Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8351
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudra uvāca / (1.1) Par.?
viṣṇordhyānaṃ punarbrūhi śaṅkhacakragadādhara / (1.2) Par.?
yena vijñātamātreṇa kṛtakṛtyo bhavennaraḥ // (1.3) Par.?
hariruvāca / (2.1) Par.?
pravakṣyāmi harerdhyānaṃ māyātantravimardakam / (2.2) Par.?
mūrtāmūrtādibhedena taddhyānaṃ dvividhaṃ hara // (2.3) Par.?
amūrtaṃ rudra kathitaṃ hanta mūrtaṃ bravīmyaham / (3.1) Par.?
sūryakoṭipratīkāśo jiṣṇur bhrājiṣṇur ekataḥ // (3.2) Par.?
kundagokṣīradhavalo harirdhyeyo mumukṣubhiḥ / (4.1) Par.?
viśālena susaumyena śaṅkhena ca samanvitaḥ // (4.2) Par.?
sahasrādityatulyena jvālāmālograrūpiṇā / (5.1) Par.?
cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ // (5.2) Par.?
kirīṭena mahārheṇa ratnaprajvalitena ca / (6.1) Par.?
sāyudhaḥ sarvago devaḥ saroruhadharastathā // (6.2) Par.?
vanamālādharaḥ śubhraḥ samāṃso hemabhūṣaṇaḥ / (7.1) Par.?
suvastraḥ śuddhadehaśca sukarṇaḥ padmasaṃsthitaḥ // (7.2) Par.?
hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ / (8.1) Par.?
keyūreṇa samāyukto vanamālāsamanvitaḥ // (8.2) Par.?
śrīvatsakaustubhayuto lakṣmīvandyekṣaṇānvitaḥ / (9.1) Par.?
aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ // (9.2) Par.?
munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ / (10.1) Par.?
brahmādistambaparyantabhūtajātahṛdisthitaḥ // (10.2) Par.?
sanātano 'vyayo medhyaḥ sarvānugrahakṛtprabhuḥ / (11.1) Par.?
nārāyaṇo mahādevaḥ sphuranmakarakuṇḍalaḥ // (11.2) Par.?
santāpanāśano 'bhyarcyo maṅgalyo duṣṭanāśanaḥ / (12.1) Par.?
sarvātmā sarvarūpaśca sarvago grahanāśanaḥ // (12.2) Par.?
cārvaṅgulīyasaṃyuktaḥ sudīptanakha eva ca / (13.1) Par.?
śaraṇyaḥ lasukhakārī ca saumyarūpo maheśvaraḥ // (13.2) Par.?
sarvālaṅkārasaṃyuktaścārucandanacarcitaḥ / (14.1) Par.?
sarvadevasamāyuktaḥ sarvadevapriyaṃkaraḥ // (14.2) Par.?
sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ / (15.1) Par.?
ādityamaṇḍale saṃstho 'gnistho vārisaṃsthitaḥ // (15.2) Par.?
vāsudevo jagaddhātā dhyeyo viṣṇurmumukṣubhiḥ / (16.1) Par.?
vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ // (16.2) Par.?
dhyāyantyevaṃ ca ye viṣṇuṃ te yānti paramāṃ gatim / (17.1) Par.?
yājñavalkyaḥ purā hyevaṃ dhyātvā viṣṇuṃ sureśvaram // (17.2) Par.?
dharmopadeśakartṛtvaṃ samprāpyāgāt paraṃ padam / (18.1) Par.?
tasmāttvamapi deveśa viṣṇuṃ cintaya śaṅkara // (18.2) Par.?
viṣṇudhyānaṃ paṭhedyastu prāpnoti paramāṃ gatim // (19.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudhyānaṃ nāma dvinavatitamo 'dhyāyaḥ // (20.1) Par.?
Duration=0.068609952926636 secs.