoṣṇodakena vā // (31.2) Par.?
ekasmin bhojite vipra koṭirbhavati bhojitāḥ / (32.1) Par.?
kṛte śrāddhe 'kṣayavaṭe dṛṣṭvā ca prapitāmaham // (32.2) Par.?
akṣayāllabhate lokānkulānāmuddharecchatam / (33.1) Par.?
eṣṭavyā bahavaḥ puttrā yadyeko 'pi gayāṃ vrajet // (33.2) Par.?
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet / (34.1) Par.?
pretaḥ kaścitsamuddiśya vaṇijaṃ kaṃcid abravīt // (34.2) Par.?
mama nāmnā gayāśīrṣe piṇḍanirvapaṇaṃ kuru / (35.1) Par.?
pretabhāvādvimuktaḥ syāṃ svargado dātureva ca // (35.2) Par.?
śrutvā vaṇig gayāśīrṣe pretarājāya piṇḍakam / (36.1) Par.?
pradadāvanujaiḥ sārdhaṃ svapitṛbhyastato dadau // (36.2) Par.?
sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ / (37.1) Par.?
viśālāyāṃ viśālo 'bhūdrājaputrobravīddvijān // (37.2) Par.?
kathaṃ putrādayaḥ syurme viprāś coturviśālakam / (38.1) Par.?
gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati // (38.2) Par.?
viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān / (39.1) Par.?
dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt // (39.2) Par.?
ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam / (40.1) Par.?
ahaṃ sitaste janaka indralokaṃ gataḥ śabham // (40.2) Par.?
mama putra pitā rakto brahmahā pāpakṛtparam / (41.1) Par.?
ayaṃ pitāmahaḥ kṛṣṇa ṛṣayo 'nena ghātitāḥ // (41.2) Par.?
avīciṃ narakaṃ prāptau muktau jātau ca piṇḍada / (42.1) Par.?
muktīkṛtās tataḥ sarve vrajāmaḥ svargamuttamam // (42.2) Par.?
kṛtakṛtyo viśālo 'pi rājyaṃ kṛtvā divaṃ yayau / (43.1) Par.?
ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ // (43.2) Par.?
ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ / (44.1) Par.?
yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare // (44.2) Par.?
bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim / (45.1) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ // (45.2) Par.?
mātā pitāmahī caiva tathaiva prapitāmahī / (46.1) Par.?
tathā mātāmahaścaiva pramātāmaha eva ca // (46.2) Par.?
vṛddhapramātāmahaśca tathā mātāmahī param / (47.1) Par.?
pramātāmahī tathā vṛddhapramātāmahīti vai // (47.2) Par.?
anyeṣāṃ caiva piṇḍo 'yamakṣayyamupatiṣṭhatām // (48.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ // (49.1) Par.?
Duration=0.22384095191956 secs.