Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pitṛ worship, pitṛyajña, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8348
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
pṛṣṭaḥ krauñcukinovāca mārkaṇḍeyaḥ punaśca tam / (1.2) Par.?
sa tena pitṛvākyena bhṛśam udvignamānasaḥ // (1.3) Par.?
kanyābhilāṣī viprarṣiḥ paribabhrāma medinīm / (2.1) Par.?
kanyāmalabhamāno 'sau pitṛvākyena dīpitaḥ / (2.2) Par.?
cintāmavāpa mahītam atīvodvignamānasaḥ // (2.3) Par.?
kiṃ karomi kva gacchāmi kathaṃ me dārasaṃgrahaḥ / (3.1) Par.?
kṣipraṃ bhaven matpitṝṇāṃ mamābhyudayakārakaḥ // (3.2) Par.?
iti cintayatas tasya matirjātā mahātmanaḥ / (4.1) Par.?
tapasārādhayāmyenaṃ brahmāṇaṃ kamalodbhavam // (4.2) Par.?
tato varṣaśataṃ divyaṃ tapastepe mahāmanāḥ / (5.1) Par.?
tatra sthitaściraṃ kālaṃ vaneṣu niyamasthitaḥ / (5.2) Par.?
ārādhanāya sa tadā paraṃ niyamamāsthitaḥ // (5.3) Par.?
tataḥ pradarśayāmāsa brahmā lokapitāmahaḥ / (6.1) Par.?
uvācātha prasanno 'smītyucyatāmabhivāñchitam // (6.2) Par.?
tato 'sau praṇipatyāha brahmāṇaṃ jagato gatim / (7.1) Par.?
pitṝṇāṃ vacanāttena yatkartumabhivāñchitam // (7.2) Par.?
brahmovāca / (8.1) Par.?
prajāpatistvaṃ bhavitā sraṣṭavyā bhavatā prajāḥ / (8.2) Par.?
sṛṣṭvā prajāḥ sutānvipra samutpādya kriyāstathā // (8.3) Par.?
kṛtvā kṛtādhikārastvaṃ tataḥ siddhim avāpsyasi / (9.1) Par.?
satvaṃ yathoktaṃ pitṛbhiḥ kuru dāraparigraham // (9.2) Par.?
kāmaṃ cemamabhidhyāya kriyatāṃ pitṛpūjanam / (10.1) Par.?
ta eva tuṣṭāḥ pitaraḥ pradāsyanti tavepsitam / (10.2) Par.?
patnīṃ sutāṃśca saṃtuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ // (10.3) Par.?
mārkaṇḍeya uvāca / (11.1) Par.?
ityṛṣirvacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ / (11.2) Par.?
nadyā vivikte puline cakāra pitṛtarpaṇam // (11.3) Par.?
tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ / (12.1) Par.?
ekāgraprayato bhūtvā bhaktinamrātmakandharaḥ // (12.2) Par.?
ruciruvāca / (13.1) Par.?
namasye 'haṃ pitṝn bhaktyā ye vasanty adhidevatam / (13.2) Par.?
devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ // (13.3) Par.?
namasye 'haṃ pitṝn svarge ye tarpyante maharṣibhiḥ / (14.1) Par.?
śrāddhairmanomayairbhaktyā bhuktimuktimabhīpsubhiḥ // (14.2) Par.?
namasye 'haṃ pitṝnsvarge siddhāḥ saṃtarpayanti yān / (15.1) Par.?
śrāddheṣu divyaiḥ sakalairupahārairanuttamaiḥ // (15.2) Par.?
namasye 'haṃ pitṝn bhaktyā ye 'rcyante guhyakairdivi / (16.1) Par.?
tanmayatvena vādhadbhiḥ ṛddhimātyantikīṃ parām // (16.2) Par.?
namasye 'haṃ pitṝn martyairarcyante bhuvi ye sadā / (17.1) Par.?
śrāddheṣu śraddhayābhīṣṭalokapuṣṭipradāyinaḥ // (17.2) Par.?
namasye 'haṃ pitṝn viprairarcyante bhuvi ye sadā / (18.1) Par.?
vāñchitābhīṣṭalābhāya prājāpatyapradāyinaḥ // (18.2) Par.?
namasye 'haṃ pitṝnye vai tarpyante 'raṇyavāsibhiḥ / (19.1) Par.?
vanyaiḥ śrāddhairyatāhāraistaponirdhūtakalmaṣaiḥ // (19.2) Par.?
namasye 'haṃ pitṝn viprairnaiṣṭhikairdharmacāribhiḥ / (20.1) Par.?
ye saṃyatātmabhirnityaṃ saṃtarpyante samādhibhiḥ // (20.2) Par.?
namasye 'haṃ pitṝñchrāddhai rājanyāstarpayanti yān / (21.1) Par.?
kavyairaśeṣair vidhivallokadvayaphalapradān // (21.2) Par.?
namasye 'haṃ pitṝn vaiśyairarcyante bhuvi ye sadā / (22.1) Par.?
svakarmābhiratair nityaṃ puṣpadhūpānnavāribhiḥ // (22.2) Par.?
namasye 'haṃ pitṝñchrāddhe śūdrairapi ca bhaktitaḥ / (23.1) Par.?
saṃtarpyate jagatkṛtsnaṃ nāmnā khyātāḥ sukālinaḥ // (23.2) Par.?
namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ / (24.1) Par.?
saṃtarpyante sudhāhārāstyaktadambhamadaiḥ sadā // (24.2) Par.?
namasye 'haṃ pitṝñchrāddhairarcyante ye rasātale / (25.1) Par.?
bhogairaśeṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ // (25.2) Par.?
namasye 'haṃ pitṝñchrāddhaiḥ sarpaiḥ saṃtarpitānsadā / (26.1) Par.?
tatraiva vidhivanmantrabhogasampatsamanvitaiḥ // (26.2) Par.?
pitṝn namasye nivasanti sākṣādye devaloke 'tha mahītale vā / (27.1) Par.?
tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam // (27.2) Par.?
pitṝn namasye paramārthabhūtā ye vai vimāne nivasantyamūrtāḥ / (28.1) Par.?
yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn // (28.2) Par.?
pitṝn namasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau / (29.1) Par.?
pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye 'nabhisaṃhiteṣu // (29.2) Par.?
tṛpyantu te 'sminpitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān / (30.1) Par.?
suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi // (30.2) Par.?
somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti / (31.1) Par.?
tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu // (31.2) Par.?
yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ / (32.1) Par.?
ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ // (32.2) Par.?
ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilair divyamanoharaiśca / (33.1) Par.?
kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu // (33.2) Par.?
kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva teṣāṃ mama pūjitānām / (34.1) Par.?
teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu // (34.2) Par.?
dine dine ye pratigṛhṇate 'rcāṃ māsāntapūjyā bhuvi ye 'ṣṭakāsu / (35.1) Par.?
ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim // (35.2) Par.?
pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ / (36.1) Par.?
tathā viśāṃ ye kanakāvadātā nīlīprabhāḥ śūdrajanasya ye ca // (36.2) Par.?
te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena / (37.1) Par.?
tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ // (37.2) Par.?
ye devapūrvāṇyabhitṛptihetor aśnanti kavyāni śubhāhṛtāni / (38.1) Par.?
tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ // (38.2) Par.?
rakṣāṃsi bhūtānyasurāṃs tathogrātrirṇāśayantu tvaśivaṃ prajānām / (39.1) Par.?
ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smi tebhyaḥ // (39.2) Par.?
agniṣvāttā barhiṣada ājyapāḥ somapāstathā / (40.1) Par.?
vrajantu tṛptiṃ śrāddhe 'sminpitarastarpitā mayā // (40.2) Par.?
agniṣvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam / (41.1) Par.?
tathā barhiṣadaḥ pāntu yāmyāṃ me pitaraḥ sadā / (41.2) Par.?
pratīcīmājyapāstadvadudīcīmapi somapāḥ // (41.3) Par.?
rakṣobhūtapiśācebhyas tathaivāsuradoṣataḥ / (42.1) Par.?
sarvataḥ pitaro rakṣāṃ kurvantu mama nityaśaḥ // (42.2) Par.?
viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ / (43.1) Par.?
bhūtido bhūtikṛd bhūtiḥ pitṝṇāṃ ye gaṇā nava // (43.2) Par.?
kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ / (44.1) Par.?
kalyatāheturanghaḥ ṣaḍime te gaṇāḥ smṛtāḥ // (44.2) Par.?
varo vareṇyo varadas tuṣṭidaḥ puṣṭidastathā / (45.1) Par.?
viśvapātā tathā dhātā saptaite ca gaṇāḥ smṛtāḥ // (45.2) Par.?
mahānmahātmā mahito mahimāvānmahābalaḥ / (46.1) Par.?
gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ // (46.2) Par.?
sukhado dhanadaścānyo dharmado 'nyaśca bhūtidaḥ / (47.1) Par.?
pitṝṇāṃ kathyate caiva tathā gaṇacatuṣṭayam // (47.2) Par.?
ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat / (48.1) Par.?
ta evātra pitṛgaṇāstuṣyantu ca madāhitāt // (48.2) Par.?
mārkaṇḍeya uvāca / (49.1) Par.?
evaṃ tu stuvatastasya tejaso rāśirucchritaḥ / (49.2) Par.?
prādurbabhūva sahasā gaganavyāptikārakaḥ // (49.3) Par.?
taddṛṣṭvā sumahattejaḥ samācchādya sthitaṃ jagat / (50.1) Par.?
jānubhyāmavanīṃ gatvā ruciḥ stotram idaṃ jagau // (50.2) Par.?
ruciruvāca / (51.1) Par.?
arcitānāmamūrtānāṃ pitṝṇāṃ dīptatejasām / (51.2) Par.?
namasyāmi sadā teṣāṃ dhyānināṃ divyacakṣuṣām // (51.3) Par.?
indrādīnāṃ ca netāro dakṣamārīcayostathā / (52.1) Par.?
saptarṣīṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān // (52.2) Par.?
manvādīnāṃ ca netāraḥ sūryācandramasostathā / (53.1) Par.?
tānnamasyāmyahaṃ sarvānpitṝn apyudadhāvapi // (53.2) Par.?
nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyornabhasastathā / (54.1) Par.?
dyāvāpṛthivyośca tathā namasyāmi kṛtāñjaliḥ // (54.2) Par.?
prajāpateḥ kaśyapāya somāya varuṇāya ca / (55.1) Par.?
yogeśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ // (55.2) Par.?
namo gaṇebhyaḥ saptabhyastathā lokeṣu saptasu / (56.1) Par.?
svāyaṃbhuve namasyāmi brahmaṇe yogacakṣuṣe // (56.2) Par.?
somādhārānpitṛgaṇānyogamūrtidharāṃstathā / (57.1) Par.?
namasyāmi tathā somaṃ pitaraṃ jagatāmaham // (57.2) Par.?
agnirūpāṃstathaivānyānnamasyāmi pitṝn aham / (58.1) Par.?
agnisomamayaṃ viśvaṃ yata etadaśeṣataḥ // (58.2) Par.?
ye ca tejasi ye caite somasūryāgnimūrtayaḥ / (59.1) Par.?
jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ // (59.2) Par.?
tebhyo 'khilebhyo yogibhyaḥ pitṛbhyo yatamānasaḥ / (60.1) Par.?
namonamo namaste 'stu prasīdantu svadhābhujaḥ // (60.2) Par.?
mārkaṇḍeya uvāca / (61.1) Par.?
evaṃ stutāstatastena tajaso munisattamāḥ / (61.2) Par.?
niścakramuste pitaro bhāsayanto diśā daśa // (61.3) Par.?
nivedanaṃ ca yattena puṣpagandhānulepanam / (62.1) Par.?
tadbhūṣitānatha sa tāndadṛśe purataḥ sthitān // (62.2) Par.?
praṇipatya rucirbhaktyā punareva kṛtāñjaliḥ / (63.1) Par.?
namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ // (63.2) Par.?
tataḥ prasannāḥ pitarastamūcurmunisattamam / (64.1) Par.?
varaṃ vṛṇīṣveti sa tānuvācānatakandharaḥ // (64.2) Par.?
ruciruvāca / (65.1) Par.?
prajānāṃ sargakartṛtvamādiṣṭaṃ brahmaṇā mama / (65.2) Par.?
so 'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm // (65.3) Par.?
pitara ūcuḥ / (66.1) Par.?
atraiva sadyaḥ patnī te bhavatvatimanoramā / (66.2) Par.?
tasyāṃ ca putro bhavitā bhavato munisattama // (66.3) Par.?
manvantarādhipo dhīmāṃstvannāmnaivopalakṣitaḥ / (67.1) Par.?
ruce raucya iti khyātiṃ prayāsyati jagattraye // (67.2) Par.?
tasyāpi bahavaḥ putrā mahābalaparākramāḥ / (68.1) Par.?
bhaviṣyanti mahātmānaḥ pṛthivīparipālakāḥ // (68.2) Par.?
tvaṃ ca prajāpatir bhūtvā prajāḥ sṛṣṭvā caturvidhāḥ / (69.1) Par.?
kṣīṇādhikāro dharmajñastataḥ siddhimavāpsyasi // (69.2) Par.?
stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ / (70.1) Par.?
tasya tuṣṭā vayaṃ bhogānātmajaṃ dhyānamuttamam // (70.2) Par.?
āyurārogyamarthaṃ ca putrapautrādikaṃ tathā / (71.1) Par.?
vāñchadbhiḥ satataṃ stavyāḥ stotreṇānena vai yataḥ // (71.2) Par.?
śrāddheṣu ya imaṃ bhaktyā tvasmatprītikaraṃ stavam / (72.1) Par.?
paṭhiṣyati dvijāgryāṇāṃ bhuñjatāṃ purataḥ sthitaḥ // (72.2) Par.?
stotraśravaṇasaṃprītyā sannidhāne pare kṛte / (73.1) Par.?
asmābhirakṣayaṃ śrāddhaṃ tadbhaviṣyatyasaṃśayam // (73.2) Par.?
yadyapyaśrotriyaṃ śrāddhaṃ yadyapyupahataṃ bhavet / (74.1) Par.?
anyāyopāttavittena yadi vā kṛtamanyathā // (74.2) Par.?
aśrāddhārhair upatair upahāraistathā kṛtaiḥ / (75.1) Par.?
akāle 'pyatha vā deśe vidhihīnamathāpi vā // (75.2) Par.?
aśraddhayā vā puruṣairdambhamāśritya yatkṛtam / (76.1) Par.?
asmākaṃ tṛptaye śrāddhaṃ tathāpy etadudīraṇāt // (76.2) Par.?
yatraitatpaṭhyate śrāddhe stotram astatsukhāvaham / (77.1) Par.?
asmākaṃ jāyate tṛptistatra dvādaśavārṣikī // (77.2) Par.?
hemante dvādaśābdāni tṛptimetatprayacchati / (78.1) Par.?
śiśire dviguṇābdāni tṛptiṃ stotramidaṃ śubham // (78.2) Par.?
vasante ṣoḍaśa samāstṛptaye śrāddhakarmaṇi / (79.1) Par.?
grīṣme ca ṣoḍaśaivaitatpaṭhitaṃ tṛptikārakam // (79.2) Par.?
vikale 'pi kṛte śrāddhe stotreṇānena sādhite / (80.1) Par.?
varṣāsu tṛptirasmākamakṣayyā jāyate ruce // (80.2) Par.?
śaratkāle 'pi paṭhitaṃ śrāddhakāle prayacchati / (81.1) Par.?
asmākametatpuruṣaistṛptiṃ pañcadaśābdikīm // (81.2) Par.?
yasmin gehe ca likhitametattiṣṭhati nityadā / (82.1) Par.?
sannidhānaṃ kṛte śrāddhe tatrāsmākaṃ bhaviṣyati // (82.2) Par.?
tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ / (83.1) Par.?
śrāvaṇīyaṃ mahābhāga asmākaṃ puṣṭikārakam // (83.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rucikṛtapitṛstotraṃ nāmaikonanavatitamo 'dhyāyaḥ // (84.1) Par.?
Duration=0.52629995346069 secs.