Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8350
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
svāyambhuvādyā munayo hariṃ dhyāyanti karmaṇā / (1.2) Par.?
vratācārārcanādhyānastutijapyaparāyaṇāḥ // (1.3) Par.?
dehendriyamanobuddhiprāṇāhaṅkāravarjitam / (2.1) Par.?
ākāśena vihīnaṃ vai tejasā parivarjitam // (2.2) Par.?
udakena vihīnaṃ vai taddharmaparivarjitam / (3.1) Par.?
pṛthivīrahitaṃ caiva sarvabhatavivarjitam // (3.2) Par.?
bhūtādhyakṣaṃ tathā baddhaniyantāraṃ prabhuṃ vibhum / (4.1) Par.?
caitanyarūpatārūpaṃ sarvādhyakṣaṃ nirañjanam // (4.2) Par.?
muktasaṅgaṃ maheśānaṃ sarvadevaprapūjitam / (5.1) Par.?
tejorūpamasattvaṃ ca tapasā parivarjitam // (5.2) Par.?
rahitaṃ rajasā nityaṃ vyatiriktaṃ guṇaistribhiḥ / (6.1) Par.?
sarvarūpavihīnaṃ vai kartṛtvādivivarjitam // (6.2) Par.?
vāsanārahitaṃ śuddhaṃ sarvadoṣavivarjitam / (7.1) Par.?
pipāsāvarjitaṃ tattacchokamohavivarjitam // (7.2) Par.?
jarāmaraṇahīnaṃ vai kūṭasthaṃ mohavarjitam / (8.1) Par.?
utpattirahitaṃ caiva pralayena vivarjitam // (8.2) Par.?
satyaṃ sarvācārahīnaṃ niṣkalaṃ parameśvaram / (9.1) Par.?
jāgratsvapnasuṣuptyādivarjitaṃ nāmavarjitam // (9.2) Par.?
adhyakṣaṃ jāgradādīnāṃ śāntarūpaṃ sureśvaram / (10.1) Par.?
jāgradādisthitaṃ nityaṃ kāryakāraṇavarjitam // (10.2) Par.?
sarvadṛṣṭaṃ tathā mūrtaṃ sūkṣmaṃ sūkṣmataraṃ param / (11.1) Par.?
jñānadṛkśrotravijñānaṃ paramānandarūpakam // (11.2) Par.?
viśvena rahitaṃ tadvattaijasena vivarjitam / (12.1) Par.?
prājñena rahitaṃ caiva turīyaṃ paramākṣaram // (12.2) Par.?
sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca / (13.1) Par.?
buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim // (13.2) Par.?
vikriyārahitaṃ caiva vedāntairvedyameva ca / (14.1) Par.?
vedarūpaṃ paraṃ bhūtamindriyebhyaḥ paraṃ śubham // (14.2) Par.?
śabdena varjitaṃ caiva rasena ca vivarjitam / (15.1) Par.?
sparśena rahitaṃ devaṃ rūpamātravivarjitam // (15.2) Par.?
rūpeṇa rahitaṃ caiva gandhena parivarjitam / (16.1) Par.?
anādi brahma randhrāntamahaṃ brahmāsmi kevalam // (16.2) Par.?
evaṃ jñātvā mahādevadhyānaṃ kuryājjitendriyaḥ / (17.1) Par.?
dhyānaṃ yaḥ kurute hyevaṃ sa bhaved bahma mānavaḥ // (17.2) Par.?
iti dhyānaṃ samākhyātam aśvirasya mayā tava / (18.1) Par.?
adhunā kathayāmyanyat kiṃ tadbrūhi vṛṣadhvaja // (18.2) Par.?
iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe haridhyānaṃ nāmaikanavatitamo 'dhyāyaḥ // (19.1) Par.?
Duration=0.10068392753601 secs.