Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas, piṇḍa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8337
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
snātvā pretaśilādau tu varuṇāsthāmṛtena ca / (1.2) Par.?
piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān // (1.3) Par.?
asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate / (2.1) Par.?
āvāhayiṣye tānsarvān darbhapṛṣṭhe tilodakaiḥ // (2.2) Par.?
pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ / (3.1) Par.?
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // (3.2) Par.?
mātāmahakule ye ca gatiryeṣāṃ na vidyate / (4.1) Par.?
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // (4.2) Par.?
ajātadantā ye kecidye ca garbhe prapīḍitāḥ / (5.1) Par.?
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // (5.2) Par.?
bandhuvargāśca ye kecinnāmagotravivarjitāḥ / (6.1) Par.?
svagotre paragotre vā gatiryeṣāṃ na vidyate / (6.2) Par.?
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // (6.3) Par.?
udbandhanamṛtā ye ca viṣaśastrahatāśca ye / (7.1) Par.?
ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham // (7.2) Par.?
agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye / (8.1) Par.?
daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham // (8.2) Par.?
agnidagdhāśca ye kecinnāgnidagdhāstathāpare / (9.1) Par.?
vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham // (9.2) Par.?
raurave cāndhatāmisre kālasūtre ca ye gatāḥ / (10.1) Par.?
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // (10.2) Par.?
asipatravane ghore kumbhīpāke ca ye gatāḥ / (11.1) Par.?
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // (11.2) Par.?
anyeṣāṃ yātanāsthānāṃ pretalokanivāsinām / (12.1) Par.?
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // (12.2) Par.?
paśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ / (13.1) Par.?
athavā vṛkṣayonisthās tebhyaḥ piṇḍaṃ dadāmyaham // (13.2) Par.?
asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ / (14.1) Par.?
teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // (14.2) Par.?
jātyantarasahasreṣu bhramanti svena karmaṇā / (15.1) Par.?
mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham // (15.2) Par.?
ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ / (16.1) Par.?
te sarve tṛptimāyāntu piṇḍadānena sarvadā // (16.2) Par.?
ye kecitpretarūpeṇa vartante pitaro mama / (17.1) Par.?
te sarve tṛptimāyāntu piṇḍadānena sarvadā // (17.2) Par.?
ye me pitṛkule jātāḥ kule mātustathaiva ca / (18.1) Par.?
guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ // (18.2) Par.?
ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ / (19.1) Par.?
kriyālopahatā ye ca jātyandhāḥ paṅgavastathā // (19.2) Par.?
virūpā āmagarbhāśca jñātājñātāḥ kule mama / (20.1) Par.?
teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām // (20.2) Par.?
sākṣiṇaḥ santu me devā brahmeśānādayastathā / (21.1) Par.?
mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā // (21.2) Par.?
āgato 'haṃ gayāṃ deva pitṛkārye gadādhara / (22.1) Par.?
tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt // (22.2) Par.?
mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsam udyantamaho gayāśiraḥ / (23.1) Par.?
sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām // (23.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ // (24.1) Par.?
Duration=0.087528944015503 secs.